________________
मरण अभिधानराजेन्द्रः।
मरण वा पडिग्गहं वा कम्बल वा पायपुंछण वा पाणाई भूयाई | संहननाऽऽद्युपेतो महापुरुषाऽऽचीर्णमार्गानुविधायीङ्गितं जीवाई सत्ताई समारब्भ समुद्दिस्स कीयं पामिश्चं अच्छे- मरणं कुर्यात् । जं अणिसिटुं श्राहट्ट चेपमि।" इत्यादिना ग्रन्थेनेति । त
कथं कुर्यादित्याहथा-अनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता। “सिया य से | अणुपविसित्ता गाम वाणगरं वा खेडं वा कब्बडं वा एवं वयंतस्स वि परो अभिहडं असणं वा पाणं वा खाइ-1
मडंब वा पट्टणं वा दोणमुहं वा आगरं वा सनिवेसं वा नेमं वा साइमं वा श्राइस बलपज्जा ।" इत्यादिना ग्रन्थेन । (ततो ग्रासैषणाऽवशिष्यते, अतस्तत्प्रतिपादकं सूत्रम् 'भो-|
गर्म वा रायहाणिं वा तणाई जाइज्जा, तणाई जाइत्ता से यण' शब्दे पश्चमभागे १६२७ पृष्ठे सव्याख्यमुक्तम् ) तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता-अप्पंडे अ(२७) तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य प्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिजरदस्थिसन्ततेः क्रियाऽवसीदत्कायचेष्टस्य
गपणगदगमट्टियमक्कडासंताणए पडिलेहिय प०(२)पमजिशरीरपरित्यागवुद्धिः स्यादित्याह
य प०(२) तणाई संथरिजा,तणाई संथरित्ता-इत्थवि समए जम्स णं भिक्खुस्स एवं भवइ, से गिलामि च ख-| लु अहं, इमंसि समए इमं सरीरगं अणुपुव्वेण परिव
इत्तरियं कुला, तं सच्चं सच्चवाई ओए तिने छिन्नकहंहित्तए से अणुपुव्वेण आहारं संवट्टिजा । अपुग्वेणं
कहे आईयढे अणाईए चिच्चाण भेउरं कायं संविहय
विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए भेरवमआहारं संवट्टिता-कसाए पयणुए किच्चा-समाहियच्चे
णुचिन्ने तत्थावि तस्स कालपरियाए० जाव अणुगामियं फलगावयट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे । (सूत्र-२२१)
ति बेमि । (सूत्र-२२२) विमोक्षाध्ययने षष्ठ उद्देशकः । ‘णम्' इति वाक्यालङ्कारे, यस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवं गप्तस्य, ' एवं ' इति वक्ष्य
('गाम' यावत् 'रायहाणि' इत्यादि शब्दार्थाः स्वस्वशब्दे) माणोऽभिप्रायो, भवति । ' से ' इति तच्छब्दार्थ, तच्छ
एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह-से. ब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दः समुञ्चये, 'खलुः'
स्तारकाय प्रासुकानि दर्भवीरणाऽऽदिकानि क्वचिद्-प्रामा अवधारणे, अहं चाऽस्मिन् 'समय' अवसरे संयमावसरे,
ऽऽदौ, तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्या
वाय 'एकान्ते' गिरिगुहादौ, अपकमेद्-गच्छेत् , एकान्तं 'ग्लायामि' ग्लानिमेव गतो रूक्षाऽऽहारतया तत्समुस्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभि
रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते । किम्भूतं रभिनिष्टतं, 'शरीरकमा-नुपूर्व्या' यथेष्टकालाऽवश्यकक्रि
तहर्शयति-अल्पान्यण्डानि कीटिकाऽऽदीनां यत्र तदल्पाण्डे यारूपया, 'परिवोढुं' नालमहं क्रियासु व्यापारयितुम् , अ--
तस्मिन् , अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः । स्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा,
तथा-अल्पाः प्राणिनो-द्वीन्द्रियाऽऽदयो यस्मिन् तत्तथा, 'स' भिसः, भानुपूर्व्या चतुर्थषष्ठाऽऽचाम्लाऽऽदिकया श्रा
तथा-अल्पानि बीजानि नीवारश्यामाकाऽऽदीनां यत्र तत्तथा हारं संवर्तयेत्' संक्षिपेत्, न पुनद्वादशसंवत्सरसंलेखनाss
तथा-अल्पानि हरितानि-दाप्रबालाऽऽदीनि यत्र तत्तथा, नुपूर्वीह गृह्यते, ग्लानस्य तावन्मात्रकालस्थितेरभावाद् । अ
तथा-'अल्पावश्याये' अधस्तनोपरितनावश्यायविपदवर्जितम्तकालयोग्ययाऽऽनुपूा द्रव्यसंलेखनार्थमाहारं नि-| ते, तथा-'अल्पोदके भौमान्तरिक्षोदकरहिते, तथा-' उत्तिारुन्ध्यादिति । द्रव्यसंलेखनया संलिख्य च यदपरं कु- पनकोदकमृत्तिकामर्कटसन्तानरहिते' तत्रोत्तिङ्गः-पिपीलिर्यात्तदाह-पठाएमदशमद्वादशाऽऽदिकयाऽऽनुपृाऽऽहारं, कासन्तानकः, पनको-भूम्यादावुल्लिविशेषः, उदकमृत्तिकासंवर्य-कषायान् प्रतनून कृत्वा-सर्वकालं हि कषायतानवं श्राचराष्कायाऽऽद्रीकृता मृत्तिका, मर्कटसन्तानको-लूताविधेयं, विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून कृ- तन्तुजालं , तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत् । किं त्या सम्यगाहिता-व्यवस्थापिता अर्चा शरीरं येन स समाहि- कृत्वा ?-तत् ण्डलं चक्षुषा' प्रत्युपेक्ष्य' (२) वीप्सया तार्थः, नियमितकायव्यापार इत्यर्थः । यदिवा-अर्चा-लेश्या भृशभावमाह । एवं रजोहरणाऽऽदिना'प्रमृज्य ' (२)अत्रापि सम्यगाहिता-जनिता लेश्या येन स समाहितार्थः, अतिविशु- वीप्सया भृशार्थता सूचिता । संस्तीर्य च तृणान्युच्चारप्रस्रद्धाध्यवसाय इत्यर्थः । यदिवा-अर्चा कोधाध्यवसायाऽऽत्मि वणभूमि च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतललला. का ज्वाला समाहिता-उपसमिता अर्चा येन स तथा. 'फलं' टस्पर्शिधृतरजाहरणः कृतसिद्धनमस्कार श्रावर्तितपञ्चनमकर्मक्षयरूपं, तदेव फलकं तेनाऽऽपदि-संसारभ्रमणरूपा
| स्कारोऽत्रापि समये, अपिशब्दादन्यत्र वा समये, ' इत्वरम' यामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्याऽसौ फलका- इति, पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितपदर्थी, यदिवा-फलकवद्वास्यादिभिरुभयतो वाह्यतोऽभ्यन्त
मरणमुच्यते न तु पुनरित्वरं साकारं प्रत्याख्यानम् । साकारतश्चावकृष्टः फलकावकृष्ट इत्येवं विगृह्याऽऽर्थत्वात् 'फलगा रप्रत्याख्यानस्यान्यस्मिन्नपि काले जिनकल्पिकाऽऽदेरसम्भवयट्ठी' इत्युक्तं, यदिवा-तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः वात् । किं पुनर्यावत्कथिकभक्तप्रत्याख्यानावसर इति । इत्वरं कषायामावतया फलकपदवतिष्ठते तच्छीलचेति फलकाव
हि रोगाऽऽतुरः श्रावको विधत्ते । तद्यथा-यद्यहमस्माद्रोगात् स्थायी, वासीचन्दनकल्प इत्यर्थः । स एवम्भूतः प्रतिदिनं पञ्चषैरहाभिर्मुक्तः स्यां ततो भोन्ये,नान्यथेत्यादि । तदेवमित्वसाकारभक्तप्रत्याख्याथी बलवति रोगावेगे उत्थाय श्रभ्युद्यत | रम् इङ्गितमरण, धृतिसंहननाऽऽदिबलोपेतः स्वकृतत्वग्वमरणोद्यम विधायाभिनिवृत्तारर्चः शरीरसन्तापरहितो धृतिः। सेनाऽऽदिाकयो यावनीवं चतुर्विधाऽऽहारनियमं कुर्यादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org