________________
( १११ ) अभिधानराजेन्द्रः ।
मरण
सपडिकम्मं नियमा, जहा समाही विखिहि ॥ १६ ॥” इति । इङ्गितमरणं त्विह नोक्लं, द्विस्थानकानुरोधात् तल्लक्षणं चेदम् - " इंगियदे सम्मि सयं चउव्विहाऽऽहारचायनिफन्नं । उव्वत्तणाइजु त्तं, नऽराण उ इंगिणीमरणं ॥ १ ॥” इति ।
स्था० २ ठा० ४ उ० ।
(६) पञ्चविधमरणानि -
कइविहे णं भंते ! मरणे पष्पत्ते ? । गोयमा ! पंचविहे मरणे परमते । तं जहा - आवीचियमरणे, ओहिमरणे, श्रादितियमरणे, बालमरणे, पंडियमरणे । आवीचियमरणे गं भंते! कवि पत्ते । गोयमा ! पंचविहे पम्मने । तं जहादव्वाऽऽवीचियमरणे, खेत्तावीचियमरणे, कालावीचियमरणे, भवावीचियमरणे, भावावीचियमरणे । दव्वावीचियमरथे णं ते ! कविते । गोयमा ! चउब्विहे पण्णत्ते । तं जहा - णेरइयदव्वावीचियमरणे, तिरिक्खजोगियदव्वावीचियमरणे, मणुस्सदव्वावीचियमरणे, देवदव्वावीचियमरणे । से aus भंते ! एवं वुच्चइ - णेरइयदव्वावीचियमरणे रइयदव्वावीचियमरणे ? । गोयमा ! जहां परइया रइए दब्बे वट्टमाणा जाई दव्बाई रइयाउयत्ताए गहियाई बद्धाई पुट्ठाई कडाई पट्टवियाई निविट्ठाई अभिविट्ठाई अभिसमयागयाई भवति, ताई दव्वाई आवीची
समयं खिरंतरं मरंतीतिकट्टु, से तेऽदेणं गोपमा ! एवं gas - रइयदव्वावीचियमरणे, एवं ० जाव देवदव्यावीचियमरणे । खेतावीचियमरणे णं भंते ! कइविहे पत्ते । गोयमा ! चउब्विहे पम्मत्ते, तं जहा-रहयखेत्तावीचियमरणे ० जाव देवखेत्तावीचियमरणे । से के
ऽणं भंते ! एवं बुच्चइ - गरइयखेत्तावीचियमरणे - रहखेनावीचियमरणे । गोयमा ! जम्मं रइया रइयखेत्ते माणा जाई व्वाई रइयाउयत्ताए, एवं जहेव दव्वावीचियमरणे, तहेव खेत्तावीचियमरणेऽवि, एवं० जाव भावावीचियमरणे । ओहिमरणे णं भंते ! कइविहे परमते । गोयमा ! पंचविहे पष्मते । तं जहा दव्त्रोहिमरणे, खेत्तोहिमरणे ० जाव भावोहिमरणे । दव्वोहिमरणे णं भंते! कवि पमते । गोयमा ! चउव्विहे पष्मत्ते । तं जहा --
दोहिमरणे ० जाव देवदव्वोहिमरणे । से केsi भंते! एवं चरइयदव्वोहिमरणे रइयदव्वोहिमरणे ?। गोयमा ! जसं रइया रइयदव्वे वट्टमाणा जाई दब्वाई संपयं मरेंति जहां रइया ताई दव्बाई अणागए काले पुणो विमरिस्संति, से तेराऽद्वेगं गोयमा ! जाव दव्वोहिमरणे, एवं तिरिक्खजोगिय० मणुस्स० देवदव्वोहिमरणे वि । एवं एएवं गमएवं खत्तोहिमरणे वि कालोहिमरणे विभवोहिमरणे वि भावोहिमरणे वि । आदिंतियमरणे णं भंते ! पुच्छा ।। गोयमा ! पंचविहे पष्मत्ते । तं जहा
Jain Education International
मरण
दव्याऽऽदितियमरणे खेत्तादितियमरणे० जाव भावादितियमरणे | दव्वादितियमरणे णं भंते ! कइविहे पत्ते । गोमा ! उच्च पाते । तं जहा - रइयदव्वाइंतियमरणे जाव देवदत्रातियमरणे । से केणऽणं भंते ! एवं बुच्चइ रहयदव्वाइंतियमरणे रइयदव्बाई तियमरणे । गोयमा ! जपं रइयाणं गरइयदव्बे वट्टमाणा जाई दव्वाई संपयं मरंति, जेणं गरइया ताई दव्वाई - Pure काले णो णोवि मरिस्संति, से तेराऽट्टेणं ० जाव मरणे, एवं तिरिक्ख० मणुस्स० देवादितियमरणे, एवं खेत्ताइंतियमरणे वि । एवं० जाव भावादितियमरणे वि । बालमरणे णं भंते ! कइविहे पत्ते । गोयमा ! दुवालसविहे पष्पते । तं जहा - बलयमरणं जहा खंदए० जाव गिद्धपिट्ठे । पंडियमरणे णं भंते ! कइविहे पत्ते । गोयमा ! दुविहे पत्ते । तं जहा - पावगमणे य, भत्तपच्चक्खाणे य । पागम णं भंते ! कइविहे पष्मते । गोयमा ! दुविहे पपत्ते । तं जहा - हारिमे य, अणीहारिमे य ० जावणिमा अडिक्कमे । भत्तपच्चक्खाणे णं भंते ! कवि पणते ? । एवं तं चैव वरं खियमं सपडिक मे । सेवं भंते । भंते ! ति । [ सूत्र - ४६६ ] भ० १३ श० ७ उ० ।
I
सम्प्रत्यतिबहुभेददर्शनान्मा भूत् कस्यचिदश्रद्धानमिति सम्प्रदायगर्भ निगमनमाहसत्तरसविहाणाई, मरणे गुरुणो भांति गुणकलिया । तेसिं नामविभत्तिं, वुच्छामि श्राहाणुपुव्वीए ॥ २१४॥ सप्तदश-सप्तदश संङ्ख्यानि विधीयन्ते विशेषाभिव्यक्तये क्रियन्त इति विधनानि भेदाः, 'मरणे ' मरणविषयाणि 'गुरवः ' पूज्यास्तीर्थकृद्रणभृदादयो ' भणन्ति ' प्रतिपादयन्ति, गुणैः सम्यग्दर्शनशानाऽऽदिभिः कलिता-युक्ता गुणकलिताः, न तु वयमेव इत्याकृतं वच्यमाणग्रन्थसम्बन्धनार्थमाह-' तेषां मरणानां नाम्नाम् - श्रभिधानानामनन्तरमुपदर्शितानां विभक्तिः - अर्थतो विभागो नामविभक्तिस्तां 'वक्ष्ये' अभिधास्ये, 'अथ' इत्यनन्तरमेष, श्रानुपूर्व्या -. मेणेति गाथाऽर्थः ॥ २१४ ॥
यथाप्रतिज्ञातमाहअसमयनिरंतरमवी - इसन्नियं तं भांति पंचविहं । दव्त्रे खित्ते काले, भवे य भावे य संसारे ॥ २१॥ ' समयं ' समयमाश्रित्य इदं च व्यवहितसमयाऽऽश्रयणतोऽपीति मा भूद् भ्रान्तिरत आह-निरन्तरे, न सान्तरम्, अन्तरालाऽसम्भवात् किं तदेवंविधम् ? -' अवीसंनियं ति' प्राकृतत्वाद् - श्रासमन्ताद्वीचय इव बीचयः प्रति समयमनुभूयमानाऽऽयुषोऽपराऽऽयुर्दलि कोदयात् पूर्वपूर्वाssयुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदाऽऽबीचि, ततश्चा वचीति संज्ञा सञ्जाता श्रस्मिंस्तारकाऽऽदित्यात् 'तदस्य स ञ्जातम् "तारकाऽऽदिभ्य इतच्,” (पा०५-२-४६ ) इत्यनेने -
For Private Personal Use Only
www.jainelibrary.org