________________
वीर
अभिधानराजेन्द्रः। भज सामी पढमदिवसे करेइ ? जाव पेच्छह गोवं धावंतं , | सउणी वि ताव अप्पणियं णेई रक्खति, तुमं वारेताहे सो तेण थंभिओ, पच्छा आगो, तं तजेति-दुर- | ज्जासि, सप्पिवासं भणति । ताहे सामी अचियप्पा!न याणसि सिद्धत्थरायपुत्तो एस पवायो। एय- | तोग्गहो त्ति काउं निग्गो , इमे य तेण पंच अभिम्मि अंतरे सिद्धत्थो सामिस्स माउसियापुत्तो बा- ग्गहा गद्दिश्रा, तं जहा-अचियसोग्गहे न वसियव्वं १, लतवोकम्मेणं वाणमंतरो जापल्लो, सो आगो । निचं वोस?कारण २, मोणेण ३, पाणीसु भोत्तवं ४, गिहताहे सक्को भणइ-भगवं! तुभ उपसग्गबहुलं, अहं स्थो न बंदियब्वो न भुटेतब्बो ५,एते पंच अभिग्गहा । तत्थ वारस वरिसाणि तुभं वेयावच्चं करेमि । ताहे सामिणा भ- भगवं श्रद्धमासं अच्छित्ता तो पच्छा अट्टितगामं गतो। णिअं-न खलु देविंदा ! एयं भूअं वा (भव्वं वा भविस्सं वा) तस्स पुण अट्टिअगामस्स पढम वद्धमाणगं नाम आसी, जमं अरहंता दोविंदाण वा असुरिंदाण वा निस्साए कदटु सो य किह अट्ठियग्गामो जाओ ?, धणदेवो नाम वाणिकेवलनाणं उप्पा.ति, सिद्धिं वा वच्चंति , अरहंता स- अश्रो पंचहिं धुरसएहिं गणिमरिमभेज्जस्सभरिपहिं तेएण उट्ठाणबलविरियपुरिसकारपरक्कमेणं केवलनाणं उ- ण तेण आगो , तस्स समीवे य वेगवती नाम नदी, तं प्पाडेति । ताहे सक्केण सिद्धत्थो भएणइ-एस तब नियन्ल- सगडाणि उत्तरंति, तस्स एगो बहल्लो सो मूलधुरे जु
ओ, पुणो य मम बयणं-सामिस्स जो परं मारणंतिधे उ- प्पति, तावच्चएण ताओ गडिओ उत्तिण्णाश्रो, पच्छा बसग करेइ तं वारेज्जसु , एवमस्तु , तेण पडिस्सुअं स- सो पडिश्रो छिन्नो, सो वाणिश्रो तस्स तणपाणिग्रं को पडिगो सिद्धत्थो ठिो । तद्दिवसं सामिस्स छट्टपा- पुरओ छड़ेऊण तं अवहाय गो । सोऽवि तत्थ बालुगाए रणयं, तो भगवं विहरमाणो गो कोलागसगिणवेसे , जेट्ठामूलमासे अतीव उरहेरण तराहाए छुहाए य परिताविजतत्थ य भिक्खट्टा पविट्ठो बहुलमाहणगण, जेणामेव कुल्ला- इ, बद्धमाणो य लोगो तेणं तेण पाणि अं तणं च वहए सन्निवेसे बहुले माहणे । तेण महुधयसंजुत्तेण परमरणे- ति, न य तस्स कोइ वि देइ, सो गोणो तस्स पोसण पडिलाभित्रो । तत्थ पंच दिव्वाई पाउन्भूयाई । मावराणो, अकामतराहाए, छुहाए य मरिऊण तत्थेय गामे अमुमेवार्थमुपसंहरनाह
अग्गुज्जाणे सूलपाणी जक्खो उप्पराणो, उबउत्तो पासति
तं बलीवद्दसरीरं, ताहे रुसिश्रो मारिं पिउब्बति, सो गोवनिमित्तं सक्क-स्स आगमो वागरेइ देविंदो । गामो मरिउमारद्धो, ततो अद्दणा कोउगसयाणि करेंति, कोल्लाबहुले छट्ठ-स्स पारणे पॉयस वसुहारा ॥४६१॥
तह वि ण ठाति, ताहे भिरणो गामो अरणगामेसु संकंतो,
तत्थवि न मुंचति, १ ताहे तेसिं चिंता जाता-अम्हेहि ताडनायोचतगोपनिमित्तं प्रयुक्तावधेः शकस्य देवराजस्य
तत्थ न नज्जा कोऽवि देवो वा दाणवो वा विराहिश्रो, किम् ? , आगमनम् आगमः अभवत् , विनिवार्य च गो
तम्हा तहिं चेव वच्चामो, आगया समाणा नगरदेवयापं वागरेर देविंदो 'त्ति भगवन्तमभिवन्द्य , व्याकरोति
ए विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृ
बलिउवहारे करेंता समंतो उडमुहा सरणं सरणं ति स्यं करोमीत्यादि, 'वागरिंसु' वा पाठान्तरं ' व्याकृति
जं अम्हेहिं सम्म न चेट्टिनं तस्स खमह, ताहे अंतलिघानिति भावार्थः , सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान्
क्लपडिवरणो सो देवो भणति-तुम्हे दुरप्पा निरणुकंपा । देवेन्द्रः-भगवान् त्वया न मोक्तव्य इत्यादि। गते देव
तेणं तेण य पह जाह य, तस्स गोणस्स तणं वा पाराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः
णि वा न दिएणं, अतो नत्थि भे मोक्सो, ततो रहाषष्ठस्य-तपोविशेषस्य पारणके , किम् ? , 'पॉयस' इति
या पुष्फबलिहत्थगया भणति-दिट्टो कोवो पसादमिच्छापायसं समुपनीतवान् , वसुधारेति तद्गृहे वसुधारा पति- मो, ताहे भणति-एताणि माणुसअट्टिाणि पुंजं काऊण तेति गाथाक्षरार्थः । कथानकम्-"तो सामी विहरमाणो उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवई गो मोराग सनिवेस , तत्थ मोराप दुइजंता नाम पासं- च एगपासे ठवेह, अरणे भणति-तं बहल्लरूवं करेह, तस्स डिगिहरथा, तेसिं तत्थ आवासो, तेसिं कुलवती भग-| य हेट्ठा, ताणि से अट्टिआणि निहणह, तेहिं अचिरेण वो पिउमित्तो, ताहे सो सामिस्स सागरण उवट्टिा , कयं, तत्थ इंदसम्मो नाम पडियरगो को । ताहे लरेताहे सामिणा पुज्वपश्रोगेण बाहा पसारिश्रा , सो भण-| गो पंथिगादि पेच्छह, पंडरटिअगामं देवउलं च ताहे पुच्छंति अस्थि धरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सा- ति अरणे कयरानो गामाश्रो अागता जाह व ति, ताहे मीए एगराइयं वसित्ता पच्छा गतो, विहरति , तेण य भणंति-जत्थ ताणि अट्टियाणि, एवं अद्विअगामो जामो, भणिय-विवित्तानो वसहीरो , जर वासारत्तो कीर, प्रा. तत्थ पुण वाणमंतरघरे जो रत्ति परिवसति सो तेण गच्छेज्जह अणुग्गहीया होज्जामो, ताहे सामी अट्ठ उउ-| सूलपाणिणा जक्खेण वाहेत्ता पच्छा रत्तिं मारिजा, वद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूर- ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णस्थ गच्छपजंतयगाम एति , तत्थेगम्मि उडवे वासावासं ठियो। प- ति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसो जाढमपाउसे य गोरूवाणि चारिं अलभंताणि जुगणाणि त- ति । इतो य तत्थ सामी आगतो, दृतिज्जंतगामपापाणि खायंति , ताणि य घराणि उब्बोल्लेति , पच्छा ते साओ, तत्थ य सम्वो लोगो एगत्थ पिडिभो अच्छह, यारेति, सामी न वारे, पच्छा इजंतगा तस्स कु- सामिणा देवकुलिगो अणुराणविश्रो, सो भणति-गामो लवास्स साहेति जहा एस एताणि न णिवारेति , जाणति, सामिणा गामो मिलिओ चेवाणुएणविश्रो, गाताहे सो कुलवती अणुसासति, भणति-कुमार ।। मो भणति-पत्थ न सक्का वसिउं, सामी भणह-नवरं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only