________________
(१३३ ) मरण अभिधानराजेन्द्रः।
मरण नाय प्रादुरेषयेत्-प्रकटं प्रत्युपेक्षणयोग्यमशुपिरमन्वेषयेत्
एतदेव प्रकारान्तरेण दर्शयितुमाह॥१७॥ इङ्गितमरणे चोदनामभिधाय यनिषेध्यं तदर्शयितुमा अचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । ह-'जो गाहा' 'यतो' यस्मादनुष्ठानादवष्टम्भनादेवज्रवद्वजं |
वोसिरे सव्वसो कायं, न मे देहे परीसहा ॥ २१ ॥ गुरुत्वात्कर्म, अवद्यं वा पापं वा तत्समुत्पद्येत प्रादुःष्यात् , |
न विद्यते चित्तमस्मिन्नित्यचित्तम्-अचेतनं जीवरहितमिन तत्र घुणक्षतकाष्ठादाववलम्बत । नावष्टम्भनादिकां क्रियां | कुर्यात् , तथा 'ततः' तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद् |
त्यर्थः । तच्च स्थरिडलं फलकादि वा समासाद्य' लब्ध्वा दुष्पणिहितवाग्योगादातध्यानादि मनोयोगाचावद्यसमुत्प
फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्राऽऽत्मानं स्थातिहेतोरात्मानमुत्कषेद्-उत्क्रामयेत् । पापोपादानादात्मानं
पयेत् । व्यवस्थाप्य च त्यक्तवतुर्विधाहारो मेरुरिव निष्पकनिवर्तयेदिति यावत् । तत्र च धृतिसंहननाद्युपेतोऽप्रतिकर्म- म्पः कृतालोचनादिपरिकर्मा गुरुभिरनुज्ञातो ध्युत्सृजेत् । शरीरः प्रवर्द्धमानशुभाध्यवसायकराडकोऽपूर्वापूर्वपरिणामा- 'सर्वशः' सर्वात्मना 'कार्य' देहम् । व्युत्सृष्टदेहस्य च यदि रोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितम-] केचन परीषहोपसर्गाः स्युस्ततो भावयेत्-'न मे देहे परीषतिः अन्यदिदं शरीरं त्याज्यमित्येवं कृताध्यवसायः सर्वान् हाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात् , तदस्पर्शान् दुःखविशेषाननुकूलप्रतिक्लोपसर्गपरीषहापादि- भावे कुतः परीषहाः ?; यदिवा-न मम देहे परीषहाः । सतान्, तथा वातपित्तश्लेष्मद्वन्द्वतरमोदभूतान् कर्मक्षयायो- म्यकरणेन सहमानस्य तत्कृतपीड़योद्वेगाभावात् , अतः चतो मयैवैतदवद्य कृतं सोढव्यं चेत्येतदध्यवसायी अध्यास- परीषहान् कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहान् एव येद-अधिसहेत, यतो यन्मया त्यक्तं शरीरकमेतदेवोपद्रवन्ति- मन्येत ॥२१॥ न पुनर्जिक्षितं धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाहवेदिति ॥१८॥ गत इङ्गितमरणाधिकारः ॥ साम्प्रतं पादपोपग
जावजीवं परिसहा, उवसग्गा इत्ति संखाय । मनमाश्रित्याह-(अयं गाहा) अनन्तरमभिधास्यमानत्वाद्योऽ
संवुडे देहभेयाए, इय पन्नेहियासए ॥ २२ ॥ यं प्रत्यक्षो मरणविधिः स चाऽऽयततरो न केवल भक्तपरिज्ञा
यावज्जीवं ' यावत् प्राण्धारणं तावत् परीषहा याः, इङ्गितमरणविधिरायततरः, अयं च तस्मादायततरः
उपसर्गाश्च सोढव्या इत्येतत् 'सङ्ख्याय' ज्ञात्वा तानइति चशब्दार्थः । श्रायततर इत्याङभिविधौ सामस्त्येन यत
ध्यासयेदिति । यदिवा-न मे यावज्जीवं परीषहोपसर्गा इत्ये. आयतः । अयमनयोरतिशवनायत आयततरः। यदिवा-श्र
तत् सङ्ख्याय-ज्ञात्वाऽधिसहेत । यदिवा-यावज्जीव' मिति । यमनयोरतिशयनात्तो-गृहीत अात्ततरः, यत्नेनाध्यवसित
यावदेव जीवितं तावत् परीषहोपसर्गजनिता पीडेति,तत्पुनः इत्यर्थः । तदेवमयं पादपोपगमनमरणविधिरात्ततरो दृढतरः
कतिपयनिमेषाऽवस्थायि । एतदवस्थस्य ममान्तमल्पमेवेस्याद् भवेत्। अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं
त्यत एतत्सङ्ख्याय-ज्ञात्वा संवृतो यथानिक्षिप्तत्त्यक्तगात्रो तत्सर्व द्रष्टव्यमिति । यद्यसावायततरः ततः किमिति दर्शय
देहभेदाय शरीरत्यागायोत्थित इति कृत्वा ' प्राक्षः ' उति-यो भिक्षुः 'एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् सर्वगात्रनिरोधेऽपि, उत्तप्यमानकायोऽपि मूर्च्छन्नपि
चितविधानवेदी, यद्यत्कायपीडाकायुपतिष्ठते तत्तत्सम्यग
धिसहेत ॥ २२॥ मरणसमुद्धातगतो वा भक्ष्यमाणमांसशोणितोऽपि कोष्टगृ. धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः सं.
एवम्भूतं च साधुमुपलभ्य कश्चिद्राजादि गैरुपनिमन्त्रयेत्
तत्प्रतिपादनार्थमाहस्तस्मात्स्थानात् प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युदॆमेत्-न स्थानान्तरं यायात् ॥ १६ ॥ किं
भेउरेसु न रजिजा, कामेसु बहुतरेसु वि। च-अयमित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो इच्छालोभं न सेविजा, धुववनं संपेहिय ॥ २३ ॥ मरणविधिः सर्वोत्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो भेदनशीला भिदुराः शब्दादयः कामगुणास्तेषु प्रभूततरेष्यपि मरणविशेष इति । उत्तमत्वे कारणं दर्शयति-पूर्वस्थानस्य 'नरज्येत्नरागं यायात्। पाठान्तरं वा-कामेसु बहुलेसु वि' प्रग्रह' इति पञ्चम्यर्थे षष्ठी। पूर्वस्थानाद्भक्तपरिक्षेङ्गितमरणरू- इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्यपीत्यर्थः । यद्यपि पात्प्रकर्षेण ग्रहोऽत्र पादपोपगमने प्रगृहीततरमेतदित्यर्थः। राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गातथाहि-अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि यमियात् । तथा इच्छारूपो लोभ इच्छालोभः चक्रवर्तीनिषेध्यते अच्छिन्नमूलपादपवनिश्चेष्टो निष्क्रियो दह्यमानश्छि न्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न धमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच सेवेत, सुरद्धिदर्शनमोहितो ब्रह्मदत्तवन्निदान न कुर्यादित्यलति, चिलातपुत्रवत् । एतदेव दर्शयति-अचिरं स्थानं, तच्च र्थः । (ब्रह्मदत्तकथा 'बंभदत्त' शब्दे पञ्चमभागे १२७१ पृष्ठे स्थरिडलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थ- गता) तथा चागमः- इह लोगाऽऽसंसप्पओगे १ परलोरिडले विहरेदिति । अत्र पादपोपगमनाधिकाराद विहरण गासंसप्पयोगेर जीवियासंसप्पभोगे ३ मरणासंसप्पोगे ४ तद्विधिपालनमुक्तम्। तच्च स्थानात् स्थानान्तरसंक्रमणम् । ए. कामभोगासंसप्पोगे ५" इत्यादि, 'वर्णः' संयमो मोक्षो तदेव च दर्शयति-तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तरास वा स च सूदमो दुज्ञेयत्वात् पाठान्तरं वा 'धुववन्न' मि
क्रमणं कुर्यादित्यर्थः । कोऽसौ ?'माहणे' त्ति साधुः। स हि त्यादि। धवः-अव्यभिचारी स चासौ वर्णश्च ध्रुयवर्णस्तं संप्रेनिषाणो निषण्ण ऊर्ध्वस्थितो वा निष्पतिका यद्यथा निक्षि क्ष्य ध्रुवां वा शाश्वती यश-कीर्ति पर्यालोच्य कामेच्छालोभप्तमङ्गमचेतन इव न चालयदिति यावत् ॥ २० ॥
विक्षेपं कुर्यादिति ॥ २३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org