________________
मरण
अभिधानराजेन्द्रः। स्यावीविसंज्ञितम्, अथवा-वीचिः-विच्छेदस्तदभावावीविः | चिन्तयन्तो नियन्ते यत्तदलता-संयमानिवर्तमानानां मतत्संक्षितम् . उभयत्र प्रक्रमान्मरण, यद्वा-संक्षितशब्दः प्रत्ये- रणं वलन्मरणं , तुर्विशेषणे , भग्नव्रतपरिणतीनां पतिकमभिसम्बध्यते, ततश्च अनुसमयसंशित-निरन्तरसंक्षितम् मामेवैतदिति विशेषयति, अन्येषां हि संथमयोगामामेवाअवीचिसंज्ञितमिति एकाथिकान्येतानि, ' तद' इत्यावीचि सम्भवात् कथं तद्विषादः ? तदभावे च तदिति । पश्चामरणं 'भणति' प्रतिपादयन्ति । पश्वविध ' पश्चप्रकारं, न वशारीमाह-इन्द्रियाणां-चक्षुरादीनां विषयाः-मनोगणधराऽऽदय इति गम्यते । अनेन च पारतन्त्र्य द्योतयति, शरूपाऽऽदय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषतदेवाऽऽह-'दव्वे त्ति' द्रव्याऽऽचीचिमरण 'खेत्त त्ति क्षेत्रा- यवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपत यत् उऽवीचिमरणं ' काले त्ति' कालाऽऽवीचिमरणं भवेय त्ति' । म्रियन्ते यत्तद्धशार्त्तमरणं , कश्चिद् द्रव्यपर्याययोरभेदादेवमु भवाऽऽयीचिमरणं च, भावे यति'भावाऽऽवीचिमरणं च.सं. च्यते. एवं पर्वत्रापि भावनीयं. तशष्ट पपामप्यध्यवसामभे. सार इत्याधारनिर्देशः,तत्रैव मरणस्य सम्भवात्, तत्र द्रव्या| दतो वैचित्र्यख्यापनाऽर्थ इति गाथार्थः ॥ २१७॥ वीचिमरणं नाम यन्नारकतिर्यग्नरामराणामुत्पत्तिसमयात्
अन्तःशल्यमरणमाहप्रभृति निजनिजाऽऽयु कर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तब नारकाऽऽदिभेदाचतुर्विधम्, एवं नारकाऽऽदिग
लज्जाइगारवेण य, बहुस्सुयमएण वाऽवि दुश्चरिश्र । तिचातुर्विध्यापेक्षया तद्विषय क्षेत्रमपि चतुर्दुव, ततस्तत्मा
जे न कहंति गुरूणं, न हु ते बाराहगा हुंति ॥२१॥ धान्यापेक्षया क्षेत्राऽऽवीचिमरणमपि चतुर्द्धव, 'काले त्ति' य. गारवपकनिवुड्डा , अइयारं जे परस्स न कहति । थाऽऽयुष्ककालो गृह्यते, न त्वद्धाकालः, तस्य देवाऽऽदिष्व
दंसणनाणचरित्ते , ससल्लमरणं हवइ तेसिं ॥२१६।। सम्भवात्. स च देवाऽऽयुष्ककालाऽऽदिभेदाच्चतुर्विधः, तत
तत्र 'लज्जया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेल स्तत्प्राधान्यापेक्षया कालाऽऽवीचिमरणमपि चतुर्विधम् एवंमारकाऽऽदिचतुर्विधभवापेक्षया भवाऽऽवीचिमरणमपि चतु
च' सातर्विरसगौरवात्मकेन,मा भून्ममाऽऽलोचनाहमाचार्यबैंव, तेषामेव च नारकाऽऽदीनां चतुर्विधमायुःक्षयलक्षणं भावं
मुपसर्पतस्तद्वन्दनाऽऽदिना तदुक्ततपोऽनुष्ठानाऽऽसेवनेन च प्राधान्यना पेक्ष्य भावाऽऽवीचिमरणमपि चतुर्दैव वाच्यमिति
ऋद्धिरससाताभावसम्भव इति , बहुश्रुतमदेन वा-बहुगाथाऽर्थः ॥ २१५ ॥
श्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति? , कथं अधुना अवधिमरणमाइ
चाहमस्मै वन्दनाऽऽदिकं दास्यामि ? अपभ्राजना हि इयं एमेव ओहिमरणं, जाणि मनो ताणि चेव मरइ पुणो । मम इत्यभिमानेन, अपिः परणे , ये गुरुकर्माणो ' न कथय'एवमेव ' यथाऽऽवीचिमरणं द्रव्यक्षेत्रकालभवभावभे
न्ति' नाऽऽलोचयन्ति,केषाम्?,-'गुरूणाम् बालोचनार्हाणादतः पञ्चविधं, तथा अवधिमरणमपीत्यर्थः । तत्स्वरूपमाह-| माचार्याऽऽदीनां, किंतद्?.'दुश्चरितं-दुरनुष्ठितम्, इति सम्ब. यानि मृतः, सम्प्रतीति शेषः, तानि चैव 'मरइ पुणो त्ति'! न्धः, 'न हु' नैव 'ते' अनन्तरमुक्तरूपा आराधयन्ति-अविकपार्षत्वात्तिइन्व्यत्ययेन मरिष्यति पुनः। किमुक्तं भवति?-अ-| लसया निष्पादयन्ति सम्यग्दर्शनाऽदीनि इत्याराधका भववधिः-मर्यादा,ततश्च यानि नारकाऽऽदिभवनिवन्धनतयाss- न्ति,ततः किमित्याह-गौरवं पङ्क इव कालुष्यहेतुतया तस्मिन् युःकर्मदलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय म- 'निबुडा'-इति प्राकृतत्वान्निमग्ना इव निमग्नाः तत्क्रोडीकृततरिष्यति तदा तद्ब्यावधिमरणः सम्भवति हि गृहीतोझि- या , लज्जामदयोरपि प्रागुपादाने यदिह गौरवस्यैवोपादातानामपि कर्मदलिकानां पुनर्ग्रहणम्, परिणामवैचित्र्याद् , नं तदस्यैवातिदुष्टताख्यापनार्थम् , ' अतिचारम् ' अपगएवं क्षेत्राऽऽदिष्वपि भावनीयम् ।
धं ये परस्य' प्राचार्याऽऽदे न कथयन्ति, किविषयम् ? , पश्चाद्धेनाऽऽत्यन्तिकमरणमाह
इत्याह-दर्शनशानचारित्रे-दर्शनशानचारित्रविषयं. तत्र दर्शएमेव माइयंतिय-मरणं न वि मरइ ताइ पुग्णो ॥२१६॥ मविषयं शङ्काऽदि.ज्ञानविषयं कालातिक्रमादि.चारित्रविष'एवमेव' अवधिमरणवदात्यन्तिकमरणमपि द्रव्याऽऽदि
य समित्यननुपालनाऽऽदि.शल्यमिव शल्य कालान्तरे ऽप्यनिभेदतः पञ्चविध,विशेषस्त्वयम-गण वि मरइ नाइ पुणो त्ति'
एफविधानं प्रत्यवन्ध्यतया, सह तेन सशल्यं, तच्च न अपिशब्दम्यैवकारार्थवाद नैव नानि द्रव्यादीनि पुनर्भियते,
मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति , . तेइनयुक्त भवति-यानि नरकाधायुष्कतया कर्मदलिकान्य. पां' गौरवपकनिमग्नानामिति गाथाद्वयार्थः ॥२१८-२१६॥ नुभूय नियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यति, एवं
अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाह-- क्षेत्रादिष्वपि वाच्य,त्रीण्यपि नाम्न्याधीच्यवध्यात्यन्तिक
एवं ससल्लमरणं, मरिऊण महब्भए दुरंताम्म । मरणानि प्रत्येकं पञ्चानां द्रष्याऽऽदीनां नारकाऽऽदिगतिभेदे- सुइरं भमंति जीवा, दीहे संसारकंतारे ।। २२० ॥ न चतुर्विधत्वाद् वितिभेदानीति गाथाऽऽर्थः ॥ २१६ ॥ एतद' उफ्नस्वरूपं सशल्यमरणं यथा भवति तथेन्युसाम्प्रतं वजन्मरणमाह---
पस्कारः , सुब्ययाहा एतेन मशल्यमरणेन । मृत्वा ' संजमजोगविसन्ना. मरति जे तंवलायमरयां तु । व्यकचा प्राणान् , के ?-जीवा इति सम्बन्धः। किम ?इंदियविसयवसगया, मरति जे तं वमट्टं तु ॥ २१७ ॥ • सुचिरं भ्रमन्ति' बहुकाल पर्यटन्ति. क्व ?--संसारः का. संयमयोगाः-संयमव्यापागस्तैम्तषु धा विषगणाः संयम- न्लार्गमवातिगहनतया संसारकान्तारः, तस्मिन्निति सगटयोगविषराणा अतिदुश्च नपश्चगामाचरितुमक्षमाः ऋतं च इः । कीशि?--महद्भयं यस्मिन् तन्महाभयं तम्मिन , तथा मोक्रमशक्नुवन्त कशिवस्माकमिवो मुक्रिस्च्यिति घि- दुःसोनान्तः पर्यन्तो गम्य नद दुरन्स तस्मिन् , तथा दी'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org