________________
मरण
पोपगमनानामन्यतरेण सह चत्वारि, कारणिकस्य तु वैहायसगृध्रपृष्ठयोश्चान्यतरेण सह पञ्च, दृढसंयमं प्रत्येवमुक्रम्, शिथिलसंयमस्य स्वयध्यात्यन्तिकमरणयोरन्यतरत्
"
कुतश्चित्कारणाद्वैहायसगृभ्रपृष्ठयोश्चान्यतरदिति द्वे कथचिच्छयसम्भवे चान्तः शल्य मरणेन सह प्रीति, बलन्मरशेन सह चत्वादि, अस्थमरणेन तु पक्ष परिसररास्य यथोक्तभक्तपरिज्ञानाऽऽदीनां वा विशुद्ध संयमत्वादस्याङभाव एवेति । आह - विरतस्यावस्थाद्वयेऽपि तद्भयमरणप्रक्षेपे कथं न पठमरणसम्भवः उच्यते विरतस्य देवेवेवोत्पाद इति तत्रैवोत्पत्त्यभावान्न तद्भवमरणसम्भव इति गाथात्रयाऽर्थः ॥ २२७ ॥ २२८ ॥ २२६ ॥ गतं कति म्रियन्त एकसमय इति द्वारम् ।
इदानी कतिकृत्यो म्रियते एकैकस्मिन् ? इति द्वारमाहसंखमसंखमता, कमो उ इकिकगम्मि अपसत्थे । सत्तद्रुग अणुबंधो, पसत्थए केवलिम्मि सई ॥ २३० ॥ ' संखमसंखं ति' श्रार्षत्वात् सङ्ख्याः - सङ्ख्याताः असङ्ख्या अविद्यमानसङ्ख्या अनन्ता अपर्यवखिताः, बा रा इति प्रक्रमः । किमो उति' क्रमः -- - परिपाटी, तुशब्दश्च कार्यस्थितेरल्पबहुत्वा उपेक्षयाऽयं ज्ञेय इति विशेषद्योतकः । 'इक्क्कगम्मि त्ति' एकैकस्मिन् ' अप्रशस्ते ' बालमरणाssदौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतौ च सङ्ख्याताः, शेषाः पृथिव्युदकाग्निवायुद्धीन्द्रियत्रीन्द्रिचतुरिन्द्रियाः असङ्ख्याताः वनस्पतयो ऽनन्ताः एते हि कार्यस्थित्यपेक्षया यथाक्रमं बहुबहुतरचहुतमस्थितिभाज इति कृत्वा । प्रशस्ते कति वारा म्रियते ?, इत्याह- 'सत्तट्ठग त्ति' सप्त वाऽष्ट वा सप्ताष्टास्ते परिमाणामस्येति सप्ताएकः, कोऽसौ ? - अनुबन्धः ' सातत्येन भवनं तन्मरणानामिति, ततोऽयमर्थः - सप्त वा अष्ट वा वारा म्रियते, का ? प्रशस्तके सर्वविरतिसम्वन्धिनि परिमार, इद च चारित्रस्य निरन्तरमवाप्त्यसम्भवात् तद्वत एव च प्र शस्तमरणभावादर्थाद व्यवधानमपि देवमवैराधीयते के लिनि' यथाख्यातवारित्रयति समुत्पचवले सि सकृद् एकमेव मरणमिति गाथाऽर्थः ॥ २३०॥ उक्तं कतिकृत्वो नियत एकैकस्मिन्निति द्वारम् ।
इद्द
6
[2] सम्प्रति कतिभाग एकैकस्मिन्मरणे प्रियतइति द्वारमादमर अभागो, इक्किक मरइ आइमं मोतुं ।
Jain Education International
"
1
( १९६ ) श्रभिधानराजेन्द्रः ।
,
9
9
समयाऽऽई नेयं, पदमचरिमंतरं नन्थि ।। २३१ ॥ 'मरणे प्रागुक्ररूपे अनन्तभाग एकैकस्मिन् प्रियते, किं सर्वस्मिन्नपि नेत्याह-' आदिमम् श्राचिमरणं तस्यैवात्मुक्त्या अपहाय हयमत्र भावना - शेप मरस्वामिनो हि सर्वपापेक्षा अनन्तभाग एवेति तेवनन्तो भागो म्रियत इत्युच्यते आयीचिमरणस्वामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इति कृत्वा ऽनन्तभागहीनाः सर्वे जीवा म्रियन्ते इत्युच्यते । उक्कं कतिभागो म्रियते एकैकस्मिन्निति द्वारम् ॥ अधुनाऽनुस मयद्वारमाह 'अणुसमय त्ति' समयं समयमनु अनुसमयं बीप्सायामययीभावः तत्तब्धानुसमर्थ सततम्, आदि प्रथममाचीचिमरणं ज्ञेयम् अवोध्वम् याचदायुस्तस्य श्रवबोद्धव्यम्,
--
,
मरण प्रतिपादनात् शेषाणां स्वायुषो ऽमयसमय एकत्र भायादनुसमयतानभिधानं बहुसमयविषयत्वादनुसमयनायाः । तथा
"
"
च वृद्धव्याख्या- " पढमे जाव श्राउं धरइ सेसां एगलमयं जहिं मरइ" " न च मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधानात् मरणस्य तु तत्राप्यायुस्तु टिसमय एव सद्भावात्तुः पूरये । गतमनुसमयद्वारम् ॥ इदानीं सान्तरद्वारमाह-तत्र प्रथमचरमयोरन्तरं - व्यवधानं ' नास्ति ' न विद्यते, प्रथमस्यावचिमरणस्य सदा सम्भवात्, चरमस्य भवापेक्षया केवलिमरणस्य पुनर्मरणाभावादिति भाव इति गाथाऽर्थः ॥ २३९ ॥ शेषाणामपि किमेयमित्याह
सेसायं मरणा, नेयो संतरनिरंतरो उ गमो ।
?
साई सपजवसिया, सेसा पदमिन्दुगमगाई || २३२ ।। शेषायां मरणानाम् अवधिमरणादीनांना सहान्तरेण-व्यवधानेन वर्तत इति सान्तरः, निष्कान्तोअन्तरानिरन्तर तुशब्दस्य समुचयार्थत्वात् । उलं हि "शब्दविशेषपादपूरावधारणसमुचयेषु " कोइसी गम्यते अनेन वस्तुरूपमिति नमः प्ररूपणा इदमुकं भवति या अयत रद्वालमरणादिकं प्राप्यप्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाऽऽमोति तद्सान्तरमिति प्ररूपणा, यदा तु वालमरणाऽऽदिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्याचे गमोऽपि सान्तरो निरन्तरयुक्त । सम्मति गाथापश्चाधन कालद्वारमाह सादीनि च सपर्यवसितानि सादिवसितानि शेषाणि पोटश वस्यमाणापेया अधिमरणादीनि एक सामयिकतायास्तेषामभिहितत्वात् प्रवाहापेक्षया तु शेषभङ्गोपलक्षणमेतत् प्रवाहतोऽपि पतितानि शेषमरणानि सम्भवन्ति । तथा च वृद्धा: - " बालमरणाणि श्रणाइयाणि वा श्रपजवसि पाणि वा अादिवाणि या सपज्जवलियाणि या पंडिय मरणास साइयाणि सपजयसियादि ।" मुक्ययाप्ती तदुच्छित्तिसम्भवादिति भावः । ' पढमिल्लुगं ति ' प्रथमकम्-आयचिमरणम्' अनादि आदिरहित प्रवाहात येति भावः, प्रतिनियताऽऽयुः पुङ्गलाऽपेक्षया तु सावपि सम्भवति, उपलक्षणत्वाच्चास्यापर्यवसितं च अभव्यानां व्यानां पुनः सपर्यवसितमिति गाथाऽर्थः ॥ २३२ ॥ सम्प्रत्यतिगम्भीरतामागमस्य दर्शयन्नात्मौद्धत्यपरिहारायाse भगवान् निर्युक्लिकारः
,
,
सच्चे एए दारा, मरणविभत्तीइ वमित्रा कमसो । सगलखिउणे पयत्थे, जिराचउदस भासति ॥ २३३॥ 'सर्वाणि अशेषाणि एतानि अनन्तरमुपदर्शितानि ' द्वाराणि अर्धप्रतिपादन मुखानि 'मरणविभक्तेः मरणपास्य पवनस्य वर्णितानि प्ररूपितानि मयेति शेषः । 'कमसो त्ति' प्राग्वत् क्रमतः, आहएवं सकलाऽपि मरणवक्रव्यतोफ़ा, उत नेत्याह-सकलाथ समस्ता निपुणाश्च श्रशेषविशेषकलिताः सकलनिपुणाः तानू पदार्थान् इह प्रशस्तमरणाऽऽदीन् जिनाश्च - केवलिनः चदर्शपूर्वि प्रभवाऽऽदयो जिनवर्तुदशपूर्वि भापन्ते ' तुदर्शपूर्विराश्च
"
For Private & Personal Use Only
,
"
9
भ
www.jainelibrary.org