________________
भरण
मरण
प्रथमोत्पन्नदेवतुल्याः अनुत्तरेषु हि वर्णद्युत्यादि ति गम्यते । ' विशेषं प्रक्रमाद्भक्लपरिशाऽऽदिकं मरणभेदं यावदायुस्तुल्यमेव भवति भूयोऽर्चिमाविप्रभा इति भूयः शब्दः प्रासुर्वे ततः प्रभूतादित्य नोकस्यैवाऽऽदित्यस्य तादृशी द्युतिरस्तीति भूयोग्रहणम् । इति सूत्रार्थः ॥ २६ ॥ २७ ॥
श्रादाय बुद्धया गृहीत्वाऽभ्युपगम्येति यावत् दयाप्रधानो धम्म दया दशविधयतिधर्मरूपः तस्य सम्यन्धिनी या शान्तिस्तया उपलक्षयत्वात् माचाऽऽदिभिश्च ।
3
,
6
(१७) उपसंहर्तुमाह
ताणि ठाणा गच्छेति मिक्खिया संजमं तवं ।
3
प्रिसीदेत् विशेषेण प्रसन्न भवेत् न तु मरणादुद्धिजेतेति भावः । 'मेधावी ' मर्यादावर्त्ती तथाभूतेन उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्प्रागनाकुलचेता अभूत् कालेऽपि तथैवावस्थितेन तथाभूना 55त्मना स्वयमयमपरकल्पोऽपि विप्रसीदेत् कषायपङ्कापगमतः स्वच्छतां भजेत् न तु दशवर्षसंलेखनतथाविधत पस्विषनिजाङ्गलीभङ्गादिना पाचितामचलम्बेत मेधावी । किं कृत्वा तोलयित्वा बालमरणपण्डितमरणे, ततथ 'विशेष' बालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणम्, 'आदाय' गृहीत्वा, तथा दयाधर्मस्येति चशब्दस्य गम्यमानत्वात् दयाधर्म्मस्य च यतिधर्मस्य विशेषं शेषधर्म्मातिशायित्वलक्षणमादायेति सम्बन्धः । 'कया विप्रसीदेत्?क्षान्त्या तथाभूतेनेति निष्कषायेणाऽऽत्मनोपलक्षितः । इति सूत्रार्थः ॥ ३० ॥
"
21:
( १२३ ) श्रभिधान राजेन्द्रः ।
,
द्वादश
,
3
खाए वा गवा, जे संति परिनिब्बुडा ॥२८॥ 'तानि ' श्रभिहितरूपाणि तिष्ठन्त्येषु, सुकृतिनो जन्तव इति स्थानानि - आवासाऽऽत्मकानि 'गन्यन्ति यान्ति, उपलक्षणत्वाद्वता गमिष्यन्ति च उपलक्षणं चैतत् सौधमदनमनस्य तत्राऽपि तेषां केषाद्रिमनसम्भवात्। 'शि क्षित्वा' अभ्यस्य, 'संयमं सप्तदशभेदं, ' तपो ' भेदं क इत्याह-' भिक्खाए वा गिहत्थे वति प्राकृतत्वाद्वचनव्यत्ययेन भिक्षाको वा, गृहस्थो वा भावतो यतय एवेति यावत् श्रत एवाह' जे ' इति ये, न्त्या - उपशमेन परिनिर्वृताः शीतीभूता विध्यातकषायानला शान्तिपरिनिर्वृता यद्वा-ये केचन सन्ति विद्यन्ते परिनिर्वृताः अत्र च देवो वा स्यादित्येकपयनप्रक्रमेऽपि यद्वहुवचनाभिधानं नव्यास्यर्थं ततो न व एक एवेश्वरानुगृहीतः स एव सम्यग्दर्शनादिमानपि दिवं क्रामति किन्तु सर्वोऽपि इत्युक्तं भवति । इति सूत्रार्थः ॥ २८ ॥
शा
4
3
तथा
,
Jain Education International
"
मरणेऽपि यथाभूता महात्मानो भवन्ति तथाऽऽह - सिं सुचा सपुजाणं, संजयाणं सीमओ ।
6
3
9
ण संतसंति मरणंते, सीलवंता बहुस्सु ॥ २६ ॥ 'तेषाम् ' अनन्तरानिहितस्वरूपाणां भावभिचूणां धुत्वा' आकर्ण्य, उक्नरूपस्थानावाप्तिमिति शेषः । कीदृशाम् ? । सत्पूज्यानां सतां पूजार्हाणां सती वा पूजा येषां ते सत्पूजास्तेषां 'संयतानां संयमवतां 'वुसीमओ ति ' प्राग्वत्, 'न संत्रस्यन्ति ' नोद्विजन्ते, कदा ? - मरणे मरशेन वाऽन्तो मरणान्तस्तस्मिन् आयीचीमरणापेक्षया बा5मत्यमरणे प्राकृतत्वाच्च परनिपातः । समुपस्थित इति शेषः । शीलवन्तः ' चारित्रिहो, 'बहुधुता ' विविधाऽऽगमश्रवणावदातीकृतमतयः इदमुकं भवति य एवाविदि तथार्मिकगतयो ऽनुपार्जितधर्माराध त एव मरादुद्विज-न्ते यथाक्ास्माभिर्मृत्वा गन्तव्यमिति उपार्जितध र्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथाक्वाऽस्माभिर्मृत्वा गन्तव्यम् । यदुक्तम् - "चरितो निरुपक्लि टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योऽस्मीति धर्माऽऽत्मा ॥ १ ॥ " इति सूत्रार्थः ॥ २६ ॥ इत्थं सकामा काममरणस्वरूपमभिधाय
3
शिष्योपदेशमाहतुलिया विसेसमायाय, दयाधम्मस्स खंतिए । विप्पसीइज्ज मेधावी तहाभृएख अप्पणा ॥ ३० ॥ 'तोलयित्या' परीवात्मानं धृतिदाऽऽदिगुणान्वितमि
"
विप्रसन्नश्च यत् कुर्यात्तदाह
'
,
,
तो काले अभिप्येष सट्टी तालीसमंतिए । विणएज लोमहरिसं, भेयं देहस्स कंखए ॥ ३१ ॥ 'तत्' इति कषायोपशमानन्तर काले ' मरसकाले, 'अभिप्रेते अभिरुचिते कदा च मरणमभिप्रेतम् ? यदायोगा नोत्सर्पन्ति । ' सहि त्ति' प्राग्वत् ; श्रद्धावान्, ताशमिति भयोत्थम् अन्तिके' समीपे गुरूणां मरणस्य वा चिनयेद् विनाशयेत् कम् ? –लुनाति लीयन्ते वा तेषु यूका इति लोमानि तेषां हर्षो लोमहर्षस्तं - रोमाञ्चं, हा ! मम मरणं भविष्यतीति भयाभिप्रायसम्प्राप्यं, किं च-' भेदं ' विनाशं, 'देहस्य' शरीरस्य, कादिव कालेत् त्यक्ततत्परिकर्म्मत्वात् । अथवा 'तालिसन्ति' सुव्यपयात् तादृशो दादशः प्रयस्याप्रतिपत्तिकाले लेनाकाले वा अन्तकालेऽपि तादृशः श्रद्धावान् सन् उक्कं हि“ जाए सद्धाए णिक्खतो, परियायद्वाणमुत्तमं तमेव अनुपालेज्जति । ईदृशश्च परीषहोपसर्गजं लोमहर्ष विनयेदिति सम्बन्धः । इति सूत्रार्थः ॥ ३१ ॥ (१८) निगमयितुमाह
55
"
4
अह कालम्मि संपत्ते, आघायाय समुच्छ्रयं । सकाममरणं मरति, तिराहमन्नपरं मुखी ।। ३२ ।।
G
9
अथेति ' मरणाभिप्रायानन्तरं, ' काले ' इति मरणकाले, संप्राप्ते विष्फाइया य सीसा इत्यादिना क्रमेण समायाते, ' आघायायत्ति ' श्रार्षत्वात् श्राघातयन्, संलेखना - दिभिरुपक्रमणकारः समन्ताद् घातयन् विनाशयन् के है समुच्छ्रयम्-अन्तः फार्मगशरीरं बहिरीदारिकं यद्वा'समुस्सतं ति' सुव्यत्ययात्समुच्छ्रयस्याऽऽघाताय विनाशाय, काले सम्प्राप्त इति सम्बन्धनीयम् । किमित्याह-सकामस्य उक्लनीत्या साभिलाषस्य मरणं सकाममरणं तेन नियते प्रयाणां भक्तपरिनिपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभव्वित्ययः । मुनिः तपस्वी । इति सूत्रार्थः ॥ ३२ ॥ उत० ५ ०
For Private & Personal Use Only
,
www.jainelibrary.org