________________
( १४० ) अभिधान राजेन्द्रः ।
मरण
जं पालिये न भग्गं, तं जाण पालणासुद्धं ॥ २३५ ॥ रागेण व दोसेण व, परिणामे वा न दूसियं जं तु । तं खलु पच्चक्खाणं, भावविसुद्धं मुणेयव्वं ॥ २३६ ॥ पीयं थणयच्छीरं, सागरसलिलाउ बहुयरं हुज्जा । संसारे संसरतो, माऊणं अन्नमन्नाणं ॥ २३७ ॥ astr कर सो एसो, लोए वालऽग्गकोडिमित्तोऽवि । संसारे संसरंतो, जत्थ न जाओ मो वाऽवि ॥ २३८॥ चुलसीई किर लोए, जोगीणं पमुहसयसहस्साई । shaम्म य इत्तो, श्रतखुत्तो सम्रप्पन्नो ॥ २३६ ॥ उडूमहे तिरियम्मिय, मयाणि बालमरणाणि ऽरांताणि । तो ताणि संभरतो; पंडियमरणं मरीहामि || २४० ।। माया मिति पिया मे, भाया भञ्ज ति पुत्तधूया य । एयाणि चिंतयंतो, पंडियमरणं मरीहामि ।। २४१ ॥ मायापिधूर्हि, संसारत्थे हि पूरिओ लोगो । बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥ २४२ ॥ इको जायर मरइ, इको अणुहवर दुक्कयविवागं । इको अणुसरइ जीओ, जरमरणचउग्गईगुविलं ॥२४३॥ उव्वेवणयं जम्मण-मरणं नरपसु वेयणाओ य । एयाणि संभरंतो, पंडियमरणं मरीहामि ॥ २४४ ॥ इकं पंडियमरणं, छिंदइ जाईसयाणि बहुयाणि । तं मरणं मरियव्वं, जेण मय मुक्कओ होइ ॥ २४५ ॥ कइयाणु तं सुमरणं, पंडियमरणं जिणेहि पद्मतं । सुद्ध उद्धियसल्लो, पावगमं मरीहामि ।। २४६ ॥ संसारचकवाले, सव्वे वि य पुग्गला मए बहुसो ।
हारिया य परिणा - मिया य न य तेसु तित्तो हं । २४७ | आहारनिमित्तेणं, मच्छावच्चं तिऽणुत्तरं नरयं । सच्चित्ताहार विहिं, तेण उ मणसाऽवि निच्छामि ॥ २४८ || तणकट्ठेश व अग्गी, लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सको, तिप्पेउं कामभोगेहिं ॥ २४६॥ लवणमुहसामाणो, दुप्पूरो धरओ अपरिमिजो । न हुसको तिप्पेउं, जीवो संसारियसुहेहिं ।। २५० ।। कप्पतरुसंभवेसु य, देवुत्तरकुरुवंसपसूएसुं । परिभोगेण न नित्तो, ण य नरविजाहरसुरेसु ।। २५१ ॥ देविंदचकवट्टि - तणाई रजाई उत्तमा भोगा । पत्ता श्रतखुत्तो, नयहं तित्तिं गयो तेहिं ।। २५२ ।। पयखीरुच्छुरसेसु य, साऊसु महोदहीसु बहुसोऽवि । उबवनो न य तरहा, छिन्ना ते सीयलजलेहिं ॥ २५३ ॥ तिविहेण वि सुहमउलं, जम्हा कामरइविसयमुक्खार्ण । बहुसो विसमरणुभूयं, न य तुह तरहा परिच्छिन्ना ॥ २५४ ॥ जा का पत्थाओ, कया मए रागदोसवसरणं ।
Jain Education International
For Private
मरण
पडिबंधेण बहुविहा, तं निंदे तं च गरिहामि || २५५॥ हंतूण मोहजालं, छित्तूणय अट्टकम्मसंकलियं । जम्मण मरणरहट्टं, भित्तू भवाण मुच्चिहिसि ॥ २५६ ॥ पंच य महव्वयाई, तिविहं तिविहेण आरुहेऊणं । मणवयणकायगुत्तो, सज्जो मरणं पडिच्छिा || २५७॥ कोहं मागं मायं, लोहं पिज्जं तहेव दोसं च । चऊण अप्पमत्तो, रक्खामि महत्वए पंच ॥ २५८ ॥ कलहं अभक्खाणं, पेसुन्नं पियपरस्स परिवायं । परिवतो गुत्तो, रक्खामि महव्वए पंच || २५६ ॥ किए नीलं काउं, लेसं झाणाणि अप्पसत्थाणि । परिवतो गुत्तो, रक्खामि महव्वए पंच ।। २६० ॥ तेऊ पम्हं सुकं, लेसा झाणाणि सुप्पसत्थाणि । उबसंपन्नो जुत्तो, रक्खामि महव्वए पंच || २६१ ॥ पंचिदियसंवरणं, पंचेत्र निरंभिऊण कामगुणे |
सायणविरो, रक्खामि महत्वए पंच ॥ २६२॥ सत्तभयविप्पक्को, चत्तारि निरुम्भिऊण य कसाए । अट्टमयट्ठाणजड्डो, रक्खामि महव्वए पंच ॥ २६३|| मणसा मरणसच्चविऊ, वायासच्चेण करणसच्चेण । तिविहेण अप्पमत्तो, रक्खामि महव्वए पंच ॥ २६४ ॥ एवं तिदंडविरो, तिकरणसुद्धो तिसल्लनिस्सल्लो । तिविहेण अप्पमत्तो, रक्खामि महव्वए पंच ॥ २६५ ॥ सम्मत्तं समिईओ, गुत्तीय भावणाओ नाणं च । उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच ॥ २६६ ॥ संगं परिजाणामि, सलं पि य उद्धरामि तिविहेणं । गुत्ती समिईओ, मज्यं ताणं च सरणं च ।। २६७ ॥ जह खुहियचकवाले, पोयं रयणभरियं समुदंमि । निजामया धरिती, कयरयणा बुद्धिसंपन्ना || २६८|| तवषो गुणभरियं परीसहुम्मीहि धणियमाइद्धं । तह आराहिंति तिऊ, उवएसवलंबगा धीरा ॥ २६६ ॥ जइ ताव ते सुपुरिसा, आयारो वि य भरा निरवयक्खा । गिरिकुहरकंदरगया, साहंति य अप्पणी अहं ॥ २७० ॥ जड़ ताव सावयाकुल- गिरिकंदरविसमदुग्गमग्गेसु । धणियं धिवद्धकच्छा, साहंति य उत्तमं अहं ॥ २७१ ॥ किं पुरा अणगारसहा - यगेण वेरग्गसंगहबलेणं । परलोएण ण सक्का, संसारमहोदहिं तरिउं ॥ २७२ ॥ जिणवयणमप्पमेयं, महुरं कन्नाऽमयं सुरांताणं । सक्का हु साहुमज्झा, साहेउं अप्पणी अ २७३॥ धीर पुरिसपमतं, सप्पुरिसनिसेवियं परमघोरं । धना सिलातलगया, सार्हेती अप्पणो श्रद्धं ॥ २७४ ॥ बाहेर इन्दियाई, पुव्वमकारिय पट्टचारिस्स |
Personal Use Only
www.jainelibrary.org