________________
मरण अभिधानराजेन्द्रः।
मरण व्वीण वोच्छए. ॥ ५५० ॥" कथं चान्यथैवंविधविशिष्टधृतिसं-| ओहिं च आइअंतिय,दुन्नि वि एयाइ भयणाए ॥२२८॥ हननाभावे
ओहिं च प्राइअंतित्र, बालं तह पंडिअं च मीसं च । "पुव्वभवियवरेणं, देवो साहरइ कोऽवि पायाले ।
छउमं केवलिमरणं, अन्नुन्नेणं विरुझंति ॥ २२६॥ मा सो चरिमसगर-ण यणं किंपि पावज्जा ॥१॥"
द्वे वा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा तथा" देवो नहेण नयइ, देवारराणं व इंदभवणं वा ।
पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् स
मये सम्भवन्ति , आवीचिमरणे सतीति शेषः , अनेन जहियं इट्टा कंता, सब्बसुहा हुंति अणुभावा ॥२॥
चास्य सततावस्थितत्वमेतदविवक्षया च तद्वयादिभेदपउप्पराणे उबसग्गे, दिव्वे माणुस्सए तिरिक्खे य ।
रिकल्पनेत्याह-कति म्रियन्त एकसमये ? , इति चतुर्थसब्बे पराजिणित्ता, पाओवगया परिहरंति ॥३॥
द्वारस्य विशेषेण भाषणं विभाषणं विभाषा-व्याख्या विपुवावरउत्तरहि, दाहिणवाहि आवडतात ।
विधैर्या प्रकारैर्भाषणं विभाषा-भेदाभिधानं तया विस्तरःजह न वि कंपद मेरू, तह झाणातो न वि चलति ॥४॥
प्रपञ्चस्तं विस्तरं जानीहि जानीयाद्वा , निगमनमेतत् , प्र. इति मरणविभक्तिकदुक्तं महासामर्थ्य सम्भवि, किश्च
स्तुतमेवार्थ प्रकटयितुमाह-'सर्वे' निरवशेषाः , तत् किं तीर्थकरसेवितत्वाञ्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चा
मुक्तिभाजोऽपीत्याह- भवस्थ वाः' भवन्स्यस्मिन् कर्मवविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चाऽवादि
शवर्तिनो जन्तव इति भवः, तत्र तिष्ठन्ति भवस्थाः, ते च “सब्बे सधऽद्धाप, सवराणू सव्वकम्मभूमीसु ।
ते जीवाश्चेति विशेषणसमासः , म्रियन्ते , श्रावीचिकमसव्वगुरू सव्यहिया, सब्वे मेरूसु अहिसित्ता ॥१॥ वीचिकं वा मरणमाश्रित्येति शेषः , यद्वा-विभक्तिव्यत्ययासव्याहि लद्धीहि, सवेऽवि परीसहे पराजित्ता। दावीचिकेन मरणेन म्रियन्ते । ' सदा ' सर्वकालं, ' श्रो. सब्वेऽवि य तित्थयरा, पातोवगया उ सिद्धिगया ॥२॥ हिं च त्ति ' अवधिमरण , चशब्दो भिन्नक्रमः , ततश्च श्रवसेसा श्रणगारा, तीयपडुप्पराणऽणागया सव्वे । 'भाइयंतिय त्ति' प्रात्यन्तिकमरणं च , द्वे अप्येते ' भकेती पातोवगया, पञ्चक्खाणिगिणिकेती॥३॥"
जनया' विकल्पनया , किमुक्तं भवति ?-यद्यप्यावीचिइति कृतं प्रसङ्गेनेति गाथाऽर्थः ॥ २२५ ॥
मरणवत् अवध्यात्यन्तिकमरणे अपि चतसृष्वपि गतिषु इत्थं प्रतिद्वारगाथाद्वयवर्णनात् मूलद्वारगाथायां मरणचि- सम्भवतः तथाऽप्यायुःक्षयसमय एव तयोः सम्भवान्न स. भक्तिप्ररूपणाद्वारमनुवर्णितम् , अधुनाऽनुभावप्रदेशाग्रहा- दाभावः , अत श्रावचिकमरणमेव सदेत्युक्तम् , अनेना:रद्वयमाह
वीचिमरणस्य सदाभावेन लोके मरणत्वेनाप्रसिद्धिः अविसोवकमा अनिरुव-कमो अ दुविहोऽणुभावमरणम्मि ।
वक्षायां हेतुरुक्त इति भावनीयम् । सम्प्रति ' दोन्नि वि '
इत्यादि व्यक्तीकरोति- श्रोहिं च आइयंतिय ति, ' च. आउगकम्मपएस-ग्गणंतणंता पएसेहिं ॥२२॥
शब्दो भिन्नक्रमः , ततोऽवधिमरणमात्यन्तिकमरणं च , सहोपक्रमेण-अपवर्तनकरणाऽऽख्येन वर्तत इति सोपक्र.
'वालं' बालमरण च, तथेत्युत्तरभेदापेक्षया समुच्चये , मश्च, निर्गत उपक्रमान्निरूपक्रमश्च द्विविधो,द्वैविध्यं चोक्लभे
'पण्डितं च ' पण्डितमरणं, मिश्रं च बालपण्डितमरणं च , देनैव, कोऽऽसौ ?-अनुभागः,क्व?-'मरणे इत्यर्थात् मरणविष
चशब्दाद् बैहायसगृध्रपृष्टमरणे, भक्तपरिक्षेङ्गिनी पादपोपगयाऽऽयुषि,तत्र हि सप्तभिरएभिवाऽऽकर्गवामिव मरुपुजल
मनानि च , अन्योन्येन परस्परेण विरुध्यन्ते, युगगण्डूषग्रहणरूपैर्यत्पुद्गलोपादानं तदनुभागोऽतिदृढ इत्यपवर्त- पदसम्भवात् , तत्र चाविरतस्यावध्यात्यन्तिकमरणयोः अयितुमशक्यतया निरुपक्रममुच्यते, यत्सु षड्भिः पञ्चभिश्चतु- न्यतरद्वालमरणं चेति द्वे, तद्भवमरणेन सह त्रीणि, वशार्तेन भिर्वा श्रागृहीत-दलिकं तदपवर्तनाकरणनोपक्रम्यते इति चत्वारि, कथञ्चिदात्मघाते च वैहायसगृध्रपृष्ठयोरन्यतरेण सोपक्रम, न चैतदुभयमष्यायुःक्षयाऽऽत्मनि मरणे सम्भ- पञ्च । श्राह-वलन्मरणान्तःशल्यमरणे श्रपि बालमरणभेदावति, तथा एति याति च इत्यायुस्तन्निबन्धनं कर्म श्रा- वेव , यत आगमः-" बालमरणे दुवालसविहे पन्नत्ते । तं युःकर्म तस्य विभक्तुमशक्यतया प्रकृष्टा देशाः प्रदेशा- जहा-वलायमरणे, वसट्टमरणे, अंतोसल्लमरणे, तब्भवमरणेस्तेषामग्रं-परिमाणमायुःकर्मप्रदेशाग्रम्, अनन्तानन्ताः- गिरिपडणे, तरुपडणे, जलप्पवेसे, जलणप्पवेसे, विसभक्खअनन्तानन्तसङ्ख्यापरिमिता मरणप्रक्रमेऽप्यर्थादायुःपुद्ग- णे, सत्थोवहणणे, वेहाणसे, गिद्धपट्टे त्ति ।" एतेषु च यद्यपि लास्तद्विषयत्वाञ्च मरणस्यैवमुपन्यासः, किमेतावन्तः कृ-| गिरिपतनाऽऽदिषद्कस्य वैहायस एवान्तर्भावः तथापि बलस्नेऽप्यात्मनि?, आत श्राह-'पएसेहिं ति' प्रक्रमात् सुब्ब्य- न्मरणान्तःशल्यमरणयोः प्रक्षेपे कथं नोक्लसङ्ख्याविरोधः !, त्ययाचाऽऽत्मप्रदेशेषु, श्रात्मप्रदेशो ह्येकैकस्तत्प्रदेशैरनन्ता- उच्यते, इहाविरतस्यैव बालमरणं विवक्षितम् । उक्तं हिनन्तैरावेष्टितः संवेष्टितः, तथा च वृद्धव्याख्या-" इदाणि 'अविरयमरणं बालमरणं' अनयोस्त्वेकत्र संयमस्थानेभ्यो पदेस ऽग्गं-श्रणताणता पाउगकम्मपोग्गला जेहिं एगमेगो निवर्तनम् , अन्यत्र मालिन्यमा विवक्षित, न तु सर्वथा वि. जीवपएसो श्रावेढिय परिवेढितो।" इति गाथाऽर्थः ॥२२६॥
रतेरभाव एवेति कथं बालमरणे सम्भवः ? , तथा छमस्थ[=] सम्प्रति कति म्रियन्ते एकसमयेनेति द्वारमाह
मरणमपि विरतानामेव रूढमिति नोक्नसङ्ख्याविरोधः, ए
वं देशघिरतस्यापि द्वयादिभङ्गभावना कार्या , नवरं बालदुन्नि व तिन्नि व चत्ता-रि पंच मरणाइ अवीइमरणम्मि ।
मरणस्थाने बालपण्डितमरणं वाच्यं, विरतस्य त्ववध्याका मरइ एगसमयं-सि विभासावित्थरं जाणे ॥२२७॥
त्यन्तिकमरणयोरन्यतरत् पण्डितमरणं चेति द्वे , छद्मस्थमन्चे भवत्थजीवा, मरंति आवीइ सया मरणं । केवलिमरणयोश्चान्यतरदिति त्रीणि , भक्तपरिझोङ्गिनीपाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.