________________
(११०) अभिधानराजेन्द्रः।
मरण (दा मरणाई इत्यादि) कण्ठ्या चेयम् , नवरं द्वे मरणे प्रत्याख्यानं-वर्जनं यस्मिस्तत् भक्तप्रत्याख्यानमिति । (नी. श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रम- | हारिमं ति ) यद्वसतेरेकदेशे विधीयते तत्ततः शरीणास्तेषां, ते च शाक्याऽऽदयोऽपि स्युः । यथोक्लम्-"णिग्गंथ | रस्य निर्हरणानिस्सारणानिर्दारिम, यत् पुनर्गिरिकन्द१ सक्क २ तावस ३, गेरुय ४ श्राजीव ५ पंचहा समणा।" राऽऽदौ तद् निर्हरणादनिर्दारिमम् (णियमं ति) विभक्तिइति। तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादि-1 परिणामानियमादप्रतिकर्म-शरीरप्रतिक्रियावज पादपोति निर्ग्रन्थाः-साधवस्तेषां नो नित्यं' सदा 'वर्णिते' पगममनमिति । भवति चात्र गाथा-"सीहाऽऽदिसु अभिभूतांस्तयोः प्रवर्तयितुमुपादेयफलतया नाभिहिते कीर्ति- श्रो, पायवगमणं करेह थिरचित्तो । आउम्मि बहुप्पंते, ते-नामतः संशब्दिते उपादेयधिया ( वुइयाई त्ति ) वियाणिउं नवरि गीयत्थो ॥१॥” इति । इदमस्य व्याघाव्यक्तवाचोक्ने उपादेयस्वरूपतः , पाठान्तरण-'पूजिते वा' | तवदुच्यते , निर्व्याधातं तु यत् सूत्रार्थनिष्ठित उत्सर्गतो तत्कारिपूजनतः ' प्रशस्ते 'प्रशंसिते श्लाघिते 'शंसु' द्वादश समाः(मासाः)कृतपरिकर्मा सन् काल एव करोतीति । स्तुतौ इतिवचनात् । 'अभ्यनुज्ञाते' अनुमते यथा कुरुते
तद्विधिश्वायम्ति । ( बलायमरणं ति ) बलतां-संयमानिवर्तमानानां प- “चत्तारि विचित्ताई, विगई निन्जूहियाई चत्तारि। रीषहाऽऽदिवाधितत्वात् मरण बलन्मरणम् , ( वसट्टमरणं संवच्छ्रे य दुन्नि उ, एगंतरिय च आयाम ॥१॥ ति) इन्द्रियाणां वशमधीनता मृतानां-गतानां स्निग्धदीपक- नाइविगिट्ठो य तवो, छम्मासे परिमियं च श्रआयाम । लिकावलोकनाऽऽकुलितपतङ्गाऽऽदीनामिव मरणं वशातम- अन्नेऽवि य छम्मासे, होइ विगि? तबोकम्मं ॥२॥ रणमिति । आह च-"संजमजोगविसन्ना, मरंति जे तं वासं कोडीसहियं, श्रायाम काउ प्राणुपुवीए । बलायमरणं ते । इंदियविसयवसगया, मरंति जे तं वसह संघयणादणुरूवं, पत्तो श्रद्धाइ नियमेणं ॥३॥" तु॥१॥" इति,। (एवं नियाणेत्यादि) एवमिति 'दो म
यतः
"देहम्मि असंलिहिए, सहसा धाऊहि खिजमाणेहिं । रणाई समणणं' इत्याद्यभिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदान तत्पूर्वकं मरणं निदानमरण ,
जायइ अट्टज्माण, सरीरिणो चरमकालम्मि ॥४॥"
किश्चयस्मिन् भवे वर्तते जन्तुस्तद्भवयोग्यमेवाऽऽयुर्बद्ध्वा पुनर्मियमाणस्य मरणं तद्भवमरणम् । एतच्च सङ्ख्यातायुष्कनर
"भावमवि संलिहेई, जिणप्पणीएण झाणजोगणं । तिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति । उक्नं
भूयत्थभावणाहि य, परिवहइ वोहिमूलाई ॥ ५॥ च-" मोतुं अकम्मभूमग-नरतिरिप सुरगणे य नेरहप ।
भावेइ भावियप्पा, विसेसो नवरि तम्मि कालम्मि । सेसाणं जीवाणं, तम्भवमरणं तु केसिंचि ॥१॥” इति
पयईऍ निग्गुणतं, संसारमहासमुहस्स ॥६॥ (सत्थोवाडणे त्ति) शस्त्रोण-खुरिकाऽऽदिना अवपाटनं-विदा
जम्मजरामरणजलो, अणाइम वसणसावयाइनो। रणं स्वशरीरस्य यरिंस्तच्छस्त्रावपाटनम् ॥ ५ ॥ ( कारणे
जीवाण दुक्खहेऊ, कट्टु रोदो भवसमुद्दो ॥ ७॥ पुणेत्यादि) शीलभङ्गरक्षणाऽऽदौ पाठान्तरे तु-कारणेन 'अप्र
धन्नोऽहं जेण मए, अणोरपारम्मि नवरमेयम्मि । तिकुष्टे अनिवारिते भगवता, वृक्षशाखाऽऽदावुद्धत्वाद् वि
भवसयसहस्सदुलह, लड़ सद्धम्मजाणं ति ॥८॥ हायसि-नभसि भवं वैहायसं प्राकृतत्वेन-'तु वेहाणसं' इ
एयरस पभावणं, पालिज्जंतस्स सइ पयत्तेणं । त्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिन् तत् गृध्रस्पृष्टं, यदि
जम्मऽतरे वि जीवा, पावंति न दुक्खदोगधं ॥६॥ वा-गृध्राणां भक्ष्य पृष्ठमुपलक्षणत्वादुदराऽऽदि च तद्भय
चिंतामणी अउन्यो, एस अपुवो य कप्परुक्खो त्ति । करिकरभाऽदिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्यस्मिस्त
एयं परमो मंतो, एयं परमाऽऽमयं एत्थं ॥ १०॥ त् गृध्रस्पृष्टमिति | गाथाऽत्र-“गद्धाऽऽदिभक्खणं ग-दए
एत्थं वेयावडियं, गुरुमाईणं महाऽणुभावाणं । दृमुबंधणाऽऽदिवेहासं । एते दोन्निऽवि मरणा, कारण
जैसि पभावणयं, पत्तं तह पालियं चेव ॥ ११ ॥ जाए अणुनाया ॥१॥” इति ।
तेसि नमो तेसि नमो, भावेण पुणो वि तेसि चेव नमो।
अणुवकयपरहियरया, जे एवं दिति जीवाणं ॥१२॥"इत्यादि । (५) अप्रशस्तमरणानन्तरं तत् प्रशस्तं भव्यानां भवतीति । तदाह
“संलिहिऊणऽप्पाणं, एयं पञ्चप्पिणेत्तु फलगाई। दो मरणाई समणेणं मगवया महावीरेणं सम
गुरुमाइए य सम्म, खमाविउ भावसुद्धीए ॥ १३ ॥
उववूहिऊरण सेसे, पडिबद्धे तम्मि तह विसेसणं। णाणं निग्गंथाणं णिच्च वरिणयाई० जाव अब्भ
धम्मे उज्जमियच्वं, संजोगा इह विनोगता ॥ १४ ॥ णुनायाई भवंति । तं जहा-पाओवगमणे चेव, भत्तप- अह वंदिऊण देवे, जहाविहिं सेसए य गुरुमाई। च्चक्खाणे चेव ७ । पाओवगमणे विहे परमत्ते । तं जहा- पशक्खाइत्तु तश्रो, तयंतिए सव्वमाहारं ॥ १५ ॥ णीहारिमे चेब, अणीहारिमे चेव , णियम अप्पडिक्कमे ।
समभावम्मि ठियप्पा, सम्म सिद्धतभणियमग्गेणं ।
गिरिकंदरम्मि गंतुं, पायवगमणं अह करेइ ॥ १६ ॥ मत्तपच्चक्खाणे दुबिहे पन्नत्ते । तं जहा-णीहारिमे चेव,
सव्वत्थापडिबद्धो, दंडाययमाइ ठाणमिह ठाउं । ८,पणीहारिम चेव, णियम सपडिकमेह । (मूत्र-१०२)। जावज्जीवं चिट्ठइ, निच्चेट्टो पायवसमाणो ॥ १७ ॥ (दो मरणारं इत्यादि) पादपो वृक्षस्तस्यैव छिनपतितस्योप- पढमिल्लयसंघयणे, महाणुभावा करेंति एवमिण । गमनमत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिस्तत् पादपोपगमनं पाय सुहभावच्चिय, णिच्चलपयकारणं परमं ॥१८॥ भक्त-भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव | भत्तपरिन्नाऽणसणं, चडबिहाऽऽहारचायनिष्कन्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org