________________
बीर
(१३७०) वीर
अभिधानराजेन्द्रः। ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वज्ञेयं | अणुलोमा वा, पडिलोमा वा, ते उप्प सम्म सहइ खमइ व्यन्तरं चैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् । ततः
| तितिक्खइ अहियासेइ ।। ११८॥ प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया सपात्रो
'समणे भगवं महावीरे 'श्रमणो भगवान् महावीरः ' साधमेः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमान्नेन च कार, तदा च-चेलोत्क्षेपः (१) गन्धोदकवृष्टिः (२) दुन्दुभि
इरेगाई दुवालसवासाई 'सातिरेकाणि द्वादश वर्षाणि यानादः (३) अहो दानमहो दानमित्युद्घोषणा (४) वसुधारा
वत् ' निश्चं बोसट्टकाए 'नित्यं दीक्षाग्रहणादनु यावजीवं वृष्टि (५) श्चेति पञ्च दिव्यानि प्रादुर्भूतानि, एषु वसुधारा
व्युत्स्टकायः' परिकर्मणावर्जनात् ' वियत्तदेहे' व्यक्तदेहः स्वरूपं चेदम्-"श्रद्धत्तेरस कोडी उक्कोसा तत्थ होइ वसुधा
परीषहसहनात् , एवंविधः सन् प्रभुः 'जे केर उवसग्गा
उप्पजंति ' ये केचित् उपसर्गा उत्पद्यन्ते, 'तं जहा' तयथा रा। अनेरस लक्खा, जहन्निश्रा होइ बसुहारा ॥१॥"
'दिब्बा वा' दिव्याः देवकृताः' माणुस्सा वा' मानुष्याः मनुततः प्रभुर्विहरन् मोराकसन्निवेश दुइजन्ततापसाश्रमे गतस्तत्र सिद्धार्थभूपमित्रः कुलपतिः प्रभुमुपस्थितः 'प्रभुणापि
ष्यकृताः ' तिरिक्खजोणिश्रा वा ' तैर्यग्योनिकाः तिर्यक
कृताः ' अणुलोमा वा' अनुकूलाः, भोगार्थ प्रार्थनादिकाः पूर्वाभ्यासान्मिलनाय बाहू प्रसारितौ,तस्य प्रार्थनया च एका
'पडिलोमा वा' प्रतिकूलाः प्रतिलोमाः ताडनादिकाः 'ते रात्रि तत्र स्थित्वा नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासा
उप्पन्ने सम्म सहर 'तान् उत्पन्नान् सम्यक सहते भया:ऽवस्थानमङ्गीकृत्य अन्यतो विजहार । अष्टौ मासान् विहृत्य
भावेन 'खमई'क्षमते क्रोधाभावेन ' तितिक्खइ' तितिक्षते, पुनर्वर्षार्थ तत्रागतः,आगत्य च कुलपतिसमर्पिते तृणकुटीर
दैन्याकर इव'अहियासेहिते'अध्यासयति निश्चलतया ॥११॥ के तस्थौ तत्र च बहिस्तृणाप्राप्त्या बुधिता गावोऽन्यैस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं
कल्प०१ अधि०६ क्षण । कुटीरं निःशकं खादन्ति, ततः कुटीरस्वामिना कुलपतेः पुर
तमोणं समणे भगवं महावीरे इमं एयारूवे अभिग्गहं अतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तमुयाच-हे
भिगिणिहत्ता बोसिट्ठचत्तदेहे दिवसे मुहुत्तसेसे कम्मारगाम वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा भवन्ति,त्वं तावत् समणुपत्ते तो णं समणे भगवं महावीरे वोसिढचत्तदेहे राजपुत्रोऽपि स्वमाश्रयं रक्षितुमशक्तोऽसि । ततः प्रभुमयि
अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गसति एषामप्रीतिरिति विचिन्त्याषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायामेव इमान् पश्च अभिग्रहान्
हेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिइए अभिगृह्य अस्थिकग्राम प्रति प्रस्थितः । अभिग्रहाश्चेमे-' ना. गुत्तीए तुट्ठीए ठाणेणं कमेणं सुचरियफलनिव्वाणमुत्तिमग्गे प्रीतिमदगृहे वासः, स्थेय प्रतिमया सदा २ । न गेहिविनयः | णं अप्पाणं भावेमाणे विहरइ । एवं वा विहरमाणस्स जे केइ कार्यों ३, मौनं ४ पाणौ च भोजनम् ५॥१॥'
उवसग्गा समुप्पजंति-दिव्वा वा माणुस्सा वा तिरिच्छिया (२३) वीरो दीक्षाकालात्कियदनन्तरमचेलो जात:
वा ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी | अदीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ हुत्था, तेणं परं अचेलए पाणिपडिग्गहिए ॥ ११७॥ | तितिक्खइ अहियासेइ । (सू०२७६४)आचा०२श्रु०३चू० । 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'संव-1 बहिश्रा य णायसंडे , आपुच्छित्ताण नायए सब्वे । च्छरं साहियं 'मासं' साधिकं-मासाधिकसंवत्सरं यावत् दिवसे महत्तसेसे. कुमारगाम समणुपत्तो ॥१११ ।। 'चीवरधारी हुत्था' चीवरधारी अभूत् 'तेणं परं अचेलए' तेन परं ततः उर्व साधिकमासाधिकवर्षाचे च श्र
बहिर्धा च कुण्डपुरात् शातखण्डे उद्याने, आपृच्छय चेलकः 'पाणिपडिग्गहिए' पाणिपतद्ग्रहः करपात्रश्चाभवत्,
शातकान्-वजनान् सर्वान्-यथासन्निहितान् , ततत्र अचेलकभवनं चैवम्-साधिकमासाधिकसंवत्सरावं
स्मात् निर्गतः, कारग्रामगमनायेति वाक्यशेषः। तत्र च
पथद्वयम् । तत्र च एको जलेन, अपरः स्थल्याम् ,तत्र भगविहरन् दक्षिणवाचालपुरासन्नसुवने वालुकानदीतटे कण्टके विलग्य देवदृष्या? पतिते सति भगवान् सिंहावलो
वान् स्थल्यां गतवान् , गच्छंश्च दिवसे मुहूर्त शेषे कर्माकनेन तदद्राक्षीत् , ममत्वेनेति केचित् , स्थण्डिलेऽस्थण्डिले रग्राम समनुप्राप्त इति गाथार्थः। तत्र प्रतिमया स्थित इति । या पतितमिति बिलोकनायेत्यन्ये, अस्मत्सन्ततेवनपात्रं
अत्रान्तरे-" तत्थेगो गोवो, सो दिवसं बहल्ले वाहित्ता
गामसमीवं पत्तो, ताहे चिंतेह पए गामसमीवे चरंतु, अहं सुलभं दुर्लभ वा भाषीति बिलोकनार्थमिति अपरे, वृद्धा
पिता गावीओ दुहामि , सोऽवि ताव अन्तो परिकम्म स्तु कण्टके वस्त्रविलगनात् स्वशासनं कण्टकबहुलं भविप्यतीति विज्ञाय निर्लोभत्वात् तद्वस्त्रार्द्ध न जग्राहेति, ततः
करेइ , तेऽघि बइल्ला अडविं चरन्ता पविट्ठा, सो गोवो पितुर्मित्रेण ब्राह्मणेन गृहीतम् । अर्द्ध तु तस्यैव पूर्व प्रभुणा
निग्गश्रो, ताहे सामि पुच्छह-कहिं बदला?, ताहे सामी तु
रिहको अच्छह , सो चितेइ-एस न याणइ, तो मग्गिउं पदत्तमभूत् । कल्प०१ अधि०६क्षण । (२४) वीरस्योपसर्गाः
वत्तो सब्बरति पि, तेऽवि बहल्ला सुचिरं भमित्ता गामस
मीवमागया माणुसं दळूण रोमंथंता अच्छंति, ताहे सो समणे भगवं महावीरे साइरेगाई दुवालसवासाई निचं
श्रागओ, ते पेच्छइ तत्थेव निविटे, ताहे आसुरुत्तो एबोसट्टकाए वियत्तदेहे जे केइ उवसग्गा उप्पज्जंति, तं
पण दामपण पाहणामि, पपण मम एए हरिश्रा, पभाए जहा--दिव्वा वा, माणुस्सा चा, तिरिक्खजोणिया वा, घेतण पच्चिहामि त्ति ताहे सको देवराया चिंते-कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org