________________
(१३४५) अभियामराजेन्द्रः।
पीर स्व अपरिभोगेन 'भणिजिसस्सति प्रनिर्जीसस्य जीवप्रदे.
| भूए अणंताहिं उस्सप्पिलीमोसप्पिणीहिं विश्वंताहिं शेभ्यो परिणटितस्य रशस्य गोत्रस्य नीचैगोत्रस्य उदयेन | मगजनि नामा
| समुप्पजति नामगुत्तस्स वा कम्मस्स अक्खीखस्स अवे ममवान् प्राह्मलीकुक्षौ उत्पन्न इति योगः। तच्च नीचैगौत्र भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धम् । क
इमस्स अणिजिमस्स उदए णं, जं णं अरिहंता वा रूप०१ अधि०२क्षण । (वीरस्य अष्टाविंशतिर्भवाःमरी चकवड्डी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतशब्बेऽस्मिन्नेव भागे १५१ पृष्ठे गताः।)
कुलेसु वा तुच्छकुलेसुवा किविकुलेसु वा दरिदकुलेसुवा (८) गर्भव्युत्क्रान्तिः
भिक्खागकुलेसु वा पायाइंमु भायाइंति वा मायाइस्संति नोचवणं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा | वा कम्छिसि गम्भत्ताए बकर्मिसु वा बकमंति वा बकमिनिक्खमिति वा निक्खमिस्संति वा । अयं च णं समणे
स्संति वा, नो चेव णं जोखीजम्मणनिक्खमणणं निक्खभगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे मिमु वा निक्खमिति वा निक्खमिस्संति वा ॥२३॥ नयरे उसमदत्तस्स माहखस्स कोडालसगुत्तस्स भारि- च णं समणे भगवं महावीरे जंबुद्दीचे दीवे भारहे वासे याए देवाखंदाए माहखीए जालंधरसगुचाए कुच्छिसि | माहणकुंडग्गामे नयरे उसमदत्तस्स माणस्स कोडालसगम्मत्ताए वकते, तं जीभमेनं तीअपच्चुप्पचमणागयाणं
गुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए सकाणं देविंदाणं देवरायाणं अरिहंते भगवंते तहप्पगारे- कुञ्छिसि गम्भत्ताए वक्रते ॥ २४ ॥ तं जीभमेनं तीहिंतो अंतकुलेसु वा पंतकुलेमु वा तुच्छकुलेसु वा दरि
अपच्चुप्पभमणागयाणं सक्काणं देविंदाणं देवरायाणं (कलसु वा भिक्खागकुलेसु वा किविणकुलेहितो माह- अरिहते भगवते तहप्पगारेरितो अंतकले हितो पंतकलेपकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकूलेसु वा हितो तुच्छकलेहिंतो दरिहकलेहितो किविणकलहितो वरायन्नकुलेसु वा नायकुलेसु वा अभयरेसु वा तहप्पगारे-| सीमगकुलेहिंतो माहणकुलेहिंतो तहप्पगारेमु उग्गकुलेसु सु क्सुिद्धजाइकुलवंसेसु जाव रजसिरिं कारेमाणे पाले
| वा भोगकुलेसु वा रायन्नकुलेसु वा नायकुलेमु वा खत्तिमाणे साहरावित्तए-तं सेयं खलु मम वि समखं भगवं
यकुलेमु वा इक्खागकुलेमु वा हरिवंसकुलेसु वा अनयरे. महावीरं चरमतित्थयरं पुण्यतित्थयरनिदिदं माहणकुंड-1
सु वा तहप्पगारेसु वा विमुद्धजाइकुलवंसेसु साहरावित्तए ग्गामायो नयरामो उसमदत्तस्स माहणस्स भारियाए| ॥२५॥ देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ ख- ___ 'तं जीअमेयं' तस्मात् हेतोः जीतम्-पतत् , माचार त्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स एष इत्यर्थः, केषामित्याह-तीअप्पच्चुप्पामणागया ' खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खनिया- अतीतयसमानाऽनागतानां 'सक्काणं देविदाणं देवराया
ण' शकाणां देवेन्द्राणां देवराजानां, कोऽसौ इत्याह-यत् सीए वासिहसगुचाए कुछिसि गम्भत्ताए साहरावित्तए,।
'अरिहंते भगवते' महतो भगवतः 'तहप्पगारेहितो' जे वि य णं से तिसलाए खचियाणीए गम्भे तं पि य णं
तथाप्रकारेभ्यः 'अंतकुलहितो' अन्तकुलेभ्यः 'पंतकुलेदेवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भ- हिंनो' प्रान्तकुलेभ्यः 'तुच्छकुलेहितो' तुच्छकुलेभ्यः चाए साहरा वित्तए-ति कड्ड एवं संपेहेइ, संपेहेत्ता दरियकुलहितो' दन्द्रिकुलेभ्यः ' भिक्खागकुलेहितो . हरिणेगमेसिं पायवाणीयाहिवई देवं सहावेइ सद्दावेत्ता
भिक्षाबरकुलेभ्यः 'किषिणकुलेहितो' रुपणकुलेभ्यः 'माह
एकुलेहितो 'बाह्मणकुलेभ्यश्चावाय 'तहप्पगारेसु ' तथाएवं वयासी ॥२१।। एवं खलु देवाणुप्पिमा!न एभं भूभ,
प्रकारेषु · उग्गकुलेसु वा' उग्रकुलेषु वा 'भोगकुलेसुवा' न एमं भम्ब, न एवं भविस्सं, जंवं अरिहंता वा च- भोगकुलेषु या रायचकुलेसु वा 'गजन्यकुलेसु वा 'मायबबट्टी वापसदेवा वा वासुदेवा बा, अंतकुलेसु वा पं. कुलेसु वा 'हातकुलेषु वा 'अन्नयरसुवा' अन्यतरेषु वासलेमु वा किविसकुलेसु वा दरिदकुलेमु वा तुच्छा
'तहप्पगारेसु' तथाप्रकारेषु 'विसुद्धजाइकुलवंसेसु वा'
विशुद्ध जातिकुले यत्र रिशेषु वंशेषु 'जाव रजसिरि' लेसु वा भिक्खागकुलेसु वा मायाइंसु वा मायाइंति वा
भायाइति वा या
यावत् राम्यनिय कारेमाणे ' कुर्वत्सु 'पालेमाणे ' पालय मायाइस्संति वा, एवं खलु मरिहंता बा चकवडी वा सुच 'साहरावित्सर' मोचयितुम् इन्द्राहामेष प्राचारः बलदेवा वा वासुदेवा वा उग्गकुलेसु वा, भोगकुलेसु वा | • सेयं च मम वि' ततः श्रेयः खलु युक्तमेतन्ममापि, राइन्नकुलेमु वा नायकुलेसु वा खत्तियकुलेमु वा इस्खा
किं तदित्याह 'समण भगवं महावीर' श्रमण भगवन्तं गकुलेसु वा हरिवंसकलेसु वा अन्नयरेसु वा तहप्पगारेसु
महावीरं 'चरमतित्थयरं' चरमतीर्थकर 'पुब्बतित्थयर
निदिट्ट' पूर्वतीर्थकरैर्निर्दिष्ट माहणकुडग्गामाप्रो नयरामों' विसुद्धजाइकुलवंसेसु भायाइंसु वा मायाइति वा माया
ब्राह्मणकुण्डग्रामात् नगरात् 'उसभदत्तस्स माहणस्स' इस्संति वा ॥२२॥ अत्थि पुण एसे वि भावे लोगच्छरय-1 अपभदत्तस्य ब्राह्मणस्य भारियाए' भार्यायाः 'देवाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org