________________
वीर
4
ट्ठे नो माइ " इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्टया कूर्चे, मताभिः शिरोजान एवं खयमेव पंचमुद्रिय सोयं करेह' स्वयमेव पञ्चमौरिक साथ करोति अधि० ५ क्षण । )
(कल्प० १
( १३६६ ) अभिधान राजेन्द्रः ।
2
(२०) शक्रश्च देवराजो हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छति भगवतामुपरि देवदूष्यवस्त्रं च स्थापयति
जिणवरमणुभवित्ता, अंजणघणरुयगविमलसंकासा । केसा खण नीया, खीरसरिसनामयं उदहिं ॥ १०७ ॥ शक्रेण जिनवरं भगवन्तं वर्द्धमानस्वामिनमनुज्ञाप्य श्रञ्जनं प्रसिद्धं घनो-मेघः रुका-कृष्णमणिविशेषः तेषामिव विमलः संकाशः - छायाविशेषो येषां ते अञ्जनघनरुचकविमलसंकाशाः, के ते इत्याह- केशाः किं क्षणेन नीताः क्षीरसदशनामानमुदधिं क्षीरोदधिमित्यर्थः । श्रा० म० १ ० ।
Jain Education International
6
6
6
'करिता ' तथा कृत्वा चणं भले अपा षष्ठेन भक्तेन श्रपानकेन 'हत्थुत्तराहिं नक्खत्तें चंदेणं जोगमुवागणं' उत्तराफाल्गुम्यां चन्द्रयोगे सति एगं देवदू समादाय' शक्रेण वामस्कन्धे स्थापितम् एकं देवदूष्यमादाय 'एगे' एको रागद्वेषसहायविरहात्, 'अबीए' अद्वितीयः यथाहि ॠषभश्चतुःसहस्या राशा, मल्लिपाश्च त्रिभिखिभिः शतैर्वासुपूज्यः पदात्या शेषाध सहस्रेण सह प्रजितास्तथा भगवान् न केनापि सहेत्यतः अद्वितीयः 'मुंडे भत्ता' यतः शिरःकलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा श्रगाराओ अणगारियं पव्वइए अगारात् गृहात् निष्क्रम्य अनगारितां साधुतां प्रवजितः प्रतिपक्षः तद्विधिधाय एवं पूर्वोक्रप्रकारेण कृतपञ्चमीटिकलोचो भगवान् यदा सामायिकम् उच्चरितुं पाति तदा शक्रः सकलमपि पायकोलाहले निवारयति ततः प्रभुः " नमो सिद्धाणं" इति कथनपूर्वकं " करेमि सामाइश्रं सव्वं सावजं जोगं पच्चक्खामी " त्यादि उच्चरतिन तु 'भंते' त्ति भणति, तथाकल्पत्वात् । कल्प० १ अधि० ५ क्षण । चारित्रप्रतिपत्तिकाले स्वभावतो भुवनभूषणस्य भगयतः शो देवष्यं वस्त्रमुपनीतवान्। अत्रान्तरे कथानकम्"देव पञ्च तं जाहे से करे पत्रापि उपय सोधिजाता उद्वितो सो य दाणकाले कहिं पि य वागतेअहो पड़ा भगत भजार अवादिते सामिणा एवं दाग दत्तं तुमं पुण कहिं विहिंसिजाहि पुरा पत्यंतरे विल भेज्जासि, ततो सो श्रागतो भणह-- जहा मम सामी न किंचि तुभेहिं दिनं इयाणि पि देहि ति ताहे सामिणा तस्स दूसस्स श्रद्धं दिनं सव्वं परिवत्तं ति अन्नं मे नात्थि तेण नागस्स उपणीयं जहा पयस्व दसिया बंधादि तेरा पुहमकतील. सो भरा भगवता दियं तुचागो भइ-तंपि से अद्धं आरोहि, जया पडिहियं भयवतो सातो तो गं श्रहं तुनामि ताहे लक्खं मोल्लं भविस्सर ता तुज्झ वि श्रद्धं, मज्झ वि श्रद्धं पडिवन्नं ताहे पउलग्गितो सेसमुपरि भगीहामि ।
9
ति
૩૪૨
"
बीर
(२२) तस्य भगवतचारित्रप्रतिपत्तिलमनन्तरमेव मनःपर्या यज्ञानमुपादि सर्वतीत वा कमो यत आह ( भाष्यकारः ) -
तिहि ँ नाणेहि समग्गा, तित्थयरा जाव होंति गिहवासे । पडिवमम्मि चरिते चडनाशी जाव खउमत्था ॥ ११०॥ त्रिभिः मतिश्रुतावधिभिः समग्राः सम्पूर्णातीर्थकराबाद गृहावासे भवन्ति वसन्तीत्यर्थः प्रतिपचे पुनथारित्रे चतुर्ज्ञानिनो भवन्ति, कियन्तं कालं यावदित्याह-यायथावच्चतुर्ज्ञानिनः प्रा०म० अ०
एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतु ज्ञानमुत्पद्यते ततः शक्रादयो देवा भगवन्तं यदित्यानन्दीश्वरयात्रांकृत्या स्वं स्वं स्थानं जग्मुः । कल्प० १ अधि० ५ क्षण । ततश्चतुर्ज्ञानो भगवान् बन्धुवर्गमापृच्छय च विहारार्थं प्रस्थितो ' बन्धुषऽपि दृष्टिविषयं यावत् तत्र स्थित्वा"वया विना धीर ! कथं प्रजामो चुना शून्ययनोपमाने। गोष्टीसुखं केन सहाऽऽचरामो,
भोक्ष्यामहे केन सहाऽथ बन्धो ! ॥ १ ॥ सर्वेषु कार्येषु च वीरवीरे
त्यामन्त्रणादर्शनतस्तथाऽऽयं ! | प्रेमप्रकर्षादभजाम हर्ष,
निराश्रयाश्चाथ कमाश्रयामः ॥ २ ॥ अतिप्रियं बान्धवदर्शनं ते,
सुधाञ्जनं भावि कदास्मदक्ष्णोः । नीरागचित्तोऽपि कदाचिदस्मान्,
3
2
स्मरिष्यसि प्रोगुणाभिराम ! ॥ ३ ॥ " इत्यादि बदन कऐन नित्य साधूलोचनः स्वगृदं जगाम । किञ्च प्रभुक्षामहोत्सवे यद्देवैर्गाशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावत् तदवस्थेन च गन्धेन श्रकृष्टा भ्रमरा श्रागत्य गाढं त्वचं दशन्ति, युवागन्धपु याचन्ते मीनयति च भगवति रुष्टास्ते पुशपसर्गान कुर्वन्ति, स्त्रियोऽपि भगवन्तम् अद्भुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति भगवांस्तु निष्यकम्पः सर्व सहमानो विहरति । तस्मिन् दिने च मुहूर्त्ताविशेषे कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गे स्थितः इतब्ध तत्र कचिद् गोपः सबै दिनं - ले नृपान् वाइयित्वा सम्ध्यायां तान् प्रभुपार्श्वे मुक्त्वा मोनोहाय गुदं गतः, वृषभास्तु चरितुं गताः सवागत्य प्रभुं पृष्टवान् देवार्य ! क्क मे वृषाः ? श्रजल्पति च प्रभौ श्रयं न वेत्तीति वने विलोकितुं लग्नः, वृषास्तु रात्रिशे
,
स्वयमेव प्रभुपार्श्वे श्रागताः, गोपोऽपि तत्रागतस्तान् दृष्ट्रा अहो! जानताऽपि अनेन समग्र रात्रि मितःति कोपात् समुत्पाटय तु धावितः। इत शक वृत्तान्तमधिना त्या गोपं शिक्षितवान् ।
(२२) अथ तत्र शकः प्रभुं विज्ञगयामास प्रभो ! तवोपसंग भूयांसः सन्ति ततो द्वादश वर्षे यावत् यावृत्यनिमित्तं तवान्तिके तिष्ठामि ततः प्रभुरवादीदेवेन्द्र ! कदाप्येतन्न भूतं न भवति न भविष्यति च । यत् कस्यचिद्देमेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थइराः केवलज्ञानत्पादयन्ति किन्तु - स्वपराक्रमेणैव केवलज्ञानमुत्पादयन्ति,
3
For Private & Personal Use Only
www.jainelibrary.org