________________
ताहा
(१४७) मरण अभिधानराजेन्द्रः।
मरण रागद्दोसनियत्तो, छट्ठक्खमणस्स पारणे ताहे ।
सव्वाऽवि अ अज्जाओ,सव्वेऽवि य पढमसंघयणवजा । आसासऊणं पंडं, आयवतत्तं जलं पासी ॥ ५१४ ॥ सव्वे य देसविरया, पञ्चक्खाणेण य मरंति ॥ ५४१ ॥ खमगत्तण निम्मंसो, धवणिसिरो जालसंतयसरीरो। सव्यसुहप्पभवाओ, जीवियसाराओ सव्वजणिगाओ। विहरिय अप्पप्पाणो, मुणिउवएसं विचितंतो ॥ ५१५॥ आहाराओ रयणं, न विजए उत्तमं लोए । ५४२ ।। सो अन्नयाणिदाहे, पंकोसन्नो वणं निरुत्थारो। विग्गहगए य सिद्धे, मुत्तुं लोगंमि जम्मिया जीवा । चिरवेरिएण दिट्ठो, कुकुडसप्पेण घोरेणं ॥ ५१६ ॥ सव्वे सव्वाऽवत्थं, आहारे हुंति आउत्ता॥ ५४३ ॥ जिणवयणमणुगुणितो, ताहे सव्वं चउव्विहाऽऽहारं । तं तारिसगं रयणं, सारंजं सव्वलोयरयणाणं । वोसिरिऊण गइंदो, भावेण जिणे नमसीय ।। ५१७॥ सव्वं परिचइत्ता, पात्रोवगया पविहरंति ॥ ५४४ ॥ तत्थ य वणयरसुरवर, विम्हियकीरंतपूयसकारो । एवं पाओवगम, निप्पडिकम्मं जिणेहिं पन्नत्तं । मज्झत्थो श्रासी किर, कलहेसु य जजरिज्जंतो।।५१८।। तं सोऊणं खमत्रो, ववसायपरकम कुणई ॥ ५४५ ॥ सम्मं सहिऊण तो, कालगो सत्तमंमि कप्पंमि ।। धीरपुरिसपन्नत्ते, सप्पुरिसनिसेविए परमरम्मे । सिरितिलयंमि विमाणे, उक्कोसठिई सुरो जाओ ॥५१६।। | धएणा सिलायलगया, निरावयक्खा णिवजंति ॥५४६।। सुयदिद्विवायकहियं, एयं अक्खाणयं निसामित्ता। सुव्वंति य अणगारा, घोरासु भयाणियासु अडवीसुं । पंडियमरणंमि मई, दढं निवेसिज्जभावेणं ।। ५२० ॥ गिरिकुहरकंदरासु य, विजणेसु य रुक्खहेढेसुं ।। ५४७ ।। जिणवयणमणुस्सट्ठा, दोऽवि भुयंगा महाविसा घोरा ।। धीधणियबद्धकच्छा, भीया जरमरणजम्मणसयाणं । कासीय कोसियासय, तरणसु भत्तं मुइंगाणं ॥५२॥ सेलसिलासयणत्था, साहति उ उत्तमट्टाई॥ ५४८॥ एगो विमाणवासी, जागो वरविजपंजरसरीरो । दीवादहिरमेसु य, खयरा वहियासु पुणरवि य तासु । बीओ उ नंदणकुले, बलु त्ति जक्खो महिड्डीओ ॥५२२।। कमलसिरीमहिलादिसु, भत्तपरिन्ना कया थीसु ॥५४६॥ हिमचूलसुरुप्पती, भद्दगमहिसी य थूलभद्दो य । जइ ताव सावयाकुल-गिरिकंदरविसमकडगदग्गासं । वेरोसवसमे कहणा, सुरभावे दंसणे खमणो ॥५२३॥ साहिति उत्तमलु, धिइधणियसहायगा धीरा ।। ५५० ॥ बावीसमाणुपुट्वि, तिरिक्खमणुयावि भेसणट्ठाए । किं पुण अणगारसहा-यगेण अमुन्नसंगहबलेणं । विसयाऽणुकंपरक्खण, करेज देवा उ उवसग्गं ॥५२४॥ परलोए य न सका, साहेउं अप्पणो अटुं ?।। ५५१ ।। संघयणधिईजुत्तो, नव दस पुत्री सुएण अंगा वा। समुइनेसु असुविहिय!, उवसग्गमहब्भयेसु विविहेसुं । इंगिणि पाओवगम, पडिवजइ एरिसो साहू ।। ५२५ ॥ हियएण चिंतणिजं, रयणनिही एस उवसग्गो।। ५५२ ।। निचल निप्पडिकम्मो, निक्खिवए जं जहिं जहा अंगं ।
किं जायं जइ मरणं, अहं च एगागियो इहं पाणी । एयं पाओवगम, सनिहारिं वा अनीहारिं ॥ ५२६॥ वसिओ हं तिरियत्ते, बहुसो एगागिनो ऽरमे ॥५५३॥ (अत्रत्याः पादोपगमनविषयिका श्रष्ट गाथाः 'पाओवग- वसिऊण वि जणमझे, वच्चइ एगागियो इमो जीवो। मण'शब्दे बृहत्कल्पोक्काः सव्याख्या गतास्तत एवावगन्तव्याः) मुत्तण सरीरघरं, मच्चुमुहाऽऽकड्डिओ संतो ॥ ५५४ ।। देवोनेहेण णए, देवागमणं च इंदगमणं वा ।
जह वीहंति अजीवा, विविहाण विहासियाण एगागी । जहियं इड्डी कंता, सव्वसुहा हुँति सुहभावा ॥५३॥
तह संसारगएहिं, जीवहिं विहेसिया अन्ने ॥ ५५५ ।। उवसग्गे तिविहेऽवि य, अणुकूले चेव तह य पडिकूले । सावयभयाऽभिभूयो, बहुसु अडवीसु निरभिरामासु । सम्म अहियासंतो, कम्मक्खयकारओ होइ । ५३६ ॥ सुरहिहरिणमहिससूयर-करवोडियरुक्खछायासु ॥५५६।। एयं पाओवगम, इंगिणि पडिकम्मवमियं सुत्ते। गयगवयखग्गगंडय-वग्धतरच्छच्छभल्लचरियासु । तित्थयरगणहरेहि य,साहूहि य सेवियमुयारं ।। ५३७॥ भल्लुंकिकंकदीविय, संचरसब्भावकिस्मासु ॥ ५५७ ।। सब्बे सम्बद्धाए, सव्वन्नू सव्वकम्मभूमीसु ।
मत्तगइंदनिवाडिय-भिल्लपुलिंदावकुंडियवणासुं। सवगुरू सव्वहिया, सब्वे मेरुसु अहिसित्ता।। ५३८ ॥
वसियोऽहं तिरियत्ते, भीसणसंसारचारम्मि ॥ ५५८॥ सव्वाहिऽवि लद्धीहि, सव्वेऽवि परीसहे पराइत्ता। कत्थ य मुद्धभिगत्ते, बहुसो अडवीसु पपइविसमासु । सव्वेऽवि य तित्थयरा,पाओवगया उ सिद्धिगया।॥५३॥ वग्घमुहाव डिएणं, रसियं अइभीयाहियएणं ॥ ५५६ ।। अवसेसा अणगारा, तीयपडुप्पन्नणागया सव्वे । कत्थइ अइदुप्पिक्खो, भीसणविगरालघोरवयणोऽहं । केई पाओवगया, पञ्चक्खाणिगिणिं केई ।। ५४०॥ आसिमहं वि य विग्यो, रुरुमहिसवराहविद्दवो ॥५६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org