________________
मरण अभिधानराजेन्द्रः।
मरण तत्तो य जोगसंगह-उवहाणक्खाणयाम्म कोसंबी। महराइमहरखमओ, अक्कोसपरीसहे उ सविसेसो। रोहगमवंतिसेणो, रुज्झेड मणिप्पभो भासो ।। ४७४॥
वीओ रायगिहम्मि उ, अज्जुणमालारदिद्रुतो ॥४६४॥ धम्मगसुसीलजुयलं, धम्मजसे तत्थरमदेसम्मि। कुम्भारकडे नगरे, खंदगसीसाण जंतपीलणया । भत्तं पञ्चक्खाइय, सेलम्मि उ वच्छगातीरे ॥ ४७५ ॥ एवंविहे कहिजइ, जह सहियं तस्स सीसेहिं ॥ ४६५ ॥ निम्मम निरहंकारो, एगागी सेलकंदरसिलाए ।
तह झाणणाणवुत्तं, गीए संपठियस्स समुयाणं । कासीय उत्तमऽटुं, सो भावो सव्वसाहणं ॥ ४७६ ।।
तत्तो अलाभगम्मि उ, जह कोहं निजिणे कराहो।४६६। उएहम्मि सिलावट्टे, जह तं अरहामएण सुकुमालं ।
किसिपारासरदंढो, बीयं तु अलाभगे उदाहरणं । विग्धारियं सरीरं, अणुचिंतिज्जा तमुच्छाहं ॥ ४७७॥
कएहबलभद्दमन्नं, चइऊण खमात्रिभो सिद्धो ॥४६७॥ गुब्बर पायोवगो, सुबुद्धिणा णिग्धिणेण चाणको।
महुरा जियसत्तुसुओ, अणगारो कालवेसियो रोगे। दड्डो न य संचलिओ, साहू धिइचिंतणिज्जाओ ॥४७८||
मोग्गल्लसेलसिहरे, खइओ किल सरसियालेणं ॥४६॥ जह सोऽविसप्पएसी, वोसट्टनिसिढचत्तदेहो उ ।
सावत्थी जियसत्तू , तणवो निक्खमणपडिमतणफासे । वंसीपत्तेहिं विनि-गएहि अागासमुक्खित्तो ॥४७६।।
वीरिय पविय विकंचण, कुसलेसणकड्ढणासहणं ।।४६६॥ जह सा बत्तीसघडा, वोसटुनिसहचत्तदेहागा ।
चंपासु णदगं चिय, साहुदुगुंछाइजल्लखउरंगे । धीरावारण उ दी-वएण विगलिम्मि ओलइया ॥४८०॥
कोसंबी जम्मनिक्खमण-वेयणं साहुपडिमाए ॥५००॥ जतेण करकरण व,सत्थेहिं व साधएहि विविहेहिं ।
महुराइ इंददत्तो, सक्कारा पायछेयणे सडो। . देहे विद्धस्संते, ईसि पि अकप्पणारुमणा ॥४८१॥
पन्नाइ अञ्जकालग, सागरखमणो य दि₹तो॥५०१।। पडणीययाइ केसि, चम्मंसे खीलएहि निहणित्ता। नाणे असगडताओ, खंभगनिधि अणहियासणे भद्दो । महुघयमक्खियदेहं, पिवीलियाणं तु दिजाहिं ॥४८२॥
दंसणपरीसहम्मिउ, आसाढभूई उ आयरिया ॥५०२॥ जेण विरागो जायइ, तं तं सव्वायरेण करणिज्ज ।
चरियाए मरणंमि उ, समुइएणपरीसहो मुणीएवं । सुव्बइ हु ससंवेगो, इत्थ इलापुत्तदिटुंतो॥४८३ ।। भाविज निउणजिणमय-उवएससुईइअप्पाणं ॥५०३।। समुइम्सु य सुविहिय !, घोरेसु परीसहेसु सहणेणं । उम्मग्गसंपयायं, मणहत्थि विसयसुमरियमणंतं । सो अत्थो सरणिजो, जोऽधीत्रो उत्तरऽज्झयणे॥४८४॥ नाणंकुसेण धीरो, धरेइ दित्तंषि व गइंदं ॥ ५०४ ॥ उज्जेणि हत्थिमित्तो, सत्थसमग्गो वणम्मि कट्टेणं । एए उ अहासूरा, महिड्डिएको व भाणिउं सत्तो। पायहरो संवरण-चिल्लगभिक्खावणसुरेसुं॥४८५॥ किं वातिमूवमाए, जिणगणधरथेरचरिएसुं॥ ५०५ ॥ तत्थेव य धणमित्तो, चेल्लगमरणं नईइ तहाए ।
किं चित्तं जइ नाणी, सम्मद्दिट्ठी करंति उच्छाहं । निच्छिमेसुऽणज्जंत-विंटियविस्सारणं कासि ॥४८६॥ तिरिएहिवि दुरणुचरो, केहिवि अणुपालिओ धम्मो५०६ मुणि-चंदेण विदिमस्स, रायगिहिपरिसहो महाघोरो। अरुणसिहं दद्दणं, मच्छोसमी महासमुइंमि । जत्तो हरिवंसविहू, सणस्स वूच्छं जिणिंदस्स ॥४८७॥ हाण गहिउ त्ति काले, झसत्ति संवेगमावस्मो ॥५०७॥ रायगिहनिग्गया खलु, पडिमापडिवनगा मुणी चउरो। अप्पाणं निंदंतो, उत्तरिऊणं-महनवजलाओ । सीय बिहूय कमेणं, पहरे पहरे गया सिद्धिं ॥ ४८८॥ सावजजोगविरओ, भत्तपरिमं करेसी य ॥ ५०८॥ उसिणे तगररहन्नग-चंपामसएसु सुमणभद्दरिसी। खगतुंडभिन्नदेहो, दूसहसूरग्गितावियसरीरो । खमसमण अञ्जरक्खिय,अचेल्लय यत्ते य उज्जेणी॥४८॥ कालं काऊण सुरो, उववन्नो एव सहणिज्जं ॥ ५०६ ।। अरई य जाइस्करो, भव्यो अ दुलहबोहीओ। सो वानरंजूहबई, कंतारे सुविहियाऽणुकंपाए । कोसंबीए कहिओ, इत्थीए थूलभद्दरिसी ॥४६॥ भासुरवरबुंदिधरो, देवो वेमाणिो जात्रो ॥ ५१०॥ कुल्लइरंमि य दत्तो, चरियाइपरीसहे समक्खायो। तं सीहसेणगयवर-चरियं सोऊण दुकरंऽरमे । सिट्ठिसुयतिगिच्छणणं, अंगुलदीवो य वासम्मि ।४६१॥ को हु णु तवे पमायं, करेज जाओ मणुस्सेसुं ? ॥११॥ गयपुरकुरुदत्तसुश्रो, निसीहिया अडविदेसपडिमाए। भुयगपुरोहियडक्को, राया मरिऊण सल्लइवणंमि । गाविकुविएण दड्डो, गयसुकुमालो जहा भगवं ॥४६२॥ सुपसत्थगंधहत्थी, बहुभयगयभेलणो जाओ ॥५१२॥ तो अणगारा धिजा-इयाइ कोसंबिसोमदत्ताइ । सो सहिचंदमुणिवर-पडिमापडिबोहित्रो सुसंवेगो । पाओवगयाणदिणे, सिजाए सागरे छूढा ॥ ४६३॥ । पाणवहालियचोरिय-अब्बंभपरिग्गहनियत्तो ॥५१३॥
पित्तामदास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org