________________
मरण
अभिधानराजेन्द्रः। शुभाऽध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृष्यमाण इव सङ्कोचननिर्विरणो हस्तादिकं प्रसारयेत् ,तेमापि निर्विरण उपसम्यक् तत्कृतां वेदना तैस्तप्यमानो वाऽध्यासयेद्-अधिस- विशेत् , यथेङ्गितदेशे सश्चरेद्धा, तथाऽप्यसौ स्वकृतचेष्टत्वादहेत ॥१०॥ किं च-ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादि- गर्दा एव । किंभूत इति दर्शयति-अचलो यः समाहितः, यद्यभिः 'विविक्तः' त्यतैः सद्भिग्रन्थैर्वा अङ्गाऽनङ्गप्रविष्टैरात्मानं प्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाऽप्यभ्युभावयन् धर्मशुक्लध्यानान्यतरोपेतः 'आयुःकालस्य' मृ- द्यतमरणाद् न चलतीत्यचलः, सम्यगाहितं-व्यवस्थापितं धत्युकालस्य 'पारगः' पारगामी स्यात् , यावदन्त्या उच्छास- मध्याने शुक्लध्याने वा मनो येनस समाहितः,भावाचलितश्चेनिःश्वासास्तावत्तद्विदध्याद् , एतन्मरणविधानकारी सिद्धि; गितप्रदेशे चङ्क्रमणादिकमपि कुर्यादिति ॥१४॥ एतद् दर्शयित्रिविष्टपं वा प्राप्नुयादिति,गतं भक्तपरिशामरणम्॥ साम्प्रत- तुमाह-प्रज्ञापकापेक्षयाऽभिमुख कमणमभिक्रमणम्-संस्तारमिङ्गितमरणं श्लोकार्धादिनोच्यते तद्यथा-'प्रगृहीततरक काद् गमनमित्यर्थः, तथा-प्रतीपं-पश्चादभिमुख क्रमण प्रतिक्र. चेदम्' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , मणमागमनमित्यर्थः,नियतदेशे गमनागमने कुर्यादिति यावत्, 'इदमिति' वक्ष्यमाणमिङ्गितमरणम् , एतद्धि भक्तप्रत्या- तथा-निष्पन्नो निषण्णो वा यथासमाधानं भुजादिकं सोचख्यानात् सकाशान्नियमेन चतुर्विधाहारप्रत्याख्यानादिङ्गित- येत् प्रसारयेद्वा, किमर्थमेतदिति चेद् दर्शयति-कायस्य शरीप्रदेशसस्तारकामात्रविहाराभ्युपगमाच्च विशिष्टतरधृतिसं- रस्य प्रकृतिपेलवस्य साधारणार्थ, कायसाधारणाच तत्पीहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं- डाकृतायुष्कोपक्रमपरिहारेण स्वायःस्थितिक्षयाद् मरणं यथा संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजानतो' गी- स्यात् , न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचि. तार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवात, नाऽन्यस्ये
त्तस्यान्यथाभावः स्यादिति भावः। ननु च निरुद्धसमस्तति, अत्रापीङ्गितमरणे यत्संलेखना-तृणसंस्तारादिकमभि
कायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुहितं तत्सर्व वाच्यम् ॥ ११॥ अयमपरो विधिरित्याह-'श्र
रायप्राग्भारोऽभिहित इति, नायं नियमः , संविशुद्धाध्यवसायं स' इति सोऽयम् ' अपरः' अन्यो भक्तप्रत्याख्यानाद्भि
यतया यथाशक्त्याऽऽरोपितभारनिर्वाहिणः तत्तुल्य एव कर्मस इङ्गितमरणस्य 'धर्मो' विशेषो 'शातपुत्रेण' वीरवर्द्ध
क्षयः अत्राप्यसौं, वाशब्दात् तत्र वा पादपोपगमनेऽचेतनवमानस्वामिना सुष्ठाहितः-उपलब्धः स्वाहितः,अस्य चानन्तरं
त्सक्रियोऽपि निष्क्रिय एव, यदि वा-अत्रापि इङ्गितमरणे वक्ष्यमाणत्वात् प्रत्यक्षासन्नवाचिनेदमभिधानम् , अत्रापी.
उचेतनवच्छुककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगङ्गितमरणे प्रवज्यादिको विधि संलेखना च पूर्ववद् द्रष्टव्या ।
मने तथा सति सामर्थे तिष्ठेद ॥ १५॥ पतत्सामर्थ्याभावे तथोपकरणादिकं हित्वा स्थरिडलं प्रत्युपेक्ष्यालोचितप्रतिका
चैतत्कुर्यादित्याह-यदि निषण्णम्याऽनिषण्णस्य वा गात्रभङ्गः न्तः पञ्चमहावतारुढश्चतुर्विधमाहारं प्रत्याख्याथ संस्तारके स्यात् ततः परिकामेत् चक्रम्याद-यथा नियमिते देशेऽकुटितिष्ठति, अयमत्र विशेषः-श्रात्मवर्ज प्रतिचारम्-अङ्गव्यापार
लया गत्या गताऽऽगतानि कुर्यात् ,तेनापि श्रान्तः सन् अथविशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने 'ति-मनोवाकायैः वोपविष्टस्तिष्ठेत् , 'यथा यतो' यथाप्रणिहितगात्र इति , कृतकारितानुमतिभिः स्वब्यापारव्यतिरेकेण परित्यजेत् , यदा पुनः स्थानेनापि परिक्लममियात् तद् यथा-निपरणो वा स्वयमेव चोद्वर्तनपरिवर्तनं कायिकयोगादिकं विधत्ते ॥ १२ ॥ पर्य३ण वा अर्द्धपर्यङ्केण बोत्कुटुकासनो वा परिताम्यति तदा (३३) सर्वथा प्राणिसंरक्षण पौनःपुन्येन विधेयमिति निपराणः स्यात ,तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो
चा लगण्डशायी वा यथासमाधानमवतिष्ठेत् ॥ १६ ॥ दर्शयितुमाहहरिएसु न निवजिज्जा, थण्डिलं मुणिया सए।
आसीणोऽणेलिसं मरणं, इंदियाणि समीरए । विप्रोसिज अणाहारो, पुट्ठो तत्थहियासए॥ १३ ॥
कोलावासं समासज्ज, वितहं पाउरे सए॥ १७॥ इंदिएहि गिलायन्तो, समियं श्राहरे मुणी ।
जो वजं समुप्पज्जे, न तत्थ अवलम्बए । तहा विसे अगरिहे, अचले जे समाहिए ॥१४॥
तउ उक्कमे अप्पाणं, फासे तत्थऽहियासए ॥ १८ ॥ अभिकमे पडिक्कमे, सङ्कुचए पसारए ।
अयं चा-( ययतरे ) त्ततरे सिया, जो एवमणुपालए। कायसाहारणऽट्ठाए, इत्थं वाऽवि अचेयणो ॥१५॥
सव्वगायानगेहेऽपि, ठाणाप्रो न वि उब्भमे ॥१६॥ परिकमे परिकिलन्ते, अदुवा चिट्ठे अहायए ।
अयं से उत्तमे धम्मे, पुन्बट्ठाणस्स पग्गहे । ठाणेण परिकिलन्ते, निसीइजा य अंतसो ।। १६ । ।
अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ २० ॥ हरितानि-दूर्वाङ्करादीनि तेषु न शयीत, स्थण्डिलं मत्वा श- 'आसीनः'-आश्रितः, किं तत् ?-मरणम् , किंभूयीत,तथा-स वाह्याभ्यन्तरमुपधि व्युत्सृज्य त्यक्त्वाऽनाहारः । तम् ,-' अनीदशम् ' अनन्यसदृशमितरजनदुरध्यवसे-- सन् स्पृष्टः परीवहोपसगैः 'तत्र' तस्मिन् संस्तारके व्यव- यम् , तथाभूतश्च किं कुर्यादिति दर्शयति- इन्द्रियाणी. स्थितः सन् सर्वमध्यालयेद् अधिसंहेत ॥ १३॥ किं च-स यानिस्वविषयेभ्यः सकाशाद्रागडेपाकरणतया सम्यगीरानाहारतया मुनिलायमान इन्द्रियैः शमिनो भावः मि-| येत्-प्रेरयेदिति, काला-घुणकीटकास्तेपामावासः कोलावाता-समता तां साम्यं वा पारमन्याहारयेद्-व्यवस्थापयेत्-| सस्तमन्तघुणततमुद्देहिकानिचितं वा 'समासाद्य' लनाऽऽर्तध्यानोपगतो भूयादिति यथासमाधानमास्त, तद्यथा- | ध्वा तस्माद्यद्वितथम् आगन्तुकतदुत्थजन्तुरहितमवष्टम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org