________________
( १३६ ) मरण अभिधानराजेन्द्रः।
मरण तिहि गारवेहि रहिओ, होह तिगुत्तो य दंडेहिं ॥१६५ | आलंबणं च आया, दंसणनाणे चरित्ते य ॥ २१५ ॥ सन्नासु आसवेसु अ, अट्टे रुद्दे अतं विसुद्धप्पा । आया पच्चक्खाणे, आया मे संजमे तवे जोगो । रागद्दोसपवंचे, निजिणिउं सब्बणोज्जुत्तो ॥१६॥ जिणवयणविहिविलग्गो, अवसेसविहिं तु दंसेहि।२१६। को दुक्खं पाविजा ?, कस्स य दुक्खेहिं विम्हो हुज्जा ?। मूलगुण उत्तरगुणा जे मे नाऽऽराहिया पमाएणं । को व न लभिज मुक्खं ?, रागद्दोसा जइ न हुजा ॥१७॥ ते सव्वे निंदामि, पडिक्कमे प्रागमिस्साणं ।। २१७ ॥ न वितं कुणइ अमित्तो, सुट्ट विय विराहिओ समत्थो वि । एगो सयं कडाई, आया मे नाणदंसणवलक्खो । जं दो वि अनिग्गहिया, करंति रागो य दोसोय।।११।। संजोगलक्खणा खलु, सेसा मे बाहिरा भावा ॥२१८।। तं मुयह रागदोसे. सेयं चिंतेह अप्पणो निचं । पत्ताणि दुहसयाई, संजोगस्साणुएण जीवेणं । जं तेहि इच्छह गुणं, तं वुकह बहतरं पच्छः ॥१६॥ सम्हा अणंतदुक्खं, चयामि संजोगसंबंधं ॥ २१६ ॥ इह लोए आयासं, अयसं च करेंति गुणविणासं च । अस्संजमममाणं, मिच्छत्तं सव्वो ममत्तं च । पसर्वति य परलोए, सारीरमणोगए दुक्खे ॥२०॥ जीवेसु अजीवेसु य, तं निंदे तं च गरिहामि ॥२२०॥ धिद्धी अहो अकजं, जं जाणंतो वि रागदोसेहिं । परिजाणे मिच्छत्तं, सव्वं अस्संजमं अकिरियं च । फलमउलं कडुयरसं, तं चेव निसेवए जीवो ॥२०१॥ सव्वं चेव ममत्तं, चयामि सव्वं च खामेमि ॥ २२१॥ तं जइ इच्छास गंतुं, तीरं भवसायरस्स घोरस्स । जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । तो तव संजमभंडं, सुविहियागण्हाहि तूरंतो ॥२०२।। ते तह आलोएमि, उवडिओ सव्वभावेणं ॥ २२२ ॥ बहुभयकरदोसाणं, सम्मत्तचरित्तगुणविणासाणं । उप्पन्ना उप्पणुन्ना, माया अणुमग्गो निहंतव्वा । न हु वसमागंतव्वं, रागदोसाण पावाणं ॥ २०३॥ आलोयणनिंदणगरि-हणाहि न पुणो त्ति या बिइयं२२३ जं न लहइ सम्मत्तं, लण वि जं न एइ वेरग्गं। जह बालो जंपंतो, कजमकज्जं च उज्जुयं भणइ । विसयसुहेसु य रञ्जइ, सो दोसो रागदोसाणं ॥ २०४ ॥ तं तह आलोयव्वं, मायं मुत्तूण निस्सेसं ।। २२४ ।। भवसयसहस्सदुलहे, जाइजरामरणसागरुत्तारे ।
सुबहुं पि भावसल्लं, आलोएऊण गुरुसगासम्मि । जिणवयणंमि गुणागर',खणमवि मा काहिसिपमायं २०५ निस्सल्लो संथारं, उवेइ आराहो होइ ।। २२५ ॥ दव्वेहि पज्जवेहि य, ममत्तसंगेहि सुदु वि जियप्पा । अप्पं पिं भावसल्लं, जेणालोयंति गुरुसगासम्मि । निप्पणयपेमरागो, जइ सम्मं नेइ मुक्खत्थं ॥२०६।। धंतं पि सुयसमिद्धा, न हु ते राहगा हुंति ॥२२६॥ एवं कयसंलेहं, अभितरबाहिरंमि संलेहे ।
न वि तं विसं च सत्थं, दुप्पउत्तो व कुणइ वेयालो । संसारमुक्खबुद्धी, अनियाणोदाणि विहराहि ।। २०७।। जंतं व दुप्पउत्तं, सप्पु व्व पमायो कुविओ॥ २२७ ।। एवं कहियसमाहिय, तहविह संवेगकरणगंभीरो। जं कुणइ भावसल्लं, अणुद्धियं उत्तमट्ठकालंमि । आउरपच्चक्खाणं, पुणरवि सीहाऽवलोएणं ॥ २०८॥ दुल्लहवोहीयत्तं, अणंतसंसारियत्तं च ।। २२८ ॥ न हु सा पुणरुत्तविही, जा संवेगं करेइ भामंती ।
तो उद्धरंति गारव-रहिया मूलं पुणब्भवलयाणं । आउरपञ्चक्खाणे, तेण कहा जोइया भुञ्जो । २०६।। मिच्छादसणसल्लं, मायासल्लं नियाणं च ॥ २२६ ।। एस करेमि पाणमं, तित्थयराणं अणुत्तरगईणं ।
कयपावोऽवि मरणूसो, आलोइय निंदिय गुरुसगासे । सव्वेसिं च जिणाणं, सिद्धाणं संजयाणं च ॥ २१० ॥ होइ अइरेगलहुओ, ओहरियभरु ब्व भारवहो ॥२३०॥ जं किचि वि दच्चरियं, तमहं निंदामि सव्वभावेणं । तस्स य पायच्छित्तं-जं मग्गविऊ गुरू उवइस्संति । सामाइयं च तिविहं, तिविहेण करेमऽणागारं ॥२११ ॥ तं तह अणुचरियव्वं, अणवत्थपसंगभीएणं ।। २३१ ।। अग्मितरं च तह बा-हिरं च उवहिं सरीरसाहारं । दसदोसविप्पमुक्कं, तम्हा सव्वं अमग्गमाणेणं । मणवययकायऽतिकरण-सुद्धोहं मित्ति पकरेमि ।।२१२।। जं किचि कयमकज्जं, आलोए तं जहावतं ॥ २३२ ।। बंधपओसं हरिसं, रइमरइं दीणयं भयं सोगं ।
सव्वं पाणारंभ, पच्चक्खामि त्ति अलियवयणं च । रागद्दोसविसायं, उस्सुगभावं च पयहामि ॥ २१३ ।। सव्वं अदिन्नदाणं, अब्बभपरिग्गहं चेव । २३३ ।। रागेण व दोसेण व, अहवा अकयमुया पडिनिवेणं । सव्वं च असणपाणं, चउव्विहं जा य बाहिरा उवही। जो मे किंचिवि भणिो , तमहं तिविहेण खामेमि।२१४। अभितरं च उवहिं, जावज्जीवं वोसिरामि ॥२३४॥ सम्बेमु य दव्वेसु य, उवडिओ एस निम्ममत्ताए । कंतारे दुभिक्खे, प्रायके वा महया समुप्पन्ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org