________________
मरण अभिधानराजेन्द्रः।
मरण शरीरमोक्षाऽवसरः प्राप्तः, तथा-कस्मै मरणायालमहमित्येवं | 'अन्तरद्धाए'त्ति अन्तरकालेऽर्द्धसलिखित एव देहे देही 'शात्वा' श्रारम्भणमारम्भः शरीरधारणायाऽन्नपानाद्यन्वेष- यदि कश्चित् वातादिक्षोभात् आतङ्कः आशुजीवितापहारी णाऽऽत्मकस्तस्मात् त्रुट्यति-अपगच्छतीत्यर्थः, सुव्यत्ययेन स्यात् , ततः समाधिमरणमभिकालन् तदुपशमोपायमेषणीपञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाश्रो तिअट्टई कर्मा- यविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत् , यदिएभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति ' वर्तमानसामीप्ये वा-श्रात्मनः आयुःक्षेमस्य जीवितस्य यत्किमप्युपक्रवर्तमानवद्वा' (पा०-३-३-१३१) इत्यनेन भविष्यत्कालस्य मणम्-आयुःपुद्गलानां संवर्तनं समुपस्थितं तज्जानीत, वर्तमानता ॥२॥ स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधा
ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः नभूतां भावसंलेखनां कुर्यादित्येतदर्शयितुमाह-कषः-संसार- क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत-श्रासेवेत पण्डितोस्तस्याऽऽया:-कषाऽऽयाः क्रोधादयश्चत्वारस्तान् प्रतनून् कृ- बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायश्च मरणकालं त्वा ततो यत्किञ्चनाश्नीयात् तदपि न प्रकाममिति दर्शयति- समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामः प्रतीतो ग्राम'अल्पाहारः' स्तोकाशी, षष्ठाष्टमादिसंलेखनाक्रमायातं तपः शब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थरिडलं कुर्वन् यत्रापि पारयेत् तत्राप्यल्पमित्यर्थः । अल्पाहारतया च संस्तारकभुवं प्रत्युपेक्ष्य, तथाऽरण्ये वेत्यनेन चोपाश्रयाद्वक्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयति-तितिक्ष- हिरित्येतदुपलक्षितम् , उद्याने गिरिगुहायामरण्ये वा स्थते-असदृशजनादपि दुर्भाषितादि क्षमते, रोगातकं वा सम्य- ण्डिलं प्रत्युपेक्ष्य-विज्ञाय चाल्पप्राण-प्राणिरहितं प्रामादि
सहत इति; तथा च संलेखनां कुर्वन्नाहारस्याल्पतया याचितानि प्रासुकानि दर्भादिमयानि तुणानि संस्तरेत् • अथे' त्यानन्तर्ये 'भिक्षुः' 'मुमुक्षुः ग्लायेत्' आहारेण विना | 'मुनिः' यथोचितकालस्य वेत्तेति ॥ ७॥ संस्तीर्य च तृणाग्लानतां व्रजेत् ,क्षणे क्षणे मूर्छ-नाहारस्यैवान्तिकं पर्यवसा- नि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः, तत्र नं व्रजेदिति, चत्वारि विकृष्टानीत्यादिसंलेखनाक्रमं विहाया- यथाशक्ति-यथासमाधानं च त्रिविधं चतुविर्थ वाऽऽहारं शनं विदध्यादित्यर्थः, यदिवा-ग्लानतामुपगतः सन्नाहारस्या- प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तः-क्षामितसमस्तप्रान्तिक-समीपं न बजेत् , तथाहि-आहारयामि तावत्कति- णिगणः समसुखदुःख श्रावर्जितपुण्यप्राग्भारतया मरणादचिहिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्ति | बिभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात् , तत्र च स्पृष्टः परीकमियादिति ॥ ३॥ किं च-तत्र संलेखनायां व्यवस्थितः स- षहोपसर्गस्त्यक्तदेहतया सम्यक तानध्यासयेद्-अधिसहेत , र्वदा वा साधुर्जीवितं-प्राणधारणलक्षणं नाभिकाखेत् , नापि 'तत्र' मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः, स्पृष्टो-'व्याप्तो, सुवेदनापरीषहं सहमानो मरणं प्रार्थयेद् । 'उभयतोऽपि' जी- नातिवेलमुपचरेत्-न मर्यादोल्लबन्नं कुर्यात् , पुत्रकलत्रादिविते मरणे वा, न सङ्गं विदध्यात् ॥४॥
सम्बन्धाद् नार्तध्यानवशगो भूयात्,प्रतिकूलैर्वा परीषहोपस(३२) जीविते मरणे च तथा कि भूतस्तर्हि स्यादित्याह- गर्न क्रोधनिघ्नः स्यादिति ॥८॥ मज्झत्थो निज्जराऽपेही, समाहिमणुपालए ।
___एतदेव दर्शयितुमाहअन्तो बहिं विउस्सिज्ज, अज्झत्थं सुमेसए ॥ ५॥ संसप्पगा य जे पाणा, जे य उड्डमहाचरा । जं किंचू-वक्कम जाणे, पाऊखेमस्समप्पणो ।
भुञ्जन्ति मंससोणियं, न छणे न पमज्जए ॥ ६ ॥ तस्सेत्र अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए ॥६॥
पाणा देहं विहिंसन्ति, ठाणाप्रो न वि उन्भमे । गामे वा अदुवा रगणे, थंडिलं पडिलेहिया ।
आसवेहिं विवित्तेहिं, तिप्पमाणोऽहियासए ॥ १० ॥ अप्पपाणं तु विनाय, तणाई संथरे मुणी ॥ ७॥
गन्थेहिं विवित्तेहिं, आउकालस्स पारए । श्रणाहारो तुयट्टिज्जा, पुट्ठो तत्थऽहियासए ।
पग्गहियतरगं चेयं, दवियस्य वियाणओ ।। ११ ॥ नाइवेलं उवचरे, माणुस्सेहि वि पुट्ठवं ।। 5॥
अयं से अवरे धम्मे, नायपुत्तेण साहिए। रागद्वेषयोमध्ये तिष्ठतीति मध्यस्थः, यदिवा-जीवितमरण
आयवज्ज पडीयारं, विजहिज्जा तिहा तिहा ॥ १२ ॥ योनिराकाङ्कतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति नि
संसर्पन्तीति संसर्पकाः-पिपीलिकाक्रोष्ट्रादयो ये प्राणाःजरापेक्षी , स एवंभूतः समाधि-परणसमाधिमनुपालयेत्- प्राणिनः, ये चोर्ध्वचरा-गृध्रादयः, ये चाधश्चराः बिलवाजीवितमरणाऽऽसंशारहितः कालपर्यायेण यद् मरणमापद्यते
सित्वात् सर्पादयस्त एवंभूता नानाप्रकाराः ' भुञ्जन्ते । तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः, तथा शोणितं मबहिरपि शरीरोपकरणादिकं व्युत्सृज्य आत्मनि-अधि-अ- शकादयः , तांश्च प्राणिनः आहारार्थिनः समागतानवध्यात्मम्-अन्तःकरणं तच्छुद्धं सकर्मद्वन्द्वोपरमाद् विस्रोत- न्ति-सुकुमारवद्धस्ताऽऽदिभिर्न क्षणुयात्-न हन्यात् , न सिकारहितमन्वेषयेत्-प्रार्थयेदिति ॥५॥ किंच-उपक्रमणमुप- च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयदिति क्रमः उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः ? ' श्रायु:- ॥ ६ ॥ किंच-प्राणाः-प्राणिनो देहं मम हिंसन्ति, क्षेमस्य' आयुषः क्षेमं सम्यक पालनं तस्य, कस्य सम्ब- न तु पुननिदर्शनचारित्राणीत्यतस्त्यनदेहाशिनस्तानन्तरान्धि तदायुः ?-आत्मनः, एतदुक्तं भवति-अात्मायुषो यभयाद् न निषेधयेत् , तस्माच्च स्थानान्नाप्युद्घमेत्यं क्षेमप्रतिपालनोपाख्यं जानीत तं क्षिप्रमेव शिक्षेत्- नान्यत्र यायात्; किंभूतः सन् ? आश्रवैः-प्राणातिपातादिन्यापारयेत् पण्डितो-बुद्धिमान , तस्यैव संलेखनाकालस्य | भिर्विषयकषायादिभिर्वा ' विविक्तः ' पृथग्भूतैरविद्यमानैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org