________________
अभिधानराजेन्द्रः। ऋतिभद्रकस्योगमाऽऽदिदोषानाविर्भावयेत् , प्रासुकदानफलं वेत्येवमुपयुज्य यथाह-यथाशक्ति चाऽऽवेदयेत् । सत्यां व च प्ररूपयेत् , यथाशक्लितो धर्मकथां च कुर्यात् । तद्यथा- शक्को पञ्चावयवेनान्यथा या वाक्येन 'अनीशम्' अनन्यस( काले देशे क०, दानं सत्पुरुष, दुःखसमुद्रं प्रा०, अ- दृशं,स्वपरपक्ष स्थापनाव्युदासद्वारेणाऽऽवेदयदिति । अथ सा वत्यैषा श्लोकत्रयी 'दाग' शब्दे ४ भागे २४१० पृष्ठेऽस्ति ) मर्थ्यविकलः स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यइत्यादि, इतिरधिकारपरिममाप्ती, ब्रवीमीत्येतत्पूर्वोक्तम् । नीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य शृण्वति वक्ष्यमाणं चेत्याह
वा दातरि आचारगोचरमाचक्षीत । 'अथवा' इत्यन्यथाभा. भिक्खुं च खलु पुट्ठा बा, अपुट्ठा वा, जे इमे आहच्च गं
वे तु-वाग्गुप्ल्या' व्यवस्थितः सन्नात्महितमाचरन् ' गो
चरस्य' पिण्डविशुद्धद्यादेराचारगोचरस्य 'आनुपूा ' था वा फुसंति । सेहंता, हलह, खणह, छिंदह, दहह, पयह, |
उद्गमप्रश्नाऽऽदिरूपया,सम्यग् शुद्धि,प्रत्युपेक्षेत। किम्भूतः! आलुंपह , विलुपह, सहसाकारेह, विप्परामुसह, ते फासे | आत्मगुप्तः सन् , सततोपयुक्त इत्यर्थः । नैतन्मयोच्यत - धीरो पुट्ठो अहियासए । अदुवा-आयारगोयरमाइक्खे त- त्याह-बुद्धेः' कल्प्याकल्प्यविधिज्ञैः, 'एतत् ' पूर्वोक्तं , कियाणमणेलिस। अदुवा-वइगुत्तीए गोयरस्स अणुपुव्वेण प्रवेदितम् । (अग्रेतनं सव्याख्यं सूत्रद्वयम्-'दाण' शब्दे ४
भागे २४९२ पृष्ठे, 'मज्झिमेणं ति ' सूत्रं च-'धम्म 'शब्दे सम्म पडिलेहए,आयतगुसे बुद्धेहिं एवं पवेइयं । (सूत्र-२०४)
४भागे २६७५-२६७६ पृष्ठे गतम्) 'च' समुच्चये, 'खलुः' वाक्यालङ्कारे, भिक्षणशीलो मिक्षुस्तं
(२३)केचित्तु मध्यमवयसि समुत्थिता अपि परीषहेन्द्रियैभिलु,पृष्टा कश्चित् ,यथा भो भिक्षो!भवदर्थमशनाऽऽदिकमाव
गर्लानतां नीयन्त इति दर्शयितुमाहमर्थ वा संस्करिष्येऽननुज्ञातोऽपि तेनाऽसौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते । श्रपरस्त्वीषत्साध्वा
आहारोवचया देहा, परीसहपभंगुरा पासह एगे सविदिचारविधिज्ञोऽतोऽपृष्दैव छमना ग्राहयिष्यामीत्यभिसन्धाया:- एहिं परिगलायमाणेहिं । ( सूत्र-२०८) . शनाऽदिकं विदध्यात्। स च तदपरिभोगे श्रद्धाभङ्गात् चाटुश- आहारेणोपचयो येषां ते श्राहरोपचयाः, के ते ?-दिह्यन्त ताग्रहणाच्च रोषाऽऽवेशानिःसुखदुःखतया लोकशा इत्यनुश- इति देहाः, तदभावे तु म्लायन्ते म्रियन्ते वा, तथा-' परीषयाश्च राजानुसृष्टतया च न्यक्कारभावनातः प्रद्वेषमुपगतो हप्रभञ्जिनः' परीषहैः सद्भिर्भगुरा देहा भवन्ति,ततश्चाऽऽहाहननाऽऽदिकमपि कुर्यादिति दर्शयति-एकाधिकारे बहतिदे. रोपचितदेहा अपि प्राप्तपरीषहा वाताऽऽदिक्षोभेण वा पश्यत शाये इमे प्रश्नपूर्वकमप्रश्नपूर्वकं वा आहाराऽऽदिकं 'ग्रन्थात् ' यूयम्, 'एके ' क्लीबाः, सर्वैरिन्द्रियैर्लायमानैः क्लीयतामीयुः । महतो द्रव्यब्ययाद् आहृत्य दौकित्वा,पाहतग्रन्था वा,व्ययी- | तथाहि तुत्पीडितो न पश्यति, न शृणोति, न जिघ्रतीत्यादि । कृतद्रव्या वा, तदपरिभोगे 'स्पृशान्ति' उपतापयन्ति, कथ- तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद्, मिति चेद्दर्शयति-'स'ईश्वराऽऽदिः प्रद्विष्टः सन् , हन्ता खतो- श्रास्तां तावदपरः प्रकृतिभङ्गुरशरीर इति । स्यान्मतम्उपरांश्च हननाऽऽदौ चोदयति । तद्यथा-हतैनं साधु दण्डाss- अकेवल्यकृतार्थत्वात् खुद्वेदीयसद्भावाचाऽऽहारयति,दयादिभिः 'क्षणुत' व्यापादयत छिन्नहस्तपादाऽऽदिकं, दहत ऽऽदीनि व्रतान्यनुपालयति । केवली तु नियमात् सेत्स्यतीत्य: अग्न्यादिना, पचत उरुमांसाऽऽदिकं, भालुम्पत वस्त्रा85- तः किमर्थ शरीरं धारयति ?-तद्धरणार्थ चाऽऽहारयतीति ?, दिक, विलुम्पत सर्वस्वापहारेण , सहसा कारयत-श्राशु अत्रोच्यते-तस्याऽपि चतुष्कर्मसद्भावाश्चैकान्तेन कृतार्थता, पञ्चत्वं नयत , तथा-विविधं परामृशत नानापीअकर- तत्कृते शरीरं बिभृयात् , तद्धरणं च नाऽऽहारमन्तरेण सुगर्वाधयत, ‘तान् ' चैवम्भूतान् ' स्पर्शान् ' दुःखविशेषान् , द्वेदनीयसद्भावाञ्चेति । तथाहि-वेदनीयसद्भावात्तत्कृता 'धीरः' अक्षोभ्यः, तैः स्पर्शः 'स्पृष्टः' सन्, अधिसहेत । तथा- एकादशाऽपि परीपहाः केवलिनो व्यस्तसमस्ताः प्रादुरुष्यन्ति, अपरैः क्षुत्पिपासापरीषहैः; स्पृष्टः सन्नधिसहेत । न तु पुनरु- इत्यत आहारयत्यव केवलीति स्थितम् । अत आहारमृते पसगैः परीषहर्वा तर्जितो विक्षतामापनस्तदुद्दोशिकाऽऽदि- ग्लानतेन्द्रियाणामिति प्रतिपादितम् । कमभ्युपेयात् । अनुकूलैर्वा सान्त्ववादादिभिरुपसर्गितो ना- (२४) विदितवेद्यश्च परीषहपीडितोऽपि कि कुर्यादित्याहदद्यात्। अपितु-सति सामर्थ्ये जिनकल्पिकादन्य प्राचार
ओए दयं दयइ, जे संनिहाणसत्थस्स खेयने से भिक्खू गोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत । 'अथवा' साधूनामाचारगोचरम्-श्राचारानुष्ठा
कालन्ने बलने मायने खणन्ने विणयन्ने समयन्ने परिग्गहं नविषयं ; मूलोत्तरगुणभेदभिन्नमाचक्षीत । न पुनर्नयैर्द्रव्य- अममायमाणे कालेणुट्ठाइ अपडिन्ने दहश्रो छित्ता नियाई। विचारम् । तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पि- (सूत्र-२०६) गडैषणाविशुद्धिमाचक्षीत । अत्र च पिण्डैषणासूत्राणि प-|
'प्रोजः, एको रागाऽदिरहितः सन् , सत्यपि क्षुत्पिपासा ठितव्यानि । अपि च-" यत्स्वयमदुःखितं स्या-न च |
दिपरीषहे 'दयामेव दयते' कृपां पालयति, न परीषहैस्तपरदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं , धर्मकृते त
र्जितो दयां खण्डयतीत्यर्थः । कः पुनर्दयां पालयतीत्याह-यो हि द्भवेद्देयम् ॥१॥" किं सर्वस्य सर्व कथयेत् ?, नेति दर्श
लघुकर्मा सम्यनिधीयत-नारकाऽदिगतिषु येन तत्सन्निधायति- तर्कयित्वा' पर्यालोच्य पुरुषं, तद्यथा-कोऽयं पुरुषः |
नं कर्म, तस्य स्वरूपनिरूपकं शास्त्रं तस्य, खेदो-निपुणो, कञ्चनतोऽभिगृहीतोऽनभिगृहीती मध्यस्थः प्रकृतिभद्रको
यदि वा-सन्निधानस्य-कर्मणः शस्त्रं-संयमः सन्निधानश१-याकुलीभावन् ।
खं तम्य, खेननः-सम्यक मंयमभ्य वेचा, यश्च संयमाविधिक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org