________________
भरण
तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहसपरकममाएसो, जह मरणं होइ अजवइराणं । पायवगमणं च तहा, एवं सपरकर्म मरणं ।। २६५ ।। सह पराक्रमेण वर्त्तत इति सपराक्रमं किं तत् ? - मरणम्, आदिश्यते इत्यादेशः श्राचार्यपारम्पर्यश्रुत्यायातो वृद्धवादो यमैतिह्यमाचक्षते, स श्रादेशः 'यथा' इत्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यम्, 'श्रार्यवैरा ' वैरस्खामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रर्म मरणमन्यत्रा उपयायोज्यमिति गाथा ऽयं ॥ २६५ ॥ भायार्थस्तु कथानकादयसेयः तच प्रतिमेव वचाऽऽयं रैविस्मृतकर्यादितः प्रमादादयगताऽऽसन्नमृत्युभिः सपराक्रमैरेव स्थायशिखरिति पादपोपगमनमकारीति । साम्प्रतमपराक्रमं दर्शयितुमाह
,
( १९४ ) अभिधानराजेन्द्रः ।
"
3
अपरकममाएसो, जह मर होइ उदहिनामायं । पावगमेऽवि तहा, एवं अपरक्कमं मरणं ॥ २६६ ॥ न विद्यते पराक्रमः - सामर्थ्यमस्मिन्नित्यपराक्रमं किं तत् ?मरणं तच्च यथा जपावलपरितीयानामुदधिनाम्नाम् श्रार्यसमुद्राणां मरणमभूद्, अयमादेशो दृष्टान्तो वृद्धवादाऽऽयात इति पादपोपगमनेऽपि तथैवाऽऽदेशे जानीयाद यथा पादपोषगमनेन तेषां मरणमभूदिति, पद-पराक्रर्म मरणं यदार्थसमुद्राणां सञ्जातमेयमन्यत्राप्यायोज्यमिति मा थाऽक्षरार्थः । भावार्थस्तु कथानकादव सेयः, तच्चेदम्-समुद्रा आचार्याः प्रकृतिकृशा एषाऽऽसन् पाच ते कृपालपरिक्षीणैः शरीराज्ञाभमनपेच्य ततित्यतुभिर्गच्छ स्पेरेवानरान विधाय प्रतिक्षयैकदेशे निहरिमं पादपापगमनमकारि ॥ २६६ ॥
साम्प्रतं व्याघातिममाहवाघाइयमारसो, अवरदो हुअ अभतरए ।
तोसलि महिसी हओ, एवं वाघाइयं मरणं ॥ २६७ ॥ विशेषेणाऽऽघातो व्याघातः सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिहाऽऽद्यन्यतरेवापरा वेद-तेन यन्मरणं तद्यादिमं तवृचावा यात आदेशो दान्तः यथा-तोसलिनामाऽऽचाच महिष्या ऽऽरधधतुर्विधाऽहारपरित्यागेन मरणमभ्युपगतवान् एतद् व्याधातिमं मरणमिति गाथा उतरार्थः । भावार्थस्तु कथानका दवसेयः तच्चेदम्—तोसलिनामाऽऽचार्योऽरण्यमहिषीभिः प्रारब्धः, तोखलिदेशे वा हयो महिष्यः सम्भवन्ति, ताभि कदाचिदेकः साधुरम्यन्तरन्धः स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाऽऽहारं प्रत्याख्यातानि ति । श्राचा० १ श्रु० ८ श्र० १० ।
"
Jain Education International
-
साम्प्रतमन्त्यमरणत्रयमाह
भत्तपरिष्मा इंगिणि, पावगमं च तिमि मरणाई । कमसमज्झिमजेडा, घिसंघयण उ बिसिद्धा || २२५|| मक्कं भोजनं तस्य परिक्षा परिक्षानेकधेदमस्माभि
पूर्वमेततुकं वाऽवयमिति परिक्षाने प्रत्याख्यानपरिक्ष या च " सव्वं च असणपाणं, चउव्विहं जा य वाहिरा वही । श्रग्मितरं च उबहिं, जावज्जीवं च बोसिरे ॥ १ ॥ "
मरण
इत्यागमवचनाच्चतुर्विधाऽऽहारस्य या पावरजीयमपि परित्यागाSSत्मकं प्रत्याख्यानं भक्तपरिशोच्यते इङ्गयते -प्रतिनियतप्रदेश एव चेष्यते श्रस्यामनशनक्रियायामिति इङ्गिनी, पादैः अधःप्रसपिमूलात्मकं पिवति पादयो वृक्षः, उपशब्दश्रोपमेतिदत्सारश्ययेऽपि दृश्यते ततश्च पादपमुपम
ति सादृश्येन प्राप्नोतीति पादपोपगमं किमुक्तं भवति:यथैव पादपः क्वचित् कथञ्चिनिपतितः सममसममिति चाविभावयन्निश्चलमेवाऽऽस्ते, तथाऽयमपि भगवान् यद् यथा समविषमदेशेष्वङ्गमुपा वा प्रथमतः पतितं न तत्ततश्चलयत । तथा च प्रकीर्णकृत्-
“णिच्चल पिडिकम्मो, शिक्खिवए जं जहिं जहा गं । एवं पादोच सीहारि वा असहारि ॥ १ ॥ पाश्रयमं भरिये सर्वे जिसमे पाययोजदा पडितो
"
वरं परपोगा, कंपेज्ज जहा चलतरु व्व ॥ ५४४ ॥ यः समुच्य वैविधाननोपलक्षितानि मरणान्यप्ये यमुनानि अत एवाऽहमी मरणानि एतत्स्वरूपं यथेदं विधेयं यचात्र सपरिकम् अपरिक व इत्यादिकं सूत्रकार एवोत्तर तपोमार्गनास्ति विशत्तमाध्ययनेऽभिधास्यतइति निर्मुक्रिता नोम्। द्वारनिर्देशाच्यावश्वं फिचायमिति मत्वेदमाह - 'करणसत्ति' सूत्रत्वात् कनिष्ठं -लघु जधन्यमिति यावत् मध्यमं - लघुज्येष्ठयोर्मध्ये भावि, ज्येष्ठम् श्रतिशयबुद्धमुत्कृष्टमित्यर्थः, एषां इन्द्रः तत एतानि, धृतिः - संयमं प्रति चित्तस्वास्थ्यं संहननं - शरीरसामर्थ्य - हेतुः वज्रऋषभनाराचाऽऽदि ताभ्यां प्राकृतत्यधिकवचननि देशः समाहाराऽऽश्रयणाद्वा गुम्दारसपरिकर्म्माऽपरिक साऽऽदिभिध विशेषविशिष्टानि विशेषवन्ति इदमुकं भवतियद्यपि त्रितयमप्येतत्
"
-
For Private & Personal Use Only
"धीरेऽपि मरियम फारिग व अस मरियध्वं । तम्हा अवस्मरणे, वरं खु धीरतणे मरिउं ॥ १ ॥ संसाररंगमधील संनद्धपद्धती । हंतू मोहम, हरामि श्राराहणपडागं ॥ २ ॥ जह परमम्मि काले, पश्चिमतिरथवरदेखियमुयारं । पच्छा निष्यप उवेमि अग्भुजयं मरणं ॥ ३ ॥ इति शुभाऽऽशयवानेव प्रतिपद्यते फलमपि च विमानिकतामुक्तिलक्षणं त्रयस्याऽपि समानं, तथा चोक्तम् - " एयं पश्चखा, अपाऊण सुविहियो सम्म मावि देवो, हवेज्ज हवाऽवि सिज्झिजा ॥ १ ॥ " तथापि विशिष्टविशिष्टतरविशिष्ठतम धृतिमतामेवारिति निरा55दिस्तद्विशेष उच्यते, तथाहि भक्तपरिशामरणमार्थिकाऽऽदीनामप्यस्ति यत उक्तम्" सम्यापि सव्वेऽपि य पढमसंघयण्वजा । सव्वेऽवि देसविरया, पच्चक्खाणेण उमरति ॥ १ ॥ अत्र हि प्रत्याख्यानशब्देन परियो क्ला, तत्र प्राकू पादपोपगमनाऽऽदेरन्यथा ऽभिधानात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननयतामेव सम्भवतीत्याविकाऽऽदिनिषेधत पावसीयते पादपोपगमनं तु नानव विशिष्टतमधृतिमतामेवेत्युक्तप्राय ततध ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् उक्रं हि " पदमम्मिय संपवणे, बट्टंते सेलकुडुसामाणे । तेसि पि य बोच्छेश्रो, चोहसपु
१
3
www.jainelibrary.org