________________
मरण अभिधानराजेन्द्रः।
मरण किंच
रित्यर्थः । यथा राधावेधः सकारणं राज्यादिलाभकृते केसासएहिं निमन्तिजा, दिवं मायं न सद्दहे । नापि साध्यते एवं चन्द्रकवेध्यमिवानशनं सकारण मोक्षातं पडिवुझ माहणे, सव्वं नूमं विहूणिय ॥ २४ ॥
दिलाभकृते सावधानेन साधयितव्यमिति भावः। तत्साधनो शाश्वता यावज्जीवम् अपरिक्षयात् प्रतिदिनदा
पायश्चायमित्याह-'जीवो' जीव प्रात्मा अविरहितगुणोऽमुनाद् वाऽस्तैिस्तथाभूतैर्विमवैः कश्चिनिमन्त्रयेत् तत्प्र
कक्षानदर्शनचारित्रगुणः कर्त्तव्यः। क्व? मोक्षमार्गज्ञानदर्शनचा तिबुध्यस्व-यथा शरीराऽथ धनं मृग्यते तदेव शरीर
रित्रतपोरूपे । तद्व्यवस्थितो हि चन्द्रकवेध्यसमा प्रान्तारामशाश्वतमिति । तथा दिव्यां मायां न श्रद्दधीत। तद्यथा- यदि धनां साधयतीत्यर्थः ॥ ६८ ॥ श्रातु। (अत्र विशेषः 'अणकश्चिद्देवो मीमांसया प्रत्यनीकतया वा भक्त्या वाऽन्यथा वा सण' शब्दे प्रथमभागे ३०२ पृष्ठे गतः)। कौतुकादिना नानचिदानतो निमन्त्रयेत् , तां च तन्कृतां
(३४) अत्र मरणविधिर्जिनपतिप्रकीर्णकान्तर्गते दशमे मायां न श्रद्दधीत । तथा बुध्यस्व-यथा देवमायैषा, अन्यथा
मरणविधिप्रकीर्णके उक्तस्तद्यथाकुतोऽयमाकस्मिकःपुरुषो दुर्लभमेतद् द्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात् ?, एवं द्रव्यादिनिरूपणया देव
तिहुयणसरीरिवंदं, सप्पवयणरयणमंगलं नमिउं । मायां बुध्यस्व इति । तथा देवाऽङ्गना वा यदि दिव्यं रूपं वि. समणस्स उत्तमऽढे, मरणविहीसंगहं बुच्छं ॥१॥ धाय प्रार्थयेत् तामपि बुध्यस्वेति । ' माहणे ' त्ति साधुः सुणह सुयसारनिहसं, ससमयपरसमयवायनिम्मायं । 'सर्वम्' अशेषं 'नूमं' ति कर्म मायां वा तत् तां वा 'वि- सीसो समणगुणऽटुं, परिपुच्छइ वायगं कंचि ॥ २ ॥ धूय' अपनीय देवादिमायां वुध्यस्वेति क्रिया ॥ २४ ॥
अभिजाइसत्तविकम-सुयसीलविमुत्तिखंतिगुणकलियं । किञ्चसबढेहि अमुच्छिए, उकालस्स पारए ।
आयारविणयमद्दव-विजाचरणागरमुदारं ॥३॥ तितिक्खं परमं नच्चा, विमोहन्नयरं हियं ॥२५॥ति बेमि।
कित्तीगुणगब्भहरं, जसखााणं तवनिहिं सुयसमिद्धं । सर्वे च तेऽर्थाश्च सर्वार्थाः, पञ्चप्रकाराः कामगुणास्तत्सम्पा
सीलगुणनाणदंसण-चरित्तरयणाऽऽगरं धीरं ॥ ४ ॥ दका वा द्रव्यनिचयास्तैस्तेषु वा अमूञ्छितः-अनध्युपपन्नः । तिविहं तिकरणसुद्ध, मयरहियं दुविहठाणपुणरत्तं । श्रायुःकालस्य यावन्मानं कालमायुः संतिष्ठते असौ आयुः- विणयेण कमविसुद्धं, चउस्सिरं वारसावत्तं ॥ ५ ॥ कालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो-मरणं तद्गच्छतीति पारगः । यथोक्तावधिना पादपोपगमनव्यवस्थितः प्रवर्द्ध
दुओणयं अहाजायं, एयं काउण तस्स किइकम्मं । मानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पाद
भत्तीइभरियहियो, हरिसवसुभिन्नरोमंचो ॥ ६ ॥ पोपनमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपि म- उवदेसहेउकुसलं, तं पवयणरयणसिरिघरं भणइ । रणानां कालक्षेत्रपुरुषावस्थाश्रयणात् तुल्यकक्षतां पश्चार्धेन द- इच्छामि जाणिउं जे, मरणसमाहिं समासेणं ॥ ७॥ शर्मति-तितिक्षा-परीयहोपसर्गापादितदुःखविशेषसहनं तत्
अब्भुज्जुयं विहारं, इच्छं जिणदेसियंविउपसत्थं । प्रयाणामपि परम-प्रधानमस्तीति ज्ञात्वा-अवधार्य 'विमोहान्यतरं हित' मिति । विगतो मोहो येषु तानि विमोहानि।
नाउं महापुरिसदे-सियं तु अब्भुज्जुयं मरणं ॥८॥ भक्तपरिशे-ङ्गितमरण पादपोपगमनानि तेषामन्यतरत् काल- तुज्झित्थ सामि सुअजल-हिपारगा समणसंघनिजवया। क्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितम् अभिप्रेतार्थसाधनादतो
तुझं खु पायमले, सामन्नं उजमिस्सामि ॥४॥ यथाशक्तित्रयाणामन्यतरत् तुल्यबलत्वाद् यथावसर विधेयम्।
सो भरियमहुरजलहर-गंभीरसरो निसन्नो भणइ । इतिः अधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमिति । श्राचा०१श्रु०८०
सण दाणि धम्मवच्छल-मरणसमाहिं समासेणं ॥१०॥ ८ उ०। (मारणान्तिकसमुद्धातवक्तव्यता 'मारणंतियसमु- सुण जह पच्छिमकाले, पच्छिमतित्थयरदेसियमुयारं । ग्याय'शब्द) ('संथार' शब्दे 'संलेहणा' शब्देऽपि च किंचिद् पच्छा निच्छिय पच्छं, उविंति अब्भुज्जुयं मरणं ॥११॥ वक्ष्यामि) (अभुजयमरण'शब्दे प्रथमभागे ६६३ पृष्ठे अब्भु
पव्वजाई सव्वं, काऊणाऽऽलोअणं च सुविसुद्धं । द्यतमरणवक्तव्यता) यत एवं ततः किं कर्त्तव्यम् ? इति गुरुरुपदेशमाह
दंसणनाणचरित्ते,निस्सल्लो विहर चिरकालं ॥ १२॥ तम्हा चंदगविज्झ, सकारणं उज्जुएण पुरिसेणं ।
आउव्वयसमनी, तिगिच्छए जह विसारो विओ । जीवो अविरहियगुणो, कायव्यो मुक्खमग्गम्मि ॥६॥
रोगाऽऽयंकाऽऽगहिओ, सो निरुयं श्राउरं कुणइ ॥१३॥ 'तम्हा' तस्मात्कारणात् चन्द्रकवेध्यं-वामदक्षिणावर्त्त- एवं पवयणसुयसा-पारगो सो चरित्तसुद्धीए । भ्रमदष्टवक्राऽऽरकमध्यनिर्गच्छदूर्द्धमुखशरप्रयोगतो भूस्थकु- पायच्छित्त विहिन्नू, तं अणगारं विसोहेइ ॥ १४ ॥ रिडकागततेलान्तःप्रतिविम्बितगगनस्थाधोमुखपुत्तलिकावा मलोचनरूपश्चन्द्रकस्तद्रूपं वेध्यं राधावेध इत्यर्थः । साध्य
(सम्यक्त्वाऽऽराधकविषयिका अत्रत्याश्चतस्रोगाथाः श्रामित्यध्याहारः । केन पुरुषेण । किंभूतेन उद्युक्तेन-उद्यमवता
राहणा' शब्दे द्वितीयभागे ३८५ पृष्ठे उक्ताः ।) सावधानेनेत्यर्थः । कथं? सकारणं स्वर्गापवर्गादिश्रीलाभहेतो.| अरहंतसिद्धचेइय-गुरुसु सुयधम्मसाहुवग्गे य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org