________________
मरण अभिधानराजेन्द्रः।
मरण न्यक्रमभिदधति , अहं तु मन्दमानिन्वान्न तथा वर्णयितुं ति । 'महापरणे त्ति' महती-निरावरणतया अपरिमाणा प्र. क्षम इत्यभिप्रायः । स्वयं चतुर्दशपूर्विन्वेऽपि यच्चतुर्दशपू. ज्ञा केवलज्ञानाऽस्मिका संवित् अस्येति महाप्रक्षः। स किम् ?, र्युपादानं ननेपापि पदस्थानपतितत्वेन शेषमहात्म्य- इन्याह-हमम्' अनन्तरवक्ष्यमाणं हृदि विपरिषर्तमानतया स्थापनपरमप्रमेव । भाष्यगाथा वा द्वारगाथाद्वयादारभ्य प्रत्यक्ष प्रक्रमातरणोपायम् , 'पटुंति' स्पष्टम्-असन्दिग्धलक्ष्यन्त इति प्रेोऽनवकाश पव । इति गाथार्थः ।। २३३॥ म् । पठ्यते च-पराहं ति' पृच्छयत इति-प्रश्नम् , प्रष्टव्यार्थ
(१०) इद्देव प्रशस्ता प्रशस्तमरणविभागमाह- रूपम् 'उदाहरे त्ति भूते लिद , तत उदाहरेद्-उदाहतवान् । एगंतपसन्था ति-पि इत्थ मरणा जिणहि पएणत्ता।
पठ्यते च-'अराणवंसि महोघंसि, एगे तिराणे दुरुत्तरं' इति ।
अत्र सुब्ब्यत्यये विशेषः, ततश्च-अर्णवाद् महौधाद् दुरुत्तरात् मनपरिष्मा इंगिणि, पाउवगमणं च कमजिट्टू ।।२३४॥ । तीर्ण इव तीर्णः-तीरप्राप्त इति योगः, एको घातिकर्मसाएकान्तेन-नियमेन प्रशस्तानि-श्लाघ्यानि, ' त्रीणि 'त्रि- हित्यरहितः, तत्रेति ' सदेवमनुजायां परिषदि, एकः-श्र. सायानि, 'अत्र' पतेष्वनन्तगभिहितेषु. मरणेषु मरणा | द्वितीयः, स च तीर्थकृदेव, शेषं प्राग्वत् । इति सूत्रार्थः ॥ १॥ नि, 'जिनः केलिभिः, 'प्रज्ञप्तानि' प्ररूपितानि । तान्येवा
यदुदाहतवांस्तदेवाऽऽहऽऽह-भक्तपरिक्षा, इङ्गिनी, 'पायवगमणं च' इति । पादपोपगमने च । इदमपि त्रय किमेकरूपम् ? , इत्याह-क्रमेण-परि
सन्ति मेए दुवे ठाणा, अक्खाया मारणंतिया । पाट्या ज्येष्ठम-अतिशयप्रशस्य क्रमल्येष्ठं, यथोत्तरं प्रधान- अकाममरणं चेव, सकाममरणं तहा ॥ २ ॥ मिति मावः । शेषमरणान्यपि यानि प्रशस्तानि तेषामत्रैवा. सन्तीति प्राकृतत्वात् वचनव्यत्ययेन स्तः-विद्येते , ' इमे' न्तर्भावः । इतराणि कानिचित् कथञ्चित प्रशस्तानि, अप-| प्रत्यक्षः चः पूरणे, पठ्यते च-'संति मेए ति ' स्त एते, राणि तु सर्वथैवाऽप्रशस्तानि । इति गाथार्थः ॥ २३४ ।।
मकारोऽलाक्षणिकः, एवमन्यत्राऽपि यत्र नोच्यते तत्र भा. इह च येनाऽधिकारस्तदाह
वनीयम् । 'वे' द्विसङ्ख्येः तिष्ठन्स्यनयोजन्तव इति स्थाने इत्थं पुण अहिगारो, णायचो होइ मणुअमरणणं । 'आख्याते 'पुरातनतीर्थकृद्भिरपि कथिते, अनेन तीर्थकृतां मुतुं अकाममरणं, सकाममरणेण मरियव्वं ।। २३५ ।।
परस्परं वचनाऽव्याहतिरुपदर्शिता। ते च कीदृशे ?-' मारणं 'अत्र 'पतेषु भरणेषु, पुनःशब्दो वाक्योपन्यासार्थः, अधि
तिए त्ति' मरणमेव अन्तो-निजनिजाऽऽयुषः पर्यन्तो मरणाकाग,शातव्यो भवति मनुजमरणेन । किमुनं भवति?-मनुष्य
न्तः तस्मिन् भवे मारणान्तिके, त एव नामत उपदर्शयतिभवसम्भविना पण्डितमरणाऽऽदिना, तान्येव प्रत्युपदेशप्रवृ.
'अकाममरणम्' उक्तरूपं, अनन्तरवक्ष्यमाणरूपं च, वक्ष्य नेः । सम्प्रत्युक्तार्थसंक्षेपद्वारेणोपदेशसर्वस्वमाह-मुक्या श्र
माणापेक्षया चः समुच्चये, एवेति पूरणे, 'सकाममरणम्' काममरणं बालमरणाऽऽद्यमप्रशस्तम् , 'सकाममरणेन ।
उफ्तरूपं वक्ष्यमाणस्वरूपं च तथा । इति सूत्रार्थः ॥२॥ भक्तपरिशाऽऽदिना प्रशस्तन, मर्सव्यम्, इति गाथार्थः॥२३५॥
केषां पुनरिद कियत्कालं च ?, इत्यत आहगतो नामनिप्पन्ननिक्षेपः ।
बालाणं भकामं तु, मरणं असतिं भवे ।. । सम्प्रति मत्रानुगमे सूत्रमुच्चारणीयं, तवेदम्
पंडियाणं सकामं तु, उक्कोसेण सतिं भवे ॥ ३ ॥ अामसि महोहंसि, एगे तरइ दुरुत्तरं ।
बाला इव बालाः सदसद्विवेकविकलतया तेषाम् 'अकामं तु' तत्थ एगे महापरणे, इमं पएहमुदाहरे ॥ १ ॥
सि। तुशब्दस्यैवकारार्थत्वात् अकाममेव मरणम् , असहदश्रणों-जलं विद्यते यत्रासावर्णवः, "असो लोपश्च" (पा० वारंवारं भवेत. ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त ५-२-२०६ वार्निकम् ) इति वप्रत्ययः सकारलोपश्च, सच द्र- एव नियन्ते, तत एव च भवाऽटवीमटन्ति । 'पण्डितामा क्यतः जलधिः, भावतध-संसारः पतस्मिन् कीदशि ?-'महो चारित्रवतांसह कामेन-अभिलाषेण वर्तते इति सकामं हसि ति महानोध:-प्रवाहा द्रव्यतो जलसम्बन्धी . भावत। सकाममिव सकामं मरणं प्रति असंत्रस्ततया, तथात्वचोन्सस्तु-भवपरम्पराऽऽत्मकः . प्राणिनामत्यन्तमाकुलीकरणहेत: वभूतत्वात तादृशा मरणस्य । तथा च वाचक:-"सचि चरकाऽऽदिमतममूहो वा यस्मिन् स महोघ. तम्मिन महत्त्वं ततपोधनानां, नित्यं प्रतनियमसंयमरतानाम् । उत्सवभूतं स्व-उमयत्रा गाधतया अदएपरपारतया च मन्तव्यम । तत्र मन्ये, मरणमनपरावृत्तीनाम् ॥ १ ॥ " नतु परमार्थन: किमी. इन्याह-एफ इति । असहायो रागहेषादिमाहभा- नेषां सकाम सकामत्वं, मरणाभिलापस्याऽपि निषिद्धत्वात् । वविरहितो. गौमनमाऽदिरित्यर्थः। 'तरनि'पर परमाप्नोति.त- उक्तं हि-" मा मा हु विचितेज्जा, जीवामि चिरं मराकालापेक्षया बर्नमानिर्देशः। दुरुत्तरं ति विभक्तिव्यत्ययाद मि य लहुँ ति । जइ इच्छसि तरिउ जे, संसारमहोदहिमदरुत्तरे दुःखेनोरित शक्ये, दुरूसमिति कियाविशेषणं वा. पारं ॥१॥" इति । तुः पूर्वीपेक्षया विशेषद्योतकः, तब गहि यथाऽसौ नरति नथाऽपरैर्गुरुकमभिः सुखेनैव तीर्यते. • उत्कर्षेण 'उत्कर्षांपलक्षितं , केवलिसम्बन्धीत्यर्थः । श्रशात एव 'एक इति'मइल्यावचनोचा, पक एव-जिनमतप्रति- केवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि , मुक्त्यवापन्ना . न तु चरका दिमताकुलितचेतसोऽन्ये तथा रितु | प्तिरितः म्यादिति । केवलिनस्तु रादपि नेच्छन्ति, श्रामीशल इति । 'नोनि' गौतमाऽऽदौ तरण प्रवृत्तेः. 'एक इति स्तां भवजीवितमिति । तन्मरणस्योत्कर्षेण सकामता. स. तथाविधार्थफरनाम कर्मोदयादनुत्तगवान विभूतिरद्वितीयः। कुद' एकवारमेव भवेद . जबन्येन तु शेषचारित्रिण: सकिमुक्तं भवति?-तीर्थकरः, स क एव भरते सम्मयती- ताऽष्ट वा वारा मवेदित्याऽऽकृतम् । इति सूत्रार्थः॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org