________________
( १४८ ) अभिधानराजेन्द्रः ।
भरण
कत्थइ दुव्विहिर्हि, रक्खसवेयालभूयरूवेर्हि | छलि वहिय अहं, मणुस्सजम्मंमि निस्सारो । ५६१ । पइ कुडिलम्मि कत्थइ, संसारे पाविऊण भूयतं । बहुसो उब्वियमाणो, मए वि वीहाविया सत्ता ॥ ५६२॥ विरसं आरसमाणो, कत्थइ र सुघाइओ अह यं । सावयगहणंमि वणे, भयभीरूखुभियचित्तोऽहं ॥ ५६३॥ पत्तं विचित्तविरसं, दुक्खं संसारसागरगएणं । रसियं च असरणेणं, कयं तदंतंतरगएणं ॥ ५६४ ॥ तइया कीस न हायह, जीवो जइया सुसागपारिविद्धं । भल्लुकिकंकवास-ससु ढोकिजए देहं ।। ५६५ ।। ता तं गिजिऊि, देहं मुत्तूण वच्चए जीवो । सो जीव अविणासी, भणियो तेलुकदंसीहिं ॥५६६ ॥ तं जइ ताव न मुच्चइ, जीवो मरणस्स उब्वियंतोऽवि । तम्हा मज्झन जुञ्जइ, दाउण भयस्स अप्पाणं ॥ ५६७ || एवमणुचिंतयंता, सुविहिय ! जरमरणभावियमईया | पावंति कयपयत्ता, मरणसमाहिं महाभागा ॥ ५६८ ॥ एवं भावियचित्तो. संथारवरंभि सुविहिय ! सयाऽवि । भावेहि भावणाओ, बारसजिणवयणदिट्ठा ॥ ५६६ ॥ इह इत्तो चउरंगे, चउत्थमग्गं सुसाहुधम्मंमि । वने भावणा, वारसिमो वारसंगविऊ ।। ५७० ॥ समण सावरण य, जाओ निचं पि भावणिजाओ । दसंवेगकरी, विसेस उत्तमट्ठमि || ५७१ ॥ पढमं अणिच्चभावं असरण यं एगयं च अन्नतं । संसारमसुभयाऽवि य, विविहं लोगस्सहावं च ॥ ५७२ | कम्मस्स आसवं सं-वरं च निजरणमुत्तमे य गुणे । जिणसासांमि बोहिं, च दुल्लहं चिंतए मइमं ।। ५७३ ॥ सव्वद्वाणाइ असा-सयाई इह चैव देवलोगे य । सुरासुरनराई, रिद्धिविसेसा सुहाई वा || ५७४ || मायापिईहि ँ सहव - डिएहि मित्तैहि पुत्तदारेहिं । एगयओ सहवासो, पीई परणोऽवेि अ अणिच्चो || ५७५|| भवणेहिं व वणेहि य, सयणाऽऽसणजाणवाहणाईहिं । संजोगो विणिचो, तह परलौगेहिं सह तेहिं ॥ ५७६ | बलवीरियरूवजोव्वण, - सामग्गिसुभगया वपूसोभा । देहस्स य आरुग्गं, असासयं जीवियं चैव ।। ५७७ ॥ जम्मजरामरणभये, अभिहुए विविवाहितत्ते । लोगम्मि नत्थि सरणं, जिंदिवरसासणं मुत्तुं ॥ ५७८ ॥
सेहिय हत्थीहि य, पव्वयमित्तेहि निच्चमित्तेहिं । सावरणपहरणेहि य, बलवयमत्तेहिं जोहेहिं ॥ ५७६ ॥ महया भडचडगरपह-करेण वि चकवद्विणा मच्चू ।
Jain Education International
For Private
मरण
न जयपुव्वो केss, नीइबलेणाऽवि लोगंमि । । ५८० ॥ विविहेहि मंगलेहि य, विजामंतोसहीपश्रोगेहिं ।
न विसक्का तारेडं, मरणाऽवि रुम्मसोएहिं ॥ ५८१ ॥ पुत्ता मित्ताय पिया, सयणो बंधवजणो अ अत्थो य । न समत्था ताएउं, मरणा सिंदाऽवि देवगणा ।। ५८२ ॥ सयणस्स य मज्झगयो, रोगाभिहत्रो किलिस्सह इहेगो । सोऽवि य से रोगं, न विरिंचइ नेव नासेइ ॥ ५८३ ॥ ममि बंधवाणं, इक्को मरइ कलुणरुयंताणं । न य णं श्रभेति तत्रो, बंधुजणो नेव दाराई ॥ ५८४ ॥ इक्को करेइ कम्मं, फलमवि तस्सैको समणुहवई । इको जाय मरह य, परलोयं इक्कओ जाइ ।। ५८५ ॥ पत्तेयं पत्तेयं, नियगं कम्मफलमणुहवंताणं । कोकस जए सयणो ?, को कस्स व परजणो भणिओ! ५८६ कोकण समं जायर, को केण समं च परभवं जाइ । को वा करेह किंची, कस्स व को कं नियत्तेह १ ॥ ५८७ ॥ अणुसो अमजणं, अन्नभवं तरगयं तु बालजयो । न वि सोय अप्पा, किलिस्समाणं भवसमुद्दे ॥ ५८८ | अनं इमं सरीरं, अन्नोऽहं बंधवाऽविमे । एवं नाऊण खमं, कुसलस्स न तं खमं काउं १॥ ५८६ ॥ हा ! जह मोहिमा, सुग्गइमग्गं अजायमाणेयं । भीमे भवतारे, सुचिरं भमियं भयकरम्मि ।। ५६० ॥ जोसियसहस्सेसु य, असयं जायं मयं वऽणेगासु । संजोगविप्पोगा, पत्ता दुक्खाणि य बहारी ||५६१ ।। सग्गेसु य नरगेसु य, माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो, संसारे संसरंतेणं ।। ५६२ । निम्भत्थाऽवमाणण, वहबंधणरुंधणा धणविणासो ।
गाय रोगसोगा, पत्ता जाईसहस्सेसुं ॥ ५६३ ॥ सो नत्थि इहोगा सो, लोए वालऽग्गकोडिमित्तो वि । जम्मणमरणाऽवाहा, अगसो जत्थ न य पत्ता । ५६४| सव्वाणि सव्वलोए, रूवदव्वाणि पत्तपुव्वाणि । देहोवक्खरपरिभो - गयाइ दुक्खेसु य बहुसुं ।। ५६५ ॥ संबंधिबंधवत्ते, सव्वे जीवा अगसो मज्यं । विविहवहवेरजण्या, दासा सामी य मे आसी || ५६६ ॥ लोगसहावो धी धी, जत्थ व मायामया हवइ धूया ! तोsविय होइ पिया, पियाऽवि पुत्तत्तणमुवेई ||५६७ जत्थ पियपुत्तगस्स वि, माया छाया भवंतरगयस्स । तुट्ठा खाय मंसं इत्तो कि कट्ठयरमन्नं ? ॥ ५६८ ॥ वी संसारोजहियं, जुवाणओ परमरुवगव्वियओ । मरिऊण जायइ किमी, तत्थेव कलेवरे नियए ।। ५६६ ॥ बहुसो भूया, अकालम्मि सव्वदुक्खाई ।
Personal Use Only
www.jainelibrary.org