________________
मरणविभत्ति अभिधानराजेन्द्रः।
मरीड " मरणविभत्ति त्ति” मरणानि-प्राणत्यागलक्षणानि अनुस- | मरमाण-म्रियमाण-त्रि० । प्राणांस्त्यजति, भ० १८ श०३उ० । मयादीनि वर्तन्ते यत्र-यथोक्तम्
मरहट्ठ-महाराष्ट्र-पुं० । "महाराष्ट्र"॥८।१ । ६६ ॥ इति सू. "प्रावीइ १ श्रोहिरातय ३-वलायमरणश्वसट्टमरणं च ५।।
बान्महाराष्ट्रशब्दे श्रादेराकारस्याद्वा भवति । मरहटुं। मरहट्ठो। अन्तोसलं ६ तब्भव ७-बालं तह पंडियं : मीसं १० ॥१॥
प्रा०१ पाद । “महाराष्ट्रे हरोः" ॥८।२ । ११६ ॥ महाराष्ट्रछ उमत्थमरण?? केवलि१२-वेहाणस१३गिद्धपट्टमरणं च १४।।
शब्दे हरोय॑र्त्ययो भवति । मरहट्ट । प्रा०२ पाद । नर्मदायाः मरणं भत्तपरिराणा १५-इङ्गिणि १६ पाओवगमणं च १७।।"
दक्षिणे कावेर्याश्चोत्तरे देशभेदे, स चानार्यदेशत्वेन परिगतत्राध्वीचिमरणम् श्रा-समन्ताद्वीचय इव वीचयःप्रतिसमय
णितः (सूत्र-४) प्रश्न०१आश्र० द्वार । मनुभूयमानायुषोऽपराऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणावस्था यस्मिन् तदाबीचिमरणम् । अथवा
मराल-मराल-पुं०। हंसे, "शानी निमज्जति शाने, मराल इव वीचिविच्छेदस्तदभावादवीचिस्तल्लक्षणं मरणमवीचिमरण
मानसे" श्लोक-(१) अष्ट ५ श्रष्ट । श्राव० । जडे, “मम् । श्रोहि त्ति' अवधिमरणम् , अवधिर्मर्यादा । ततश्च यानि
सिणं सणि मटुं, मंदं अलसं जडं मरालं च । खेलं निहुअं नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते,
सइरं, वीसत्थं मंथर थिमिश्रं ॥१५॥" पाइ० ना० १५ गाथा । यदि पुनः तान्येवानुभूय मरिष्यति तदा तदवधिमरणम् । सं
हंसे, "धयरट्ठा कायम्बहंसा धवलसउणा मराला य " भवति हि-गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं
पाइ० ना० ५६ गाथा। परिणामवैचित्र्यादिति। "अंतिय त्ति" श्रात्यन्तिकमरणम्- मरालि-मरालि-पुं । म्रियत इव शकटाऽऽदौ योजितो यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो | राति च ददाति लतादि लीयते च भुवि पतनेनेति मरालिः। वा न पुनस्तान्यनुभूय मरिष्यतीति ।
गाथा (सूत्र ४) दुष्टपशी, गवि, अश्वे च । उत्त०१ अ०। बलवन्मरण-चशार्त्तमरणस्वरूपं यथा“संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु४।।
मराली-देशी-सारसी-दूती-सखीषु, दे० ना०६ वर्ग० १४२ इंदियविसयवसगया, मरन्ति जे तं वसट्टे तु ५॥५॥"
गाथा । अन्तःशल्यमरणस्वरूपं यथा
मरिउं-मृत्वा-श्रव्य० । मृतिम् श्रासेव्य इत्यर्थे, (गाथा-४२) “लजाए गारवेण य, बहुसुयमएण वावि दुश्चरियं ।
पञ्चा० १५ विव०। जे न कहन्ति गुरूणं, न हु ते आराहगा होन्ति ॥१॥ मतम-अव्य० । मारणं कर्तुमित्यर्थे, तं०।। गारवपङ्कनिबुड्डा, अइयारंजे परस्स न कहिन्ति । मरिएव्य-मर्तव्य-न० । “तव्यस्य इएव्व उ ए वा" ॥६४४३८॥ दसणनाणचरित्ते, ससल्लमरणं हवइ तेसिं ॥२॥
अपभ्रंशे तव्यप्रत्ययस्यैते आदेशाः स्युः। इति तव्यत इएव्वाएयं ससल्बमरणं, मरिऊणं महाभए दुरंतंमि ।
ऽऽदेशः । कर्तव्ये प्राणत्यागे, " एउ गृण्हेप्पिणु 9 मई, जह सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥३॥-६॥"
प्रिउ उब्वारिजइ। महु करिएब्वउं किंपि एवि, मरिएब्वउं तद्भवमरणस्वरूपमिदम्
परं देजइ । प्रा०४ पाद। "मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य णेरइए । सेसाण जीवाणं, तब्भवमरणं तु केसिंचि ॥७॥
मरिस-मृष-धा। मर्षणे, “ वृषादीनामरिः" ॥८४ | २३५॥ तस्मिन्नेव भवे उत्पद्यमानानामिति भावना।
वृषाऽऽदीनां धातूनामृवर्णस्यारिरित्यादेशो भवति । मरिअथ बालादिमरणसप्तकस्वरूपं यथा
सइ । मृष्यते । प्रा०४पाद । "अविरयमरणं बालं, मरणं विरयाण पण्डियं वेति । ।
मरीइ-मरीचि-पुं० । किरणे, प्रा०म० १० । रा० । औ० । जाणाहि बालपण्डिय , मरणं पुण देसविरयाणं १० ॥१॥ स्था। सः। श्रा० चू० । सू०प्र० । ०। जातमात्रोमरीचिमु, मणपज्जवोहिनाणी, सुयमदणाणी मरन्ति जे समणा । क्वानित्यतो मरीचिमान मरीचिः । अभेदोपचारान्मतुपो लो. छउमत्थमरणमेयं ११, केवलिमरणं तु केवलिणो १२२। पाद्वति । श्रा०म०१ अ० । मरीचिनामके भरतचक्रवर्तिपुत्रे, गिद्धादिभक्खणं गि-द्धपट १३ उब्बन्धणाइवेहासं १४॥ कल्प०१ अधि०२ क्षण । ऋषभपौत्रे, श्रा० म० १ अ०। एए दुन्नि वि मरणा, कारणजाए अणुनाया।३।"। पा०। (विशेषः स्वस्वस्थानादवगन्तव्यः)
अह भणइ नरवरिंदो, तायइ मीसि त्ति आइपरिसाए । मरणवसाण-मरणाऽवसान-न० । प्राणवियोगसमये, विपा० |
अन्नोवि कोऽवि होही,भरहे वासम्मि तित्थयरो॥४२२॥ १ श्रु०१०।
अथ भणति नरवरेन्द्रो भरतः। तात! अस्या एतावत्या
पर्षदो मध्यात् अन्योऽपि-एकतरो-पि कश्चिद्भविष्यति भारते मरणाऽऽसंसप्पोग-मरणाशंसाप्रयोग-पुं० । अपश्चिममार-|
वर्षे तीर्थकरः। णान्तिकसंलेखनाया अतिचारभेदे.उपा०१ अाश्रा आव०।
स्वाम्युक्तमाहकश्चित्कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावे तुधात्तों वा चिन्तयति,किमिति शीघ्रं न म्रियेऽहमिति मरणाऽशंसाप्रयो
तत्थ मरीई नाम, आइपरिवायगो उसभनत्ता । गः । ध०२ अधिक। आव० (अत्र विशेषः " आसंसप्प
सज्झायझाणजुत्तो, एगंते झायइमहप्पा ॥ ४२२ ॥ श्रोग" शब्दे)
तं दाएइ जिणिंदा, एव नरिंदेण पुच्छिओ संतो । मरणास-मरणाशा-स्त्री० । कस्यांचिदवस्थायां मरणप्राप्ति-| धम्मवरचक्कवट्टी, अपच्छिमो वीरनामु त्ति ॥४२३॥ संभावनायाम् . (सूत्र-४४६) भ०१२ श५ उ० ।
तत्र समवसरणैकदेशे मरीचिर्नाम श्रादिः प्रथमः परिवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org