________________
( १२१ ) मरण अभिधानराजेन्द्रः।
मरण मरणमपि प्रास्तां जीवितमित्यपिशब्दार्थः , ' पुण' क-1 वा तत्काल नियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्तरीयामणि शुभे , इत्यस्माद्धातोः 'उणादयो बहुलम् ' (पा०३-३- स्तु दृरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशी१) इति बहुलवचनाद्भावे क्यपि पुण्यम् , उक्तं हि- ला एव, यतः केचिद् गृहाऽऽश्रमप्रतिपालनमेव महाव्रतमि"पुण कर्मणि निर्दिष्टः , शुभविशेषप्रकाशको धातुरयम् ।
ति प्रतिपन्नाः, अन्ये तु-सप्तशिक्षापदशतानि गृहिणां व्रतमिभावप्रत्यययोगा-द्विभक्निनिर्देशसिद्धमेतद्रपम् ॥१॥" सह त्याद्यनेकधैव बुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव , तेन वर्तन्त इति सपुण्यास्तेषां न त्वन्येषामपुण्यवतां , किं यतस्तेषु केषाञ्चित्पश्चयमनियमाऽऽत्मकं व्रतमिति दर्शनम् , सर्वमपि !, नेत्याह-'यथा ' येन प्रकारेण 'मे' मम, अपरेषां तु कन्दमूलफलाशितैव इति , अन्येषामात्मतत्त्वपरि कथयत इति गम्यते, तदित्युपक्षपः, तत्रोपात्तम् ' अनु
शानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारिश्रुतम् ' अवधारितं, भवद्भिरिति शेषः, सुष्ठु-प्रसन्नं म.
त्रसम्भव इति सर्वत्र पण्डितमरणाभावः। इति सूत्रार्थः ॥१६॥ रणसमयेऽप्यकलुषं कषायकालुष्यापगमात् . मनः-चेतो ये- (११) विषमशीलतामेव भिक्षूणां समर्थयितुमाहषां ते सुप्रसन्नमनसः महामुनयस्तेषां ख्यातं सवेदनतः संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा । प्रसिद्धं सुप्रसन्नमनःख्यातम् , यद्वा-सुम्पसन्नेहि अक्खायं' गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥ २०॥ अत्र च सष्टु प्रसन्नैः पापपकापगमनेनात्यन्तनिर्मलीभूतैः , 'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः ‘गा. शेषतीर्थकृद्भिरिति गम्यते , आख्यातम् । पठ्यते च-'वि.| रत्थ त्ति' सूत्रत्वादगारस्थाः, संयमेन-देशविरत्यात्मकेनोप्पसण्णमणाधायं ति' तत्र च विशेषेण विविधैर्वा-भावना. त्तराः-प्रधानाः संयमोत्तराः, कुप्रवचनभिक्षवो हि जीवाऽऽदिभिः प्रकारैः प्रसन्ना-मरणेऽप्यपहतमोहरेणुतयाऽनाकु. धास्तिक्यादपि बहिष्कृताः सर्वथाऽचारित्रिणश्चेति कथ न लचेतसो विप्रसन्नाः, तत्सम्बन्धि मरणमप्युपचाराद्वि-| सम्यग्दृशो देशचारित्रिणो गृहिणस्तेभ्यः संयमोत्तराः सन्तु?, प्रसन्नं , न विद्यते श्राघातः तथाविधयतनयाऽन्यप्राणिना-| एवं सत्यगारस्थेष्वेव तदस्त्वित्यत आह-'अगारस्थेभ्यमात्मनश्च विधिवत् संलिखितशरीरतया यस्मिस्तदनाघातं , श्व सर्वेभ्य ' इति अनुमतिवर्जसर्वोत्तमदेशविरतिप्राप्तेभ्यो:केषां पुनरिदम् ? , उच्यते-'संयतानां ' समिति-सम्यग्
पि साधवः संयमोत्तराः, परिपूर्णसंयमत्वात्तेषाम् । तथा च यतानां-पापोपरतानां , चारित्रिणामित्यर्थः । 'सीमतो वृद्धसम्प्रदायः-" एगो सावगोसाई पुच्छति-सावगाणं सात्ति 'आर्षत्त्वावश्यवतां वश्य इत्यायत्तः . स चेहाऽऽत्मा हणं किमंतरं ? , साहुणा भरणति-सरिसवमंदरंतरं , ततो इन्द्रियाणि वा , वश्यानि विद्यन्ते येषां ते अमी वश्य- सो आउलीहो पुणो पुच्छति-कुलिंगीणं सावगाण य किवन्तः तेषाम् . अयमपरः सम्प्रदायार्थः- वसंति वा सा- मंतरं ? , तेण भरणति-तदेव सरिसवमंदरं ति , ततो समाहुगुणहिं बुसीमंतः, अहवा वुसीमा-संविग्गा तेसिं ति' सासितो, जतो भणियं-" देसक्कदेसविरया, समणाणं सापतञ्चार्थात् पण्डितमरणमेव , ततोऽयमर्थः-यथैतत् संय-| वगा सुविहियाणं । जेसिं परपासंडा, संईमवि कल न तानां वश्यवतां विप्रसन्नमनाघातं च सम्भवति , न तथा- अंग्छति ॥१॥" तदनेन तेषां चारित्राभावदर्शनेन पण्डितऽपुण्यप्राणिनाम् । “अन्ते समाहिमरणं, अभब्वजीवा - मरणाभाव एव समर्थितः । इति सूत्रार्थः॥२०॥ पावेति त्ति" वचनात् , विशिष्टयोग्यताभाजामेव तत्प्राप्ति- (१२) ननु कुप्रवचनभिक्षवोऽपि विचित्रलिङ्गधारिण एवेति सम्भवात् । इति सूत्रार्थः ॥१८॥
कथं तेभ्योऽगारस्थाः संयमोत्तराः?-श्रत पाह- यथा चैतदेवं तथा दर्शयितुमाह
चीराजिणं निगिणिणं, जडीसंघाडिमुडिणं । न इमं सव्वेसु भिक्खूसुंण इमं सव्वेसु गारिसु।। एयाई पि न तायंति, दुस्सीलं परियागतं ॥२१॥ नानासीला य गारत्था, विसमसीला य मिक्खुणो ।१६।। चीराणि च-चीवराणि अजिनं च-मृगादिचर्म चीराऽजिनं, 'न' इत्यवधारणफलत्वाद्वाक्यस्य नैव ' इदम् ' इति प- 'णिगिणिण ति' सूत्रत्वान्नाग्न्यं 'जडि ति' भावप्रधानरिडतमरणं, ' सव्वेसु भिक्खूसुं ति ' सूत्रत्वात् सर्वेषां त्वानिर्देशस्य जटित्वं, सवाटी-वस्त्रसंहतिजनिता, 'मुंडिण भिक्षणां परदत्तोपजीविनां वतिनामिति यावत् , किन्तु-के- ति' यत्र शिखाऽपि स्वसमयतश्छिद्यते ततः प्राग्वत् , मुपाश्चिदेव परोपचितपुण्यानुभाववतां भावभिचूणां , तथा रिडत्वम् , 'एतान्यपीति' निजनिजप्रक्रियाविरचितवतिच-गृहस्थानां दुरापास्तमेव , अत एवाऽऽह-नेदं पण्डित- वेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यमित्यपिशब्दार्थ:। मरणं 'सब्वेसु गारिसु त्ति' सर्वेषामगारिणां गृहिणां , किमित्याह-नैव त्रायन्ते भवाद् दुष्कृतकर्मणो वेति गम्यते, चारित्रिणामेव तत्सम्भवात् , तथात्ये च-तेषामपि तत्त्व-| कीदृशम्?-दुश्शील' दुराचारम् , 'परियागयं ति'पर्यायाऽऽगतो यतित्वाद् , उभयत्र विषयसप्तम्यन्ततया वा नेयम्- तं-प्रव्रज्यापर्यायप्राप्तम्, पार्षत्वाच्च याकारस्यैकस्य लोपः, यथा चैतदेवं तथोपपत्तित श्राह-नाना अनेकविधं शीलं यद्वा-'दुस्सील परियागयं ति' मकारोऽलाक्षणिकः,ततो दु:व्रतं स्वभावो वा येषां ते नानाशीलाः , 'अगारस्था' शीलमेव दुष्टशीलाऽत्मकः पर्यायस्तमागतं दुःशीलपर्यायाssगृहस्थाः, तेषां हि नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवा गतं, न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकटहेतुरपि दनेकविध, देशविरतिरूपस्य तस्यानेकधाभिधानात् , स- नरकाऽऽदिकुगतिनिवारणायाऽलं, ततो नलिङ्गधारणाऽऽदिवविरतिरूपस्य च तेष्वसम्भवात् , 'विषमम् ' अतिदुर्ल
विशिष्टहेतुः । इति सूत्रार्थः॥२१॥ क्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के
(१३) आह-कथं गृहायभावेऽप्यमीषां दुर्गतिरिति ?, उच्यतेत?-भिक्षवः , न हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो पिंडोलए व दुस्सीलो, नरगाो न मुच्चद । १-पत्र पूचा चतुर्थ-पम्चम-पठाः पाः, उत्तरादेऽष्ट चाः।
1-समाश्वरत । २–सतामपि । ३-अर्धन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org