________________
अभिधानराजेन्द्रः।
मरण असणेण वा पायेण वा०४ अभिकंख साहम्मिएहिं की-| सेऽवि तत्थ विप्रन्तिकारए इच्चेयं घिमोहाऽऽययणं हियं रमाणं वेयावडियं साइजिस्सामि लापवियं आगममाणे सुहं खमं निस्सेसं आणुगामियं ति बेमि । (सूत्र-२२६) जाव सम्मतमेव समभिजाणिया ( सूत्र-२२५)
णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवम्भूतो वक्ष्यमाणोऽएतच्च पूर्व व्याख्यातमेव, केवलामिह संस्कृतेनोच्यते । यस्थ
भिप्रायो भवति, तद्यथा-ग्लायामि खल्वहमित्यादि यावत्तृभिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्येभ्यो
णानि संस्तरेत् , संस्तीर्य च तृणानि यदपरं कुर्यात्सदाह-अभिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयि
त्रापि समये अवसरे न केवलमन्यत्रानुशाप्य संस्तारकमाच्यामीत्येको भङ्गकः१; तथा-यस्य भिक्षोरेवं भवति तद्य
रुह्य सिद्धसमक्ष खत एव पञ्चमहावतारोपणं करोति, तत्रथा-अहं च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं
चतुर्विधमप्याहारं प्रत्याचष्टे , ततः पादपोपगमनाय कायं च नो स्वादयिष्यामीति द्वितीयः २: यस्य भिक्षोरेवं भवति
च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुञ्चनप्रसारणोन्मेषनितद्यथा-अहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्या
मेषादिकम् , तथेरणमीयां तां च सूक्ष्मां कायवाग्गतां मनोम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३; तथा-यस्य भि
गतां वाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्याद्यक्षोरेवं भवति-तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशना
नन्तरोद्देशकवन्नेयम् । इति-ब्रवीमिशब्दावपि राणार्थाविति दिकमाहृत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति
विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः। ७। उक्तः सप्तमोचतुर्थः । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीया
द्देशकः । त्; अथवा-एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव क.
(३१) साम्प्रतमष्टम भारभ्यते, अस्य चायमभिसम्बन्धःश्चिदभिग्रहं गृह्णीयादिति दर्शयितुमाह-यस्य भिक्षोरेवंभू
इहानन्तरोद्देशकेषु रोगाऽऽदिसम्भवे कालपर्यायागतं पतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथा
रिक्षेङ्गितमरणपादपोपगमनविधानमुक्तम् , इह तु तदेवाऽतिरिक्लेन-आत्मपरिभोगाधिकेन, यथैषणीयेन यत्तेषां प्रति
नुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेमाप्रतिपन्नानामेषणीयमुक्तम्-तद्यथा-पञ्चसु प्राभृतिकासु अ.
नायातस्यास्योद्देशकस्यादिसूत्रमुच्यतेप्रहः द्वयोरभिग्रहः, तथा यथापरिगृहीतेन-आत्मार्थ स्वीकृते.
अनुष्टुप्नाशनादिना निर्जरामभिकाय साधर्मिकस्य वैयावृत्त्यं अणुपुब्वेण विमोहाई, जाई धीरा समासज्ज । कुर्याद्ः यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाऽ- वसुमन्तो मइमन्तो, सव्वं नच्चा अणेलिसं ॥१॥ प्यकाभिग्रहापादितानुष्ठानत्वात् सांभोगिका भरायन्ते, अत
दविहं पि विइत्ताणं, बुद्धा धम्मरस पारगा। स्तस्य समनोज्ञस्य करणाय उपकरणार्थ वैयावृत्त्यं कुर्यामि
अणुपुवीइ संखाए, प्रारम्भाय तिउद्दई ॥२॥ त्येवंभूतमभिग्रहं कश्चिद् गृह्णाति । तथाऽपरं दर्शयितुमाहवाशब्दः पूर्वस्मात् पक्षान्तरमाह-अपिशब्दः पुनःशब्दार्थे,अहं
कसाए पयरणू किच्चा, अप्पाहारे तितिक्खए । वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाश- अह भिक्खू गिलाइजा, आहारस्सेव अंतियं ॥३॥ मेन पानेन खादिमेन स्वादिमेन निर्जरामभिकाच्य साध- जीवियं नाभिकंखिज्जा, मरणं नाऽवि पत्थए । म्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि-अभिलषिष्यामि
दुहोऽवि न सजिजा, जीविए मरणे तहा ।। ४ ।। यो वाऽन्यः साधर्मिकोऽन्यस्य करोति तं चानुमोदयिष्या
श्रानुपूर्वी-क्रमः, तद्यथा-प्रव्रज्या-शिक्षा-सूत्रा-ऽर्थग्रहणपरिमि-यथा सुष्टु भवता कृतमेवं भूतया वाचा, तथा कायेन
निष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा-श्रानुपूर्वी-संच प्रसन्नदृष्टिमुखेन, तथा मनसा चेतिः किमित्येवं करोति ?
लेखनाक्रमश्चत्वारि विकृष्टानीत्यादि , तया-आनुपूर्त्या या'लाघविकम्' इत्यादि गतार्थम् ।
न्यभिहितानि, कानि पुनस्तानि ?- 'विमोहानि' विगतो (३०) तदेवमन्यतराभिग्रहवान् भिक्षुरचेलः सचेलो या
मोहो येषु येषां वा येभ्यो वा तानि, तथा-भक्तपरिशे-ङ्गितमरशरीरपीडायां सत्यामसत्यां वा श्रायुःशेषतामवगम्योद्यतमर
ण-पादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीण विध्यादिति दर्शयितुमाह
राः-अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो जस्स णं भिक्खुस्स एवं भवइ-से गिलामि खलु अहं
वसुमन्तः, तथा मननं मतिः हेयोपादेयहानोपादानाध्यवसाइमम्मि समए इमं सरीरगं अणुपुव्वेणं परिवहित्तए, से अ-| यस्तद्वन्तो तिमन्तः,तथा सर्व कन्यमकृत्यं च ज्ञात्वा यद्यस्य णुपुव्वेणं आहारं संवट्टिज्ज संवट्टिज्जा कसाए पयगुए वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपे
क्षयाऽनन्यसदृशम् अद्वितीयम् ,सर्व शान्या समाधिमनुपालये किच्चा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वु
दिति॥२॥किंच-वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमडच्चे अणुपविसित्ता गाम वा नगरं वा जाव रायहाणिं भ्यन्तरंच, तद्विदित्वा-श्रासेन्य; यदिवा-मोक्षाधिकारे विमो वा तणाई जाइजा जाव संथरिजा इत्थवि समए कायं क्लव्यं द्विविधं, तदपि वाह्य शरीरोपकरणादि अान्तरं रागादि, च जोगं च ईरियं च पञ्चक्खाइजा , तं सच्चं सच्चा
तद हेयतया विदित्वा त्यक्त्वेत्यर्थः,हेयपरित्यागफलत्वात् शावाई ओए तिने छिन्नकहकहे आइयढे अणाईए चिच्चाणं
नस्य, 'ण' मिति वाक्यालङ्कारे, के विदित्वा ? 'वुद्धा'
अवगततत्वाः धर्मस्य श्रुतचारित्राख्यस्य पारगाः सम्यग्वेभेउरं कार्य संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि
त्तारः, ते बुद्धा धर्मस्वरूपवेदिनः , 'आनुपर्ध्या ' प्रव्रज्यादिविस्संभणाए भेरवमणुचिने तत्थवि तस्स कालपरियाए, क्रमेण संयममनुपाल्य मम जीवतः कश्चिद् गुणो नाम्तीन्यतः
पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org