________________
( १५० भिधान राजेन्द्रः ।
भरण
कत्थइ तिरियस रिच्छं, माणुसजाई बहुविचित्ता ॥ ६४० ॥ दवि अप्पसुहं, माणुस्सं गदोससंजुत्तं । सुवि हियमुव, कजं न मुणेइ मूढजणो || ६४१ ॥ जह नाम पट्टणम, संते मुल्लमि मूढभावेणं । न लहंति नरा लाहं, माणुसभावं तहा पत्ता ||६४२॥ संपत्ते बलविरिए, सम्भावपरिक्खणं अजाणता । न लहंति बोहिलाभं, दुग्गहमग्गं च पार्वति ॥ ६४३ ॥ अम्मापियरो भाया, भज्जा पुत्ता सरीर अत्थो य । भवसागरम्मि घोरे, न हुंति ताणं च सरणं च ॥६४४॥ asha माया नविय पिया, न पुत्तदारा न चैव बंधुजणो । नविय धणं न वि धनं, दुक्खमुनं उवसमेंति ॥ ६४५।। जइयासयणिञ्जगओ, दुक्खत्तो सयणबंधुपरिहीणो । उत्तर परियत्त, उरगो जह अग्गिमज्झम्मि ||६४६ ॥ सुइ सरीरं रोगा, जम्मणसयसाहणं छुहा तरहा । उहं सीयं वाओ पहाभिघाया यऽणेगविहा ||६४७|| सोगजरामरणाई, परिस्समोदीणया य दारिदं । तह य पियविपयोगा, अप्पियजणसंपयोगा य । ६४८ | एयाणि य अण्णाणि य, माणुस्से बहुविहाणि दुक्खाणि । पचक्खं पिक्खतो, को न मरइ तं विचिंततो ? ॥६४६ ॥ लडूण वि माणुस्सं सुदुल्लाहं केइ कम्मदोसें । सायासुहमणुरत्ता, मरणसमुद्देऽवगाहिंति ।। ६५० ॥ ते उ इहलोगसुहं, मुत्तूर्ण माणसं सियमईओ | विरतिक्खमणभीरू, लोगसुइकरण दोगुंछी ।। ६५१ ।। दारिद्ददुक्खवेयण, बहुविहसीउ एहखुप्पिवासाणं । अरइभयसोगसामिय-तकरदुब्भिक्खमरणाई || ६५२ ।। एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए । जं पुण अचंतमुहं, तस्स परुक्खा सया लोया || ६५३ ॥ जस्स न छुहान तरहा, न य सीउएहं न दुक्खमुक्किट्ठे । इयं सरीरं, तस्सऽसणाईसु किं कर्ज ? ||६५४ || जह निंबदुमुपपन्नो, कीडो कडुयंऽपि मन्नए महुरं । तह मुक्खसुहपरुक्खा, संसारदुहं सुहं बिंति ।। ६५५ ।। जे कडुयदुमुप्पन्ना कीडा, वरकप्पपायवपरुक्खा ।
सिं विसालवल्ली, विसं व सग्गो य मुक्खो य ।। ६५६ ॥ तह परतित्थियकीडा, विसयविसंकुरविमूढदिट्ठीया । जिणसासuकप्पतरु - वरपारुक्खरसा किलिस्संति । ६५७/ तम्हा सुक्ख महातरु, सासयसिवफलयसुक्खसत्तें । मुत्तू लोगसमं, पंडियमरणेण मरियव्वं ॥ ६५८ना जिमयभाविश्रचित्तो, लोगसुई मलविरेयणं काउं । धम्मंमि तत्राणे, सुके य मई निवेसह ||६५६ || सुगह-जह जिणवयणाम-य भावियहियएण झाणवावारो ।
Jain Education International
मरणविभत्ति करणिजो समणं, जं झाणं जेसु झायव्वं ॥ ६६० ॥ एयं मरणविभत्तिं, मरणविसोहिं च नाम गुणरयणं । मरणसमाही तइयं, संलेहणमुयं चउत्थं च ॥ ६६१ ॥ पंचम भत्तपरिणा, बटुं आउरपच्चक्खाणं च । सत्तम महपच्चक्खाणं, अट्टम आराहणपइमो ॥ ६६२ ॥ इमा सुया, भावा उ गहियंमि लेस अत्थाओ । मरणविभत्ती रइयं, वियनाम मरणसमाहिं च ।। ६६३ ॥ इति सिरिमरणविभत्तीपइयं संमत्तं ॥ ८ ॥
द० प० १० प्र० । ( केन प्रकारेण म्रियमाणो जीवो वर्धते हापयति चेति 'खंदग' शब्दे तृतीयभागे गतम् ) । ( न केचिदकाले म्रियन्ते इति हिंसा न दोषावहेति 'हिंसा ' शब्दे निराकरिष्यते)
चोदसरज्जुलोए, गोयम ! बालऽग्गकोडिमित्तं पि । तं नत्थ पएसं जत्थ, अतमरणे न संपत्ते ॥ १ ॥
महा० ५ श्र० ।
य संसारंमि सुहं, जाइजरामरणदुक्खगहियस्स । जीवस अत्थि जम्हा, तम्हा मोक्खो उवाएउ ॥ १ ॥ महा० ६ ० । ( मरणभेदाः " मरणविभत्तिं " शब्दे ) मरणंत - मरणान्त - पुं० । मरणरूपोऽन्तो मरणान्तः । स० ३२
सम० । यावच्चरमोच्छ्रासः । ध० २ अधि० । चरमकाले, दश० ५ श्र० २ उ० । " मरणंते वीति " ( ३६ गाथायाः व्याख्या ' मज्ज ' शब्दे गता )
मरणकाल - मरणकाल-पुं० । मरणेन विशिष्टः कालो मरणकालः । श्रद्धाकाल एव, मरणमेव वा कालो, मरणस्य कालपर्यायत्वान्मरणकालः । तृतीये कालभेदे, भ० ।
से किं तं मरणकाले ? मरणकाले दुविहे पत्ते । तं जहाजीवो वा सरीराउ । सरीरं वा जीवाउ । सेत्तं मरणकाले ( सूत्र - २४४ )
( जीवो वा सरीरेत्यादि) जीवो वा शरीरात्, शरीरं वा जीवात् वियुज्यत इति शेषः । वाशब्दौ शरीरजीचयोरवधिभावस्येच्छानुसारिता प्रतिपादनार्थाविति । भ० ११ श० ११ उ० । मरणजयज्झवसिय - मरणजयाध्यवसित- न० । सुभटभावतुल्ये, मर्त्तव्यं वा जयो वा प्राप्तव्य इति प्रवृत्तसुभटाध्यवसायसद, ( गाथा - ५२० ) पं० ० २ द्वार । मरणदुक्खपडिकूल-मरणदुःखप्रतिकूल - पुं० । मरणलक्षणस्य दुःखस्य, मरणदुःखयोर्वा प्रतिकूलाः प्रतिपन्थिनः । मरणलेशपरिपन्थिषु, प्रश्न० १ आश्र० द्वार । मरणदेसकाल - मरणदेशकाल - पुं० । मरणप्रस्तावे ( गाथा११ ) तं० । ( व्याख्या ' धम्म ' शब्दे चतुर्थभागे गता ) मरणभय - मरणभय - न० । मरणमायुष्कक्षयलक्षणं तदेव भयं मरणभयम् । भयस्थानभेदे, (सूत्र - ७) स०६ सम० । स्थान मरणविभत्ति-मरणविभक्ति - स्त्री० । मरणानि - प्राणत्यागलक्षखानि । तानि च द्विधा - प्रशस्तानि प्रशस्तानि च । तेषां विभजनं पार्थक्येन स्वरूपप्रकटनं यस्यां ग्रन्थपद्धती सा मरणविभक्तिः । नं० । आगमबाह्यत्कालिकद्वाविंशे श्रुतभेदे,
For Private & Personal Use Only
www.jainelibrary.org