________________
भरण
"
भिक्खाए वा गिहत्थे वा, सुव्वए कमति दिवं ||२२|| पिंडोल व ति वाशब्दोऽपिशब्दार्थः ततच' पिडिस हाते 'पिण्डयते तत्तद्गृहेभ्य श्रादाय सङ्घात्यत इति पिराडः तमवलगति - सेवते पिण्डावलगो, यः स्वयमाहाराभावतः परदत्तोपजीवी सोऽपि, आस्तां गृहादिमानित्यर्थः । दुःशीलः प्राग्वत्, 'नरकात् ' स्वकम्मोपस्थापितात् सीमस्तकादेनं मुख्यते, अथ चोदाहरणं तथाविधकः, तत्र च सम्प्रदायः - " रायगिहे रायरे एगो पिंडोलश्री उज्जाणियाएं विणिग्गए जणे भिक्खं हिंडइ, ग य तस्स केराइ किंचि दिएसोसि वेभारपण्यवक डग सन्निविद्वारा पव्यतोवरि च डिकस महति महालयं सिलं चाले, एप उचरिं पाडेमि तिरोभाई विच्छुट्टिएँ ततो खिलातो निवडतो सिलातले संसव्वातो व मरिऊण अप्पर झणे गर समुण्यची " तर्हि किमन तत्त्वतः I सुगतिहेतुरित्याह-' भिक्खाए व त्ति' भिक्षामत्ति कति वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः । गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतं शीलं परिपालनात्मकमस्येति सुव्रतः, 'क्रामति' गच्छति 'दिवं देवलोकं, मुख्यतो मुक्तिहेतुस्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोक प्राप्तिरिति ख्यापनार्थम् उक्तं हि " अविराहियसामण्ण-स्स साहुगो सागस्स य जहरणो । उववातो सोहम्मे भणितो तेलको १ ॥ अनेन परिपालनमेव तस्यतः सुगतिहेतुरित्युक्रम्। इति सूत्रार्थः ॥२२॥ (१४) यागादस्थोऽपि दिवं कामति तदकुमाहअगारिसामाइयंगाई, सड्डी का फासए । पोसहं दुह पक्खं, एगराई न हावए ॥ २३ ॥ श्रगारिणो- गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं नस्याङ्गानि निःशङ्कताकालाध्ययनात्रतादिरूपाणि अ गारिसामायिकाङ्गानि 'सहि ति' सूत्रत्वात् श्रद्धा-रुचिरस्था ऽस्तीति श्रद्धवान् कायेनेत्युपलक्षणत्वान्मनसा वाचा च 'फासइति' स्पृशति सेचते पोप पोषः स चेह धर्मस्य तं धत्त इति पोषधः - श्राहारपोषधाऽऽदिः, तं ' दुहतो पति तत एव द्वयोरपि सितेतररूपयोः पक्षयोधनुदेशीपूर्णिमास्यादिषु तिथिषु एगराई ' ति अपेर्गस्यमानखादेरात्रमपि उपलक्षणत्वाचकदिनमपि न हावर ति न दापयति-न हानि प्रापयति रात्रिग्रहणं च दिया व्याकु लतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्, इह च सामायिकाङ्गत्वेनैव सिद्धेः, यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेव यद्वा-यत एवं गृहस्थोऽपि सुत्रतो दिवं क्रामति अतोऽमारी सामायिकाङ्गानि स्पृशेत् पोष व न हापयेदित्युपदेशपरतया व्याख्येयम् इति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्तुमाह
39
"
"
"
3
"
6
6
( १२२ ) अभिधानराजेन्द्रः ।
एवं सिक्खासमावन्नो, गिहवासेऽवि सुव्वत्र । सुचति छवि पब्चाओ, गच्छे जक्स सलोगवं ॥ २४ ॥ एवम् ' अमुनोकन्यायेन, शिक्षया - व्रतासेवनात्मिकया समापन युक्त शिक्षासमापन गृहवासेऽपि तां प्रत्रज्यापर्याय इत्यपिशम्दार्थः सुव्रतः शोभनवतो, मुख्यते१- उद्या निकायै । २ विशु ।
“
Jain Education International
मरण
कुतः ?-- पर्याणि च जानुपरादीनि विपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्तरं च 'गच्छेद् ' यायात् यक्षाः - देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता यचैः सलोकता यज्ञसलोकता ताम् इयं च देवगतावेव भवतीत्यर्थादेवगतिमिति अनेन च प तिमरणावसरेऽपि प्रसङ्गतो वालपरितमरणमुक्रम्। इति सूत्रार्थः ॥ २४ ॥
"
,
"
9
,
(१५) साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाहअह जे संपुडे भिक्खु दुहमेगपरे सिया । सब्वदुक्खप्पही या देवं वावि महिडिए ।। २५ ।। 'अथ इत्युपप्रदर्शने, 'य' इत्यनुद्दिष्टनिर्देश, 'संवृत' इति पिडितसमस्तावद्वारः, 'भिक्षु रिति भावभिक्षुः स च द्वयोरन्यतरः- एकतरः स्यात् भवेद ययोर्द्वयोरन्यतरः स्यात् तावाह - सर्वाणि - शेपाणि यानि दुःखानि - क्षुत्पि पासेवियोगानएसंयोगादीनि तैः प्रकर्षेण पुनरनुपस्यात्मकेन हीनो-रहिता सर्वदुःखप्रहीणः स्वादिति सम्बन्धः । यद्वा-सर्वदुःखानि ग्रहणान्यस्येति सर्वदुःखप्रहीणः श्राहितान्यादेराकृतिगणत्यात निष्ठान्तस्य परनिपातः स च सिद्ध एव ततः स वा देवो वा श्रपिः सम्भावने, सम्भवति हि संहननादिकल्पतो मुफ्स्यनवासी देवोऽपि स्वादिति । कीदृग् ? - महती ऋद्धिः - सुखादिसम्पदस्येति महर्द्धिकः । इति सूत्रार्थः ॥ २५ ॥
(१६) ह गृह्णीमो देवो वा स्यादिति यत्र चासौ देवो भवति तत्र कीदृशा श्रावासाः ? कीदशाच देवा ? इत्याह-उत्तराई विमोहाई, जुइमंतागुपुव्यो ।
समाइमाइ जक्खेहिं, आवासा जसंसिणो ॥ २६ ॥ दीहाउया इड्डिता, समिदा कामरूविणो । अणोववचकासा, भुत्रो अभिमालिप्यमा ॥। २७ ॥ उत्तरा' उपरिवर्तिनोऽनुत्तरविमानाऽऽख्याः सर्वोपरिवर्तित्वात्तेषां विमोहा इव अल्पवेदाऽऽदिमोहनीयोदयतया विमोहाः, अथवा मोटो द्विधा द्रव्यतो, भावतश्च । द्रव्यतोऽन्धकारो, भावतश्च मिथ्यादर्शनादिः सद्विधोऽपि सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्र सम्भवेन विगतो येषु ते विमोहाः, द्युतिः- दीप्तिरन्यातिशायिनी विद्यते येषु ते वृतिमन्तः असोसि ; प्राग्वदनुपूर्वतः क्रमेण चिमोहादिविशेषविशिष्टाः सीध र्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवमत्येव विमोहत्वाऽऽझनि, 'समाकीर्णाः ' व्याप्ताः, ' यतैः देवे, आसमन्ताद्वसन्ति तेष्वित्यावासा प्राकृतत्वाच सर्वत्र नपुंसकतया निर्देशः, देवास्तु तत्र यशस्विनः ' श्लाघान्विताः सागरोपमपरिमिततया रेषामिति दीर्घायुः ऋद्धिमन्तो रत्यादिसम्पदुपेताः स मिठा अतिदीसाः कामरूपिणः कामः --- अभिलापस्तेन रूपाणि कामरूपाणि तद्वन्तः विविधर्वक्रियशक्त्यन्विता इत्यर्थः । न चैतदनुत्तरेष्वनुषपणं विशेषणमिति वाच्यम् ?, विकरणशक्लेस्तत्रापि सत्त्वात् । 'अधुनोपपन्नसङ्का१- दो हमारं इति पाठान्तरम् ।
'
6
'
6
For Private & Personal Use Only
"
6
6
"
,
,
G
'
www.jainelibrary.org