________________
मरण अभिधानराजेन्द्रः।
मरण वान् दण्डयते संयमसर्वस्वापहरणेनाऽऽत्मा अनेनेति दण्डः | दोपणे, न मद्ये न च मैथुने।" इत्यादि, तदनेन मनसा वचसा मनोदण्डाऽदिस्तं 'समारभते' प्रवर्तत इति , केषु?-त्रस्य- कायेन चासत्यत्वमस्योक्तम् । इति सूत्राऽर्थः ॥ ६॥ न्ति-तापाऽऽद्युपतप्ती छायाऽऽदिकं प्रत्यभिसर्पन्तीति प्रसाः
पुनस्तद्वक्तव्यतामेवाऽऽहद्वीन्द्रियाऽऽदयस्तेषु,तथा शीताऽऽतपाऽऽद्युपहता अपि स्था. कायसा वयसा मले, विते गिद्धे य इत्थिसु । नान्तरं प्रत्यनभिसर्पितया स्थानशीलाः स्थावरास्तेषु च, अर्थ:- दुहओ मलं संचिणइ, सिसुनागु व मट्टियं ॥१०॥ प्रयोजनं वित्तावाप्त्याऽऽदिः तदर्थमर्थाय, चस्य व्यवहित
'कायस त्ति' सूत्रत्वात् , कायेन-शरीरेण, वचसा-याचा सम्बन्धत्वात् अनर्थाय च-यदात्मनः सुहृदादेर्वा नोपयु
उपलक्षणत्वात् मनसा च 'मत्तो' दृप्तः, तत्र कायमत्तो मदाज्यते , ननु किमनर्थमपि कश्चिद्दण्ड समारभते , एवमेतत्
न्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वाऽहो अहं बलवान् रूपतथाविधपशुपालवत् । तत्र सम्प्रदाय:-यथकः पशुपालः
वान् वा, इतिचिन्तयन् वचसा स्वगुणान् ख्यापयन् , अहो अहं प्रतिदिनं मध्याह्नगते रवी अजासु महान्यग्रोधतरूं समा
सुस्वर इत्यादि वा चिन्तयन् , मनसा च मदाऽऽध्मातमानसः श्रितासु “तन्थुत्ताणतो णिविराणो बेणुविदलेण अजोद्गीर्ण- 1
अहो अहमवधारणाशक्तिमानिति वा मन्वानो 'वित्ते' द्रविणे, कोलास्थिभिः तस्य बटस्य पत्राणि छिद्रांकुर्वन् तिष्ठति ,
'गृद्धो' गृद्धिमान् , चशब्दो भिन्नक्रमः , ततः स्त्रीषु च एवं तेन स वटपादपः प्रायसश्छिद्रपत्रीकृतः , अभ्नया तत्थे
गृद्धः, तत्र वित्ते गृद्ध इति श्रदत्ताऽऽदानपरिग्रहोपलक्षणं, त. गो रायपुत्ता दातियधाडितो तच्छायसमस्सितो पेच्छए
द्भावभावित्यात्तयोः,स्त्रीषु गृद्ध इत्यनेन मैथुनाऽऽसेवित्वमुक्तं, य तस्स वडस्स सर्वाणि पत्राणि छिद्रितानि , तो तेण
स हि स्त्रियः संसारसर्वस्वभूता इति मन्यते, तथा च तद्वसो पसुपालतो पुच्छितो-केणेयाणि पत्राणि छिद्दीकयाणि ?,
चः-"सत्यं वच्मि हितं वच्मि , सारं वच्मि पुनः पुनः । तेण भरणइ-मया , एयाणि क्रीडापूर्व छिद्रितानि , तेण सो बहुणा दब्बजाएण विलोभेउ भरणंति-सक्केसि जस्साह
अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥१॥" तदभि
रतिमांश्च मैथुनाऽऽसेव्येव भवति,स एवंविधः किम् ? इत्याहभणामि तस्स अच्छीणि छिद्देउं ? , तेण भरणात-छुई श्र
'दुहो त्ति' द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तःभासत्थो होउं तो सक्कमि । तेण णयर नीतो , रायमग्गसनिविटे घरे ठवितो , तस्स रायपुत्तस्य भाया राया , सो
प्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां, सूत्रत्वाद द्विविधं वा इहलो. तेण मग्गेण अस्सवाहणियाए णिजई, एएण भरणति-ए
कपरलोकवेदनीयतया पुण्यपापात्मकतया वा, 'मलम्' अष्ट
प्रकारं कर्म 'संचिनोति' बध्नाति, क इव किमित्याहयस्स अच्छीणि पाडहि ति, तेण य गोलियधणुपण
'शिशुनागो' गण्डूपदोऽलस उच्यते, स इव मृत्तिकां, स हि तस्स णिग्गच्छमाणस्स दो वि अच्छाणि पाडियाणि, पच्छा सो रायपुत्तो राया जातो, तेण य सो पसुपालो
स्निग्धतनुतया बही रेणुभिरवगुण्ड्यते , तामेव चाश्नीते, भरणति-बेहि वर , किं तं प्रयच्छामि ?, तेण भरणति
इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति,तथाऽयमपि, एत. मज्म तमेव गाम देहि जत्थ अच्छामि , तेण सो दिराणो,
हान्ताऽभिधाने त्वयमभिप्रायो-यथाऽसौ बहिरन्तश्चोपवि पच्छा तेण तम्मि पच्चंतगामे उच्छू रोविश्रो तुंबीतो' य,।
तमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यनिहैव क्लिश्यनिष्फरणेसु तुंबाणि गुले सिद्धिउं तं गुडतुंचयं भुक्त्वा २
तिविनाशं चाप्नोति,तथाऽयमप्युपचितमल: आंशुकारिकर्मगायति स:-"अट्टमट्टं च सिक्खिजा, सिक्खियं ण णिरत्थयं ।
वशत इहैव जन्मनि क्लिश्यति विनश्यति च । इति सूत्रार्थः॥११॥ अमट्टपसारण, मुंजए गुडतुंबयं ॥१॥" तेण ताणि वड
अमुमेवार्थ व्यक्तीकर्तुमाहपत्ताणि अणटाए छिद्दियाणि, अच्छीणि पुण अट्ठाए पाडि-1
तो पुट्ठो आयकेण, गिलाणो परितप्पति । याणि ।" दगडमारभत इत्युक्तं, तत्किमसावारम्भमात्र एवाव-1 पभीयो परलोगस्स, कम्माणुप्पही अप्पणो ॥११॥ तिष्ठत इत्याह-'भूयग्गाम त्ति' भूताः-प्राणिनस्तेषां ग्रा- 'तात्ति' तकः, ततो वा दण्डारम्भणाद्युपार्जितमलतः, मा-समूहस्तं विविधैः प्रकारैर्हिनस्ति-व्यापादयति.अनेन
स्पृष्टः, केन ?-'पातकेन' श्राशुघातिना शूलविशूचिकाऽऽदिव दण्डत्रयव्यापार उक्तः । इति सूत्रार्थः॥८॥
रोगेण तत्तद्दुःखोदयाऽऽत्मकेन वा 'ग्लान' इति मन्दोपगतकिमसौ कामभोगानुरागणैतावदेव कुरुते?, उतान्यद- हर्षो वा, परीति-सर्वप्रकारं तप्यते । किमुक्तं भवति? यहिपीत्याह
रन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षेण प्रस्ता, कुतः ?--- हिंसे बाले मुसावाई, माइल्ले पिसुणे सहे।
'परलोगस्स त्ति' परलोकात् सुब्ब्यत्ययेन पञ्चम्यर्थे षष्टी, मुंजमाणे सुरं मंस, सेयमेयंति मन्नइ ॥६॥
किमिति ?-क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः हिंसनशीलो हिंस्रः अनन्तरोक्कनीत्या, तथैवंविधश्च सन्नसौ
कर्मानुपक्षी, यत इति गम्यते, कस्य ?-आत्मानः, स हि ई
साऽलीकभाषणादिकामात्मचेष्टां चिन्तयन् नकिश्चिन्मया शु. 'बालः ' उक्तरूपो मृषावादीति ' अलीकभाषणाला, 'मारले त्ति' माया-परवश्वनोपायचिन्ता तद्वान् , 'पिशुनः'
भमाचरितं, किंतु-सदैवाजरामरवचोष्टितमिति चिन्तयंश्वेतपरदोषोद्घाटकः 'शठः' तत्तन्नेपथ्यादिकरणतोऽन्यथाभूत
स्याऽऽतङ्कतश्च तनावपि खिद्यते, भवति हि विषयाकुलितच. मात्मानमन्यथा दर्शयति, मण्डिकचौरवत् । (तच्छूलारोपण
तसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः । तथा चाहुःकथा 'मंडिय' शब्देऽस्मिन्नेव भागे २१ पृष्ठे गता) अत एव
"भवित्री भूतानां परिणतिमनालोच्य नियतां, च भुआनः ‘सुरां' मद्यं 'मांसं' पिशितं 'श्रेयः 'प्रशस्यतर
पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ।
पुनः प्रत्यासन्ने महति परलोकैकगमने, मेतदिति मन्यते, उपलक्षणत्वात् भाषते च-" न मांसभक्षणे
तदेवकं पुंसां व्यथयति जराजीवपुषाम् ॥ १॥" इति १ सुष्छु, २ -याति, ३-तिष्ठामि, ४ तुभ्य, ५ पक्रया ।
सत्राऽर्थः ॥ ११॥
कथानमन्यथा दर्शशः तल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org