________________
वीर
( १३४४ ) अभिधानराजेन्द्रः ।
पुब्वतित्थयरनिद्दिहस्स ०जाव संपाविउकामस्स । बं दामि यं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ गए इह गति कट्टु समयं भगवं महावीरं बंदइ नमसर, वंदिता नमसिना सीहासवरंसि पुरत्थाभिमुहे सनिसने, तए सं तस्स सकस्स देविंदस्स देवरभो श्रयमेरूवे अन्भथिए चिंतिए पत्थिए मयोगए संकप्पे समुप्पजित्था ॥ १६ ॥ न खलु एयं भूयं, न भव्त्रं, न भविस्सं, जनं अरहंता वा चकबड्डी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा, आयासु वा आयाइति वा आयाइस्संति वा ॥ १७ ॥ ' नमोऽत्यु णं समणस्स भगवओो महावीरस्स ' नमोऽस्तु श्रमणस्य भगवतो महावीरस्य पुग्वतित्थयरनिद्दिट्ठस्स पूर्वतीर्थङ्करैः निर्दिष्टस्य ' जाब संपाविउकामस्स यावत् सिद्धिगतिनामकं स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीति एवं विशेषणम्, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्येकवचनान्तानि ज्ञेयानि ॥ ' वंदामि गं भगवंतं तत्थ गयं इह गए' बन्दामि श्रहं भगवन्तं तत्र गतं देवानन्दाकुक्षौ स्थितमित्यर्थः अत्र स्थितोऽहं ' पासउ मे भगवं तत्थ गए इह गयं ति कट्टु' पश्यतु मां भगवान् तत्र स्थितः इह स्थितम् इति उक्त्वा समयं भगव महावीरं ' श्रमण भगवन्तं महावीरं ' बंदर नमसह ' वन्दते नमस्यति 'वंदिता नर्मसित्ता' वन्दित्वा नमस्यित्वा' सीहासरावरंसि पुरस्वाभिमुद्दे सन्निसराणे' पूर्वाभिमुखः सिंहासने सनिवरण उपविष्ट इत्यर्थः, 'तर णं तस्स सक्क्स्स देविदस्त देवरन्नो' ततस्तस्य शक्रस्य देवेन्द्रस्य देवानां राशः ' अयमेश्ररुवे ' श्रयमेतद्रूपः 'अम्भस्थिर ' श्रात्मविषय इत्यर्थः ' चितिए ' चिन्तात्मकः 'पत्थर' प्रार्थितोऽमिलापरूपः 'मयोगए ' मनोगतो, न तु वचनेन प्रकाशितः, ईदृशः 'संकप्पे ' संकल्पो विचारः 'समुप्यज्जित्था' समुत्पन्नः ॥ १६ ॥ कोऽसौ इत्याह- 'न खलु प भू' न निश्चयेन एतद्भूतमतीतकाले ' न भव्वं न भवति पतत् वर्त्तमानकाले, ' न भविस्सं' एतत् न भविष्यति श्रागामिनि काले । किं तदित्याह-'जन्नं अरहंता वा' यत् श्रईतो बा ' चकवड्डी वा ' चक्कवर्त्तिनो वा ' बलदेवा बा ' बलदेवा वा 'वासुदेवा वा ' वासुदेवा वा अतकुलेसु वा अन्त्यकुलेषु - शत्रकुलेषु इत्यर्थः ' पंतकुलेसु वा' प्रान्तकुलेषु'अधमकुलेषु ' तुच्छकुलेसु वा ' तुच्छाः अल्पकुटुम्बाः तेषां कुलेषु वा 'दरिद्दकुले वा' दरिद्रा निर्धनास्तेषां कुलेषु वा 'किविणकुलेसु वा ' कृपणाः अदातारस्तेषां कुलेषु वा ' भिक्खागकुलेसु वा ' भिक्षाकाः - तालाचरास्तेषां कुलेषु वा ' माइणकुलेसु वा' ब्राह्मणकुलेषु वा तेषां भिक्षुकत्वात्, पतेषु ' श्रायासु वा' आगता अतीतकाले ' श्रायाइंति बा' आगच्छन्ति वर्तमानकाले ' आयाहस्संति वा ' आगमिष्यन्ति - अनागत काले, पतन भूतमित्यादि योगः । तर्हि श्रईदादयः चत्वारः केषु कुलेषु उत्पद्यन्ते इत्याहएवं खलु अरहंता वा चक्कबड्डी वा बलदेवा वा वासु
Jain Education International
,
For Private
वीर
देवा वा, उग्गकुलेसु वा भोगकुलेसु वा राइनकुलेसु वा इक्खागकुलेसु वा खतियकुलेसु वा हरिवंसकुलेसु वा अभयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा श्रायाइंति वा आयाइस्संति वा ॥ १८ ॥
'एवं वालु' एवम् अनेन प्रकारेण खलु निकाये ' अरहंता वा' अर्हन्तो वा 'चकबट्टी वा' चक्रवर्त्तिनो वा ' बलदेवा वा ' बलदेवा वा ' वासुदेवा वा वासुदेवा वा ' उग्गकुलेसु वा उम्राः श्री आदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु भोगकुलेसु वा ' भोगाः गुरुतया स्थापिताः, तेषां कुलेषु रायम्बकुलेसु वा' श्रीषमदेवेन मित्रस्थाने स्थापिताः तेषां कुलेषु 'क्लायकुलेसु वा' इचवाकाः श्री ऋषभदेववंशोद्भवाः, तेषां कुलेषु हरिवंसकुलेसु वा' तत्र 'हरि' सि पूर्वभक्वैरिनीतहरिवर्षत्रयुगलं, तस्य वंशो हरिवंशस्तत्कुलेषु अशयरेसु वा ' अन्यतरेषु वा 'तहप्पगारेसु विसुद्धजाइकुलवंसेसु ' विशुद्धे जातिकुले यत्र एवंविधेषु वंशेषु तत्र जाति : - मातृपक्षः, कुलं - पितृपक्षः, ईदृशेषु कुलेषु 'मायाइंसु वा ' आगता अतीतकाले 'श्रायाइति वा ' आगच्छन्ति वर्त्तमानकाले ' आयाइस्संति वा' आगमिष्यन्ति अनागतकाले न तु पूर्वोक्तेषु ।
"
(७) तर्हि भगवान् कथम् उत्पन्न इत्याहप्रत्थि एसे वि भावे लोगच्छेरयभूए भणताहि उस्सप्पिणी - श्रोसप्पिणीहिं विइकंताहिं समुप्पजइ ।
( सू० १६+ )
'अस्थि पुण पसे वि भाषे' अस्ति पुनः एषोऽपि भावो भषिताख्यः 'लोगच्छ्रेरयभूप' लोके श्राश्वर्यभूतः ' अंताहि उस्सप्पिणीश्रसप्पिणीहिं' अनन्तासु उत्सर्पिण्यवसर्पिणीषु 'विक्ताहिं समुप्पजर' व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यामवसर्पिण्याम् ईदृशानि दश आचर्याणि जातानि । कल्प० १ अधि० २ क्षण । ( तान्याश्चर्याणि 'अच्छे' शब्दे प्रथमभागे २०० पृष्ठे उक्तानि । )
समसे भगवं महावीरे वासी इराईदिएहिं विइकंतेहिं तेयासीइमे राईदिए वट्टमाणे गन्भाओ गन्धं साहरिए । ( सू० ८३X ) स० ८३ सम० ।
नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अजिन्नस्स उदरणं जं यं अरहंता वा चक्कवडी वा बलदेवावा, अंतकुलेसु वा पन्तकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा किविकुलेसु वा माहणकुलेसु वा श्रायाइंसु वा श्रायाईति वा आयाइस्संति वा कुच्छिसि गन्भत्ताए वक्कमिंसु वा वकमंति वा वकमिति वा ।
'नामगुत्तस्स कम्मस्स नाता गोत्रम् इति प्रसिद्धं यत्कर्म गोत्राभिधानं कर्मेत्यर्थः, तस्य किंविशिष्टस्य 'बीएस्स' ति अक्षस्य स्थिने श्रायेण 'प्रवेश्यस्त' ति अवेदितस्य रस
Personal Use Only
www.jainelibrary.org