________________
(१२.) अभिधानराजेन्द्रः।
मरण अमुमेवार्थ व्यकीकर्तुमाह
श्रवतीर्णः-गन्तुमुपक्रान्तः, पठ्यते च- प्रोगाढो त्ति' सुया मे णरए ठाणा, असीलाणं च जा गती। तत्र चाऽवगाढ श्रारूढः प्रपन्नः इति चैकोऽर्थः, अश्नीते नबालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥१२॥ वनीतादिकमित्यक्षो-धूः तस्य भक्तो-विनाशः अक्षमत 'सुय त्ति' श्रुतानि-आकर्णितानि 'मे' इति । मया 'न-1
स्मिन् , पाठान्तरतश्चाऽक्षे भग्ने, शोचते यथा-
धिमम परिरके' सीमन्तकादिनाम्नि , कानि?-ठाणा' इति लि
शानं यज्जाननपीथमपायमवाप्तवान् । इति सूत्रार्थः ॥ १४ ॥ गव्यत्ययेनोत्पत्तिस्थानानि घटिकाऽऽलयाऽऽदीनि येष्वतिस
सम्प्रत्युपनयमाहम्पीडितागा-दुःखमाकृष्यमाणाः बहिनिष्कामन्ति जन्त- एवं धम्म विउक्कम्म, अहम्म पडिवलिया। वः, यद्वा-नरके-रत्नप्रभादिनरकपृथिव्यात्मके स्थानानि
बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयइ ॥ १५ ॥ सीमन्तकाप्रतिष्ठादीनि कुम्भीवैतरण्यादीनि वा , अथवा
'एव मिति' शाकटिकवत् 'धर्म ' क्षान्स्यादिकं यतिस्थानानि-सागरोपमाऽऽदिस्थित्यात्मकानि , तत्किमियता
धर्म सदाचारात्मक वा — विउक्कम्म ति ' व्युत्कम्य विपि परितप्यत इत्यत आह-' अशीलानाम् ' अविद्यमान
शेषेणोलध्य न धम्मोऽधर्मः, नविपक्षेऽपि वर्तते इति सदाचाराणां या गतिर्नरकाऽऽत्मिका सा च श्रुतेति सम्ब
धर्मप्रतिपक्षः, तं-हिंसाऽऽदिकं प्रतिपद्य' अभ्युपगम्य 'बान्धः, कीरशानाम् ?-'बालानाम् ' अज्ञानां 'क्रूरकर्मणां'
लः ' अभिहितरूपः । मरणं-मृत्युस्तस्य मुखमिव मुलं हिंसमृषाभाषकाऽदीनाम् , कीदृशी गतिरित्याह-प्रगाढा ना
मृत्युमुख-मरणगोचरं । प्राप्तो' गतः , किमित्याह-अक्षे म अत्युत्कटतया निरन्तरतया च प्रकर्षवत्यो, 'यत्र' यस्यां
भग्न इव शोचति, किमुक्तं भवति ?-यथा-अक्षमले शागती, वेद्यन्त इति वेदनाः-शीतोष्णशाल्मल्याश्लेषणादयः, कटिकः शोचति, तथाऽयमपि स्वकृतकर्मणामिहैव मारणासदयमस्याशयः-ममैवंविधानुष्ठानस्येदृश्येव गतिः। इति सू-1 न्तिकवेदनात्मकं फलमनुभवनात्मानमनुशोचति. यथा हा प्रार्थः ॥ १२॥
किमेतज्जानताऽपि मयैवमनुष्ठितम् । इति सूत्रार्थः ॥ १५ ॥ तथातत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं ।
शोचनानन्तरं च किमसौ करोतीत्याहश्राहाकम्मेहिं गच्छन्तो, सो पच्छा परितप्पति ॥१३॥
तो से मरणं तम्मि, वाले संतस्सई भया । तति' नरकेषु उपपाते भवमौषपातिकं ' स्थानं '
अकाममरणं मरई, धुत्ते वा कलिणा जिए ॥ १६ ॥ स्थितिः 'यथा' येन प्रकारेण, भवतीति शेषः, 'मे'म
'तत' इति श्रातकोत्पत्तौ यच्छोचनमुक्तं तदन्तरं 'सेइति स या तदित्यनन्तरोनपरामर्श 'अनुभुतम् ' अवधारितं, गु
मरणमेवान्तो मरणान्तस्तस्मिन् , उपस्थित इति शेषः, 'बालो' रुभिरुच्यमानमिति शेषः, औपपातिकमिति च धुवतोऽस्या- रागाद्याऽकुलितचित्तः संत्रस्यति'समुद्विजते विभेतीतियावयमाशयः-यदि गर्भजत्वं भवेत् भवेदपि तदवस्थायां छ- स् , कुतः?-'भयात्' नरकगतिगमनसाध्वसाद , अनेनाकामदभेदादिनारकदुःखान्तरम् , औषपातिकत्वे त्वन्तमुहान- त्वमुक्त, स च किमेवंविधात् मरणाद्विमुच्यते ? उत नेत्याहतरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसम्भवः ?, अकामस्य-अनिच्छतो मरणमकाममरणं तेन , भूत्रे चानथा च-' श्राहाकम्मेहिं ति ' श्राधानमाधाकरणम् .
पत्याद् द्वितीया, म्रियते' प्राणांस्त्यजति , क इव कीरशः भात्मनेति गम्यत, तदुपलक्षितानि कर्माणि, आधाकर्माणि तः । सन् ?-'धूर्त इव' द्यूतकार इव , वाशब्दस्योपमार्थवाश्राधाकर्मभिः-स्वकृतकर्मभिः.यद्वा आपत्वात् ,'आहे त्ति' श्रा- त् , 'कलिना' एकेन, प्रक्रमात् दायेन, जितः सन्नात्मानं धाय कृत्वा , कर्माणीति गम्यते, ततस्तैरेव कर्मभिः, 'ग- शोचति,यथा ह्ययमकेन दायेन जितः सनात्मानं शोचति छन् ' यान , प्रक्रमानरकं .यद्वा-'यथा कर्मभिः' गमि
तथाऽसावपीत्वरैर्विपाककटुभिः सकलेशबहुलमनुजमो. प्यमाणगत्यनुरूपः तीवतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरू
गैर्दिव्यसुखं हारितः शोचन्नेव ब्रियते । इति सूत्रार्थः ॥ १६॥ पमेव स्थानं , 'स' इति बालः, 'पश्चाद्' इत्यायुषि हीयमाने
प्रस्तुतमेवार्थ निगमयितुमाह• परितप्यते ' यथा थिइमामसदनुष्ठायिनं, किमिदानी एयं अकाममरणं, बालाणं तु पवेइयं । मन्दभात्यः करोमि ?, इत्यादि शोचते । इति सूत्रार्थः ॥१३॥ इनो सकाममरणं, पंडियाण सुणेह मे ।। १७ ॥ अममेवा) दृष्टान्तहागरण दृढयन्नाह
'एतद् ' अनन्तरमेव दुष्कृतकर्मणां परलोकाद्विम्पता जहा सागडिओ जाणं, संमं हिच्चा महापहं। यन्मरणामुक्तं तदकाममरणं , बालानामेव , तुशमस्यैवार्थक्सिम मग्गमातिामो, अश्वभग्गम्मि योयइ ॥ १४ ॥
वास् , ' प्रवेदितं' प्रकर्षण प्रतिपादितं. तीर्थकृगणधरा.
दिभिरिति गम्यते । पण्डितमरणप्रस्तावनार्थमाह-इत्तो • यथा' इत्युदाहरणोपन्यासार्थः । शक्नोति शक्यते था
ति' इतः-अकाममरणादनन्तरं सकाममरणं परिडतानामधान्यादिकमनेन वोदुमिति शकटे तेन चरति शाकटिका
म्बन्धि 'शृणुत' श्राकर्णयत 'मे' मम, कथयत इत्युफ गन्त्रीवाहकः 'जाणं ति' जाननवबुध्यमानः 'समम्' उ.
स्कारः । इति सूत्रार्थः॥१७ परगादिरहितं हित्वा ' त्यक्त्वा, कम् ?-महांश्चासौ वि.
यथाप्रतिज्ञातमाहस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, "ऋक्पूरब्धः
मरणं पि सपुम्मायं, जहा मे तमणुस्सुयं । पथामानक्षे" (पा०५-४-७४) इत्यकारः समासान्तः, ते 'विषमम् 'उपलाऽऽदिसङ्कलं माग पन्थानम् श्रोतिराणोत्ति' । विष्यसएणमणाघायं, संजयाणं वुसीमओ ।।१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org