________________
( १२४ ) मरण अभिधानराजेन्द्रः।
मरण (१६)साम्प्रतमुपसंहरति एवमुक्लनीत्या तेषामेकान्तवादिनां | तद्यथा-अष्टवर्षादात्रिंशतः प्रथमः,तत ऊर्द्धमाषष्टेः द्वितीयः,तन स्वाख्यातोधमोभवति, नापि शास्त्रप्रणयनेन सुप्रज्ञापितो तःऊर्द्ध तृतीय इति अतिबालवृद्धयोयुदासः। यदिवा-यम्यते भवति । किं स्वमनीषिकया भवतेदमभिधीयते ?, नेत्याह-| उपरम्यते संसारभ्रमणादेभिरिति यामाः शानदर्शनचारित्रायदिवा-किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह- णीति,ते 'उदाहृता' व्याख्याताः। यदि नामैवं ततः किम् ?,.
से जहेयं भगवया पवेइयं, आसुपनेण जाणया, पा-| त्याह-'येषु' अवस्थाविशेषेषु शानाऽऽदिषु वा. 'इमे देशार्या' सया, अदुवा-गुत्ती वोगोयरस्स ति बेमि । सव्वत्थ |
अपाकृतहेयधर्मा वा, सम्बुध्यमानाः सन्तः समुत्थिताः,
के?—ये 'निर्वृताः ' क्रोधाऽऽद्यपगमेन शीतीभूताः पापेषु संमयं पावं, तमेव उवाइक्कम्म एस महं विवेगे विया
कर्मसु 'अनिदाना' निदानरहिताः, ते व्याख्याताः प्रति हिए । गामे वा, अदुवा रमे, नेव गामे, नेव रगणे, ध
पादिता इति । म्ममाऽऽयाणह । पवेइयं माहणेण मइमया । जामा तिन्नि (२०) क्व च पुनः पापकर्मखनिदाना इत्यत आहउदाहिया । जेसु इमे आयरिया संवुज्झमाणा समुट्ठिया उड्ढे अहं तिरियं दिसासु सव्वओ. सव्वाति च जे णिबया पावेहि कम्मेहि अणियाणा ते वियाहिया। णं पाडियकं जीवहिं कम्मसमारंभेणं तं परिबाय , (सूत्र-२००)
मेहावी नेव सयं एएहिं काएहिं दंडं समारंभिज्जा, तद्यथा-'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहाराऽ.
नेवन्ने एएहिं काएहिं दंडं समारंभाविजा, नेवने एएहिं नुयायि क्वचिदप्यप्रतिहतं, 'भगवता' श्रीवर्द्धमानस्वामि- काएहिं दंडं समारंभंतेऽवि समणुजाणेजा , जे वने ना, प्रवेदितम् । एतद्वा-अनन्तरोक्तं भगवता प्रवेदितमिति ? एएहिं काएहिं दंडं समारंभंति ,तेसि पि वयं लज्जाकिम्भूतेनेति दर्शयति-श्राशुप्रशेन निरावरणत्वात् सततोपयुक्तनेत्यर्थः । किं योगपद्येन ?, नेति दर्शयति-' जानता'
मो, तं परिनाय मेहावी, तं वा दंडं अग्नं वा नो दंशानोपयुक्नेन, तथा-'पश्यता ' दर्शनोपयुक्तेनैतत्प्रवेदितं , | डभी दंडं समारंभिजासि त्ति वेमि । ( सूत्र-२०१ ) यथा-नैषामैकान्तवादिनां धर्मः स्वाख्यातोभवति । अथवा- विमोक्षाध्ययनोद्देशकः ८-१। गुसिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतत्प्रवेदितं भगवता। __ ऊर्द्धमधस्तिर्यग्दिक्षु 'सर्वतः' सर्वैः प्रकारैः, सर्वा याः यदिवा-अस्तिनास्तिध्रुवाभ्रुवाऽऽदिवादिनां वादायोत्थितानां काश्चन दिशः, चशब्दादनुदिशश्च, ' ण ' इति वाक्यात्रयाणां त्रिषष्टयधिकानां प्रावादुकशतानां बादलब्धिमतां लङ्कारे, 'प्रत्येकं जीवेषु' एकेन्द्रियसूक्ष्मेतराऽऽदिकेषु, यः कप्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन | र्मसमारम्भः जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारच तत्पराजयाऽऽपादनतस्सम्यगुत्तरं देयम्।अथवा गुप्तिर्वाग्गो- म्भः, 'ण' इति वाक्यालङ्कारे, तं कर्मासमारम्भ, - चरस्य विधेयेत्येतदहं ब्रवीमि। वक्ष्यमाणं चेत्याह-तान् वादि- परिक्षया ज्ञात्वा, प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत । कोऽनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्य- सौ ?- मेधावी' मर्यादाब्यवस्थित इति , कथं प्रत्याचतेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः क्षीत?-इत्याह-नैव स्वयमात्मना, 'पतेषु'चतुर्दशभूतग्रामासर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिषिद्धं, 'पापं पापानुष्ठानं, मम वस्थितेषु, 'कायेषु' पृथिवीकायाऽऽदिषु, 'दण्डम्' उपमतु नैतत्सम्मतमित्येतद्दर्शयितुमाह-'तदेव' एतत्पापानुष्ठानमुप- दै, समारभेत, न चापरेण समारम्भयेत्, नेवान्यान् समासामीप्येनाऽतिक्रम्य-अतिलक्ष्य,यतोऽहं व्यवस्थितोऽत एष रममाणान् समनुजानीयात् , ये चान्ये दण्डं समारभन्ते, मम विवेको व्याख्यातः। तत्कथमहं सर्वा प्रतिषिद्धाऽऽस्रवद्वारैः सुब्ब्यत्ययेन तृतीयाथै षष्ठी। तैरपि वयं लज्जाम इत्येसंभाषणमपि करिष्ये ?, श्रास्तां तावद्वाद इत्येवमसमनोशवि- वं कृताध्यवसायः सन् , तज्जीवेषु कर्मसमारम्भ महते वेकं करोतीति । अत्राऽह चोदकः कथं तार्थिकाः सम्मतपापा ऽनर्थाय , परिशाय , शात्वा, 'मेधावी' मर्यादावान् , तथा अशानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति ?, तथा पूर्वोक्नं दण्डम् , अन्यद्वा-मृषावादाऽऽदिकं दण्डाद्विभेतीति हि-तेऽप्यकृष्टभूमिवनवासिनो मूलकन्दाहारा वृक्षाऽऽदिनि- दण्डभीः सन् , नो दण्डं प्राण्युपमर्दाऽऽदिकं,समारभेथाः,कबासिनश्चेति । अत्राऽहाऽऽचार्यः-नारण्यवासाऽऽदिना धर्मः, रणत्रिकयोगत्रिकेण परिहरेदिति । इतिरधिकारपरिसमाप्ती अपितु-जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच, तच तेषां ब्रवीमि । इति पूर्ववत् । विमोक्षाध्ययने प्रथमोद्देशक इति । नास्तीत्यतोऽसमनोज्ञास्ते इति। किं च सदसद्विवेकिनो हिध
(२१)साम्प्रतं द्वितीय प्रारभ्यते, अस्य चायमभिसम्बन्धःमः, सच-ग्रामे वा स्यात् अथवा-अरण्ये, नैवाधारोग्रामो, नै- इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनाय कुशालपरित्यागोवारण्यं धर्मनिमित्तं, यतो भगवता न वासमितरद्वाऽऽश्रित्य ऽभिहितः , स चैतावताऽकल्पनोयपरित्यागमृते न सम्पूर्णधर्मः प्रवेदितः, अपितु जीवादितत्त्वपरिज्ञानात् सम्यगनुष्ठा- तामियाद अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यत इत्यनाच्च, अतस्तं धर्ममाजानीत । 'प्रवेदितं' कथितं, 'माहणेण नेन सम्बन्धेनाऽऽयातस्यैतस्योद्देशकस्याऽऽदिसूत्रम्त्ति' भगवता, किम्भूतेन?, मतिमता मननं सर्वपदार्थपरिक्षानं से भिक्खू परिकमिज वा, चिट्ठिज्ज वा, निसीइज वा, मतिस्तवता मतिमता, केवलिनेत्यर्थः । किंभूतो धर्मः प्रवेदि- |
तुयट्टिज वा, सुसाणंसि वा, सुन्नागारंसि वा, गिरिगुत इत्याह-'यामा' प्रतविशेषाः, त्रय उदाहृताः। तद्यथा-प्राणा
हंसि वा, रुक्खमलंसि वा, कुंभाराययणंसि वा, हुरतिपातो मृषावादः परिग्रहश्चेति, अदत्ताऽऽदानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं । यदिवा-यामा-वयोविशेषाः, त्था वा कहिचि विहरमाणं, तं भिक्खुं उवसंकमित्तु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org