________________
( १२७ ) अभिधान राजेन्द्रः ।
मरष
सभिः कालः उचिताऽनुचिता ऽवसरः एतानि च सूत्रा णि लोकविजयपथमोदेशकन्या क्यानुसारेण नेतव्यानीति । तथा - बलज्ञो मात्रशः क्षणज्ञो विनयज्ञः समयशः परिग्रहममत्वेन श्रचरन् कालेनोत्थायी श्रप्रतिज्ञः उभयतः छत्ता, स
म्भूतः संयमानुष्ठाने निश्चयेन याति निर्यातीति । ( श्रग्रेतनं सव्याख्यं सूत्रम् —' सीयफासपरीसह ' शब्दे चतुर्थीदेशकस्य चत्वारि सम्पास्यानि सूत्राणि च रथश मयते)
6
(२५) वः पुनरपसरवतया भगवदुपदिएं नैव सम्यग् जानीयात्स एतदध्यवसायी स्यादित्याहजस्सं भिक्खुस्स एवं भवइ - पुट्ठो खलु अहमंसि नालमहमंसि सीयफा अहियासित्तए, से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे तस्सियो सेयं जमेगे विमाइए तत्थाऽवि तस्स हु कालपरियार, सेऽवि तत्थ विअंतिकारए इच्चेयं विमोहाऽऽपत हियं सुद्धं खमं निस्से आगामियं ति बेमि । ( सूत्र–२१५ )
1
6
राम्' इति वाक्यालङ्कारे, यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽयखायो भवति तद्यथा-स्पृष्टः सत्वहमस्मि रोगात है। शीतस्पर्शाऽऽदिभिर्वा वायुपसर्वा ततो म मास्मिवसरे शरीरविमोक्षं कर्त्तुं श्रेयो 'नाले 'न समर्थ - हमस्मि 'शीतस्पर्श' शीताऽऽपादितं दुःखविशेषं, भावशीतस्पर्श वा त्र्याद्युपसर्गम् ' अध्यासयितुम् ' अधिसोदुम् इस्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्त्तुं युक्तम्: न च तस्य ममाऽस्मिन्नवसरेऽवसरो यतो मे कालक्षेपाऽसहिष्णुरुपसर्गः समुत्थितो रोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा श्रापवादिकं मरणमत्र साम्प्रतम् । न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह 'स' साधुः, वसुद्रव्यं स चात्र संयमः स विद्यते यस्याऽसौ वसुमान्, 'सर्वस मन्वागतप्रज्ञानेनाऽऽत्मना कश्चित् ' अर्धकटाक्षनिरीक्षणादुएसर्गसम्भवे सत्यपि तदकरणतया श्रा - समन्ताद्वृत्तो- व्यव - स्थित आवृतः पदिया- शीतस्पर्श-वाताऽऽदिजनितं दुःखविशेषमसहिष्णुस्तच्चिकित्साया प्रकरणतया वसुमान्, ससमागतानेनाऽऽत्मना आवृत्ती व्यवस्थित इति स वोपसर्गितो वाताss दिवेदनां चाऽसहिष्णुः किं कुर्यादित्याहहुर्हेती, यस्माच्चिराय वाताऽऽदिवेदनां सोदुमसहिष्णुः, यदिवा - यस्मात् सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोइन्धनादुपन्यासेनाऽपि न मुञ्चति ततः तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदेव श्रेयो यदा एकः कश्चित् निजैः सपत्नीको उपचरके प्रवेशितः, आरूडप्रणयप्रेयसीप्रार्थितस्तग्निर्ममोपायमलभमान आत्मोइन्धना
"
वियोगमनं तदाऽदद्यात् वि वा भवेत् पतनं वा कुर्याद्, दीर्घकालं वा शीतस्पर्शाऽऽदिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ( सुदर्शनकथाम् सुसरा शब्दे यामि) ननु च बेहानसाऽऽदिकं पालमरणमुक्रं तच्चा:मर्याय, तत्कथं तस्याऽभ्युपगमः ?, तथा चाऽऽगमः- “इच्चेप पालमरणे माजी अभिय
Jain Education International
37
6
3
मरण हहिं अप्पाणं संजोएइ ० जाव अणाइयं च गं श्रणवयग्गं चाउरंतं संसारकंतारं भुज्जो भुज्जो परियट्टा ति । अत्रोच्यते-नैष दोषोऽस्माकमाईतानां नैकान्ततः किचित्प्रतिषिद्धमभ्युपगतं या मैथुनमेकं विहाय अपि तु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते, तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायाऽपवादो ऽपि गुणाय कालशस्य साधोरिति । एतद्दर्शयितुमाह- दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधना कालपर्यायेण परिक्षा 55दिमरणं गुणायेति । एवंविधे त्ववसरे तथाऽपि बेहानसगार्डपृष्ठाऽऽदिमरणेऽपि कालपर्याय एव यद्वत्कालपर्यायमरणं गुणाय एवं बेहानसा :दिकमपीत्यर्थः । बहुनाऽपि कालपर्यायेण वावमात्रं कर्माऽली उपपति, तदसावल्पेनाऽपि कालेन कर्म्मक्षयमवाप्नोतीति दर्शयति- 'सोऽपि ' बेहानसाऽऽदेर्विधाता, न केवलमानुपूर्व्या भक्तपरिशाऽऽदेः कर्त्तेत्यपिशब्दार्थः तत्र ' तस्मिन बेहानसा ऽऽदिमरले विर्थतिकारण ति विशेषेणान्तिर्व्यन्तिः - अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिवसरे लहानसाSsदिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरऐनानन्ताः सिद्धाः सेत्स्यन्ति च उपसदिराह- इत्ये तत्' पूर्वोक्तं वेहानसादिमरणं, विगतमोदानां आयतनम् आधयः कर्त्तव्यतया तथा हितम् अपायपरिहारलया, त था- 'सुख' जन्मान्तरेऽपि सुखहेतुत्वात्, तथा-' क्षम' युक्तंप्राप्तकालत्वात् । तथा-निःश्रेयसं कर्म्मक्षयहेतुत्वात्, तथा'अनुगामिकं तदर्जित पुरुषाऽनुगमनात् इति ब्रवीमि शब्द पर्यवद विमोक्षाध्यवनस्य चतुर्थोदेशकः समाप्तः । श्राचा० १० ८ श्र० ४३० । ( भक्तषरिशा 'भतपञ्चकखास' शब्दे पञ्चमभागे १३५८ पृष्ठे गता )
"
,
9
(२६) तस्य च भिक्षोरभिग्रहविशेषात् रूपात्रमेकं व धारयतः परिकमितमते लघुकथा कत्यभाव
,
"
,
,
नाऽध्यवसायः स्यादिति दर्शयितुमाहजस्स णं भिक्खुस्स एवं भवइ एगे अहमंसि, न मे प्र त्थि कोइ, न याऽहमवि कस्स वि, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा । लाघवियं श्रागममाणे तवे से - भिसमस्यागए भवइ ०जाब समवाथिया । (सूत्र -२१६) राम इति वाक्यालङ्कारे यस्य भिक्षोः, ' एवं ' इति यक्ष्यमाणं भवति तद्यथा-एको मस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तुत्वेन द्वितीयोऽस्ति न चाहमम्यस्य दुःखापनवनतः कस्यचिद् द्वितीय इति, स्पकृतकर्मफ लेश्वरत्वात्प्राणिनाम् । एवमसी साधुरेकाकिनमेवा ऽअमानमन्तरात्मानं सम्यगभिजानीयात् । नास्याऽऽत्मनो नरकाSSदिदुःखशतया शरल्यो द्वितीयो ऽस्तीत्येवं सन्दधानो पद्यद्रोगादिकमुपतापकारणमापयते तत्तदपरशरीनरपतो मयेरकृतं मयैव सोढव्यमित्येतद्भ्यवसायी सम्यगधिसहते । कुत एतदधि सहते ? इत्यत श्राह - ' लाघदियं इत्यादि चतुर्थीदेशकवङ्गतार्थम् यावत् सम्मतमेव समभिजाणियति' । इह द्वितीबोद्देशके उद्वमोत्पादनैषखाप्रतिपादिता । तद्यथा-" उसंतो! समा अहं तव अट्ठा असणं या पाणं वा खाइमं वा साइमं या वत्थं
6
,
,
For Private & Personal Use Only
www.jainelibrary.org