________________
मरण
यदुकं स्त हमे द्वे स्थाने' तत्राऽऽयं तावदाहतरिथमं पढमं ठाणं, महावीरेण देसियं ।
कामगिद्धे जहा वाले, मिसं कृराणि कुब्वति ॥ ४ ॥ 'तत्रेति' तयोरकाममरणसकाममरणाSSख्ययोः स्थानयोर्मध्ये, ' इदम् ' अनन्त स्मभिधास्यमानरूपं, प्रथमम् 'आद्यं स्थानम्, 'महावीरेणेति चरमतीर्थकृता, तत्रैको महाम शः' इति मुकुलितोक्नेरभिव्यक्त्यथमेतत् ' देशितं ' प्ररू?, इच्छांमदनाऽऽत्मकेषु तिमकितत् इत्याह- कामेषु इच्छामदना 55मकेषु 'गृद्धः - अमिकाङ्क्षावान् कामगृद्धो, ' यथा इत्युपप्रदर्शनार्य:, 'वाल:' इत्युक्तरूपो 'भृशम्' त्यर्थ 'राग' रौद्रासि. कर्माणि इति तानि च प्रयपरोपणाऽऽदीनि. 'कुव्यति ति' करोति किवयाऽभिनिर्तयति शावशक्तावपि कूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमादकाम एव म्रियते । इति सूत्राऽर्थः ॥ ४ ॥
"
इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाहजे गिदे कामभोगे, एगे कूडाय गच्छर ।
,
,
न मे दिट्ठे परे लोए, चक्बुद्दिट्ठा इमारती ॥ ५ ॥ 'य' इति अनिर्दिस्वरूपी शुद्धः काम्यन्त इति कामाः भुज्यन्त इति भोगाः, ततब्ध, कामाच ते भोगा कामभोगाः, ते अभिलादिषु पहा- कामी शब्दरूपायो भोगाश्च स्पर्शरसगन्धाऽऽख्याः कामभोगाः तेषु । उक्तं हि'कामा दुविदा परणता सदा, रूवा य।' (कामानामनेकविधत्वम् 'काम' शब्दे तृतीयभागे ४३१ पृष्ठे गतम्) 'भोगा तिविधा परागुत्ता। तं जहा गंधा, रसा, फासा य' इति (किं स्वरूपाः भोगात मोग' शब्दे १६१० पृष्ठे उक्रम) (कामभोगाः कतिविधा इति कामभोग' शब्दे ४४२ पृ ठे विस्तरः ) ' एकः कश्चित् क्रूरकर्मा तन्मध्यात् कुटमिव कई प्रभूतप्राणिनां यातनांत्वारक इत्यर्थः । यथैव हि कुटनिपतितो मृगो व्याधैरनेकधा हन्यते, एवं नरकपतितोऽ पि जन्तुः परमधार्मिकेरिति तस्मै कूटाय, "गत्यर्थकर्मणि द्वितीयाचप० । (पा० २-३-१२) इत्यादिना चतुर्थी, गच्छु ति' याति । यद्वा-यो गृद्धः 'कामभोगेष्विति' कामेषु स्त्रीस. षु भोगेषु धूपनविलेपनाऽऽदिषु स एकः 'सुहृदादिसाहाय्यर हितः कूटाय गच्छति अथवा तो भावत तत्र द्रव्यतो मृगाssदिबन्धनम्, भावतस्तु-मिथ्याभाषणाऽऽदि तस्मै गच्छतीत्यनेकार्थत्वा स हि मांसाऽऽदिलोलुपनया गान्धिनान्वारभते मिथ्याभाषणानीमि चासेचन इति प्रेरित केचिदतिन मे' इति न मया 'दृष्टः' अवलोकितः कोऽसौ ?- परलोको भूतभाविजन्माऽऽ स्मकः कदाचिद्विपाभिरनिरप्येवंविधेव स्यात् ?-श्रत ग्राहचतुरा सोचनेन एा प्रतीता'म्' इति। तामेव प्र यक्षां निर्दिशति रम्यते ऽस्यामिति रतिः, स्पर्शनादिसम्भो गजनिता चित्तप्रह्नत्तिः । तस्यायमाशयः - कथं परित्याग परिपना/मानं विमलमेयम् । इति स्वार्थः॥५॥
"
( ११८ ) अभिधान राजेन्द्रः ।
+
Jain Education International
6
पुनस्तदाशयमेवाभिव्यञ्जयितुमाहहत्थाऽगया इमे कामा, कालिया ने अलागया । को जागइ परे लोए ? अस्थि वा नऽऽत्थि वा पुणो ॥ ६ ॥ सन्ति तेनाssवृत्य मुखं घ्नन्ति वा घात्यमनेनेति हस्तस्तम्
मरण
4
"
आगताः—प्राप्ताः हस्ताऽऽगताः, उपमार्थोऽत्र गम्यते, ततो हस्ताऽऽगताः इव स्वाधीनतया, क एते ? - 'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामाः - शब्दाऽऽदयः, कदाचिदागामिनो ऽप्येवंविधा एव स्युरित्याह-काले सम्भवन्तीति का लिफा:- अनिश्चितकालान्तरप्राप्तयो ये अनागताः भाषि जन्मसम्बन्धिनः कथं पुनरमी अनिश्चित इत्याद ' को जागरति ' उत्तरस्य पुनः शब्दस्येह सम्बन्धनात् कः पुनर्जानाति, नैय कश्चित् यथा- परलोकोऽस्ति नास्ति वेति । अयं चास्याऽऽशयः - परलोकस्य सुकृताऽऽदिकर्म्मणां या अस्तित्वनिव्ययेऽपि को हि दस्तगतं पादगामि करि व्यति' इति न्यायतः क इव हस्ताऽऽगतान् कामानपहाय का लिककामाऽयं यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति तत्र प्रत्यक्षस्याऽप्रवृत्तेः । अनुमानस्य तु प्रतावपि गोपालपटिका विधूमादन्यनुमानचदन्यथा ऽप्युपलम्भनाधिचायकत्वासम्भवाच ततस्तदस्तित्वनिश्चयो, नास्तित्वनियो वा किन्तु सन्देह पच । न त्वयमेवं विवेचयति यथाऽ वाता अपि कामादुरन्ततया त्यक्नुमुचिताः, दुरन्तत्वं च तेषां शल्यविषाऽऽदिभिरुदाहरणैः प्रतीतमेव । तथा च वक्ष्यति
66
'सल्लं कामा विसं कामा, कामा श्रासविसोवमा । कामे पत्थमाणा, अकामा जति दुग्गति ॥ १४" न हि विषाऽऽदीनि मुखमधुराख्याच्या यतिविरसतया विवेकिमिय परलोकसन्देहाभिधानं तदपि न पापपरिहारोपदेश प्रति बाधकं, पापानुष्ठानस्ये हैव चौर पारदारिकाऽऽदिषु महाऽनर्थ हेतुतया दर्शनात् । परलोकनास्तित्वाऽनिश्चये च तत्राऽपि तथाऽनर्थहेतुतया सम्भाव्यमानत्वाद्वल्मीककर प्रवेशनाऽऽदि यत् प्रायद्भिः परिमुचितत्वात् न व परलोकाि ति सन्देहः तत्रियायकानुमानस्य तद्हजीतचालकतनाभिलाषाऽऽदिलिङ्गबलोत्पन्नस्य तथाविधाध्यक्षवदव्यभिचारित्वेन तत्र तत्र समर्थितत्वादित्यलं प्रसङ्गेन । इति सूत्रार्थः ॥ ६॥ अन्यस्तु कथञ्चिदुत्पादितप्रत्ययोऽपि कामान् परिहर्तुमशक्नुवन्निदमाहजगेण सद्धिं होक्खामि, इति वाले पगब्भइ । कामभोगाणुरागेणं, केसं संपडिवजइ ॥ ७ ॥
,
"
जायत इति जनो लोकः तेन साधे सह भविष्यामि, किमुक्तं भवति ? - बहुजन मांगाऽसकी तदहमपि गमिष्यामि, यद्वा-'होक्स्खामि ति भोच्यामि पालयिप्यामि, यथा हायं जनः कलात्राऽऽदिकं पालयति तथाऽहमपि, न हीयान् जनोऽश इति बालः-श्रज्ञः प्रगल्भते धार्थमवलम्बते अलीकवाचालतया च स्वयं नएः परानपि नाशयति, न विवेचयति यथा - किमुन्मार्गप्रस्थितेऽ नाविकजन पहुनापि मम विवेकिनः प्रमाणीकृतेन कर्मफलभुजा हि जन्तवः स चैवं कामभो गेषु-उक्तरूपेषु श्रनुरागः - श्रभिष्वङ्गः कामभोगानुरागः- तेन
,
"
6
'क्लेशम्' इह परत्र च विविधबाधाऽऽत्मकं, सम्प्रतिपद्यते " प्राप्नोति । इति सूत्रार्थः ॥ ७ ॥ यथा च कामभोग
6
संपनयते तथा पक्रमाहतो दंडं समारभति तसेसुं धावरे य अडाए व अट्टाए, भूपग्गामं त्रिहिं ॥ ८ ॥ 'तत' इति कामभोगानुरागात् ( से इति ) सधा
For Private & Personal Use Only
www.jainelibrary.org