________________
वीर
अडिया पायपीटाओ पचोरुहह पच्चोरुहइना पेरुलियरिरिडुंजणनिउणोवचित्रमिसि मिसितमणिरयणमंडिआओ पाउयाओ ओमुअर ओमुड़ता एगसाडिचं उत्तरासंगं करेइ करेत्ता अंजलिमउलि मग्गहत्थे तित्थयराभिमुहे सतऽङ्कपवई अणुगच्छद अगच्छता वामं जासुं अंचे अंचिता दाहिणं जाएं परथितलंसि साहहु तिक्खुतो बुद्ध धरणितलंस निवेसेह, निवेसिया ईर्सि पच्चुन्नमइ, पच्चुन्नमइसा कडगतुडिअर्थभिभाभो भुयायो साहर साइरिणा करपलपरिग्गहिमं दसनहं सिरसाब] मत्थर अंजलि कह एवं व्यासी
"
9
3
4
"
"
'
पुनः स किं कुर्वत्रित्याह- इमं च ' नि इमं 'केवकति सम्पूर्ण अदीव दीवं ति जम्बूदीपं 'बि उलेख 'ति विपुलेन विस्तीर्णेन ब्रोणि ति अवधिना ' आभोरमाणे श्रभोरमाणे विहरद्द ' त्ति अवलोकयन् अवलोकयन् विहरति आस्ते इति सम्बन्धः तत्थं सम भगवं महावीरं ति तत्र समये भ्रमण भगवन्तं महावीर बुद्दीचे दीवेत्ति अस्मि जम्बूद्वीपनानि द्वीपे भारदे वासेति भरतक्षेत्रे ' दादिह भरदे दि भिरते माकुंडा नगरे ब्राह्मणकुण्डग्रामनामके नगरे ' उसभदत्तस्स' ति ऋषभदत्तस्य ' माइणइस ब्रह्मणस्य किंविशिष्टस्य कोडाल सगुन ति फोडाः समाने गोत्र यस्य स तथा कोडालगोषस्येत्यर्थः, • भारिप देवादाय माहवीय चि तस्य भार्याया देवानन्दाया ब्राह्मण्याः 'जालंधरसगुत्ताए' त्ति जालन्धरसगोत्रायाः 'कुछसि गम्भत्ताए वकतं ' ति कुक्षौ गर्भतया उत्पाद पश्यति 'पासा'-दृष्ट्रा तदुचि समादि दृष्टः तुष्टः विनेन धनन्दितः पीये मीतिर्मनसि यस्य सः -- 'परमसोमणस्सिए ' परमं सौमनस्यं प्राप्तः सौमनस्यं तुष्टचित्तत्वं हरिसवसविण्यमाराहियए हर्षवशेन विसर्पमानं हृदयं यस्य सः धाराहयकयंत्रसुरहिकुसुम' ति धाराहतं यत्कदम्बस्य सुरभि कुसुमं तत् 'माल' ति रोमाञ्चितः अत एव ऊससिरोमये 'ति उच्नरोमकूपः तथा विश्वविरकमलाऽऽणणण्य' त्ति विकसितं वरं प्रधानं यत्कमलं तइन आमने मुखं नयने च यस्य स तथा प्रमोदपूरितत्वात् पनि तत्र प्रचलितानि भगवदर्शने अधिक सम्भ्रभवस्वात् कम्पितानि वरकडग' ति वराणि कटकानि कानि 'डि सि टिनाश्व यारक्षकाः, ' बहिरखा ' इति लोके ' मउडकुंडल त्ति मुकुटं कुण्डले प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा । पुनः किंवि० 'हारविरायंतवच्छे ' ति हारविराजमानं 'वच्छ ' ति हृद यं यस्य स तथा ततो विशेषणसमासः पुनः किं वि० 'पापानि मानम्यो भुम्बनकं प्रलम्बमानं यत्प्रालम्बो घोलंतभूधरे नि दोलायमानानि भूषणानि च तानि धरति यः स तथा ' ससंभ्रमेति सादरं रिचवलं सुरिंदे सीहासणाश्रो अम्भुट्टे' ति त्वरितं चपलं वेगेन सुरेन्द्र सिंहासनादभ्युत्तिष्ठति ' अम्भुट्टिन' ति श्रभ्युत्था
4
6
·
,
1
'
4
4
Jain Education International
( १३४३) अभिधानराजेन्द्रः ।
--
धीर
•
'
4
+
य यावत् ' पादपढाओ पश्चोरुहर ' सि यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते, पश्चोरुद्दित्त तस्मात्प्रत्यवतरनि सि प्रत्यवतीय व पादुके अमुञ्चति किंविशिष्टे ते वे रुति मरकते नाम नीलरत्नं परिरिजण 'ति वरि प्रधाने रिठे अञ्जननाम्नी श्यामरत्ने यने रत्नैः कृत्या निशोथिति निपुणेन शिल्पिना उपचिते पुनः किंचि० मिलिमिसिन सिदेदीप्यमानानि ' मणिरयणमंडिचाउ ' त्ति मण्यश्चन्द्रकान्ताद्यः. नानि कर्केतनादीनि तैर्मण्डिते ' पाउश्राश्रो श्रोमुश्र सिपालु मुवति मुन ति यमु च्य ' एगसाडिश्रं उत्तरासंग करेइ, करित 'त्ति एकपटमुत्तरासनं करोति तत् कृत्वा च अलमलिग् हत्येति अञ्जलिर मुकुलीत जिती अग्रदस्ती पेन स तथाभूतः तित्थवराभिमुद्दे सतद्रूपयाई अयुगहम सप्तापदानि गीयंकराभिमुखोऽनुगच्छति अयुगच्छित्त' त्ति तथा कृत्वा वामं जाएं श्रंचे ' ति यामं जानुत्पादयति, भूमी अग्नं स्थापयति चिन ति तथा संस्थाप्य दादियं जाएं धरणितलेसिति इक्षियं जानुं धरणीतले साटन निवेश्य 'निक्सो, ति वारत्रयं मुद्धा धरणितलंसि निवेसेइ ' ति मस्तकं धरणीतले निवेशयति निवेसिता तथा कृत्या ईसिं पच्चुन्नमइ 'ति ईषत् प्रत्युन्नमति, उत्तरार्धेन ऊद्धों भतीत्यर्थः प्रमित ति ऊभूय कि मिश्राश्रो भुखाया साहरहति फटकत्रुटिका का रक्षिकास्मः स्तम्भिते भुजे' साहर' सि वालपति साहरि'त्ति पालयित्वा 'करयपरिगदि दसनहं ति करत परिगृहीतं हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं ' तिरसावत्तं ' ति शिरसि मस्तके आवर्तः प्रदक्षिणभ्रमं यस्य एवंविधं मत्थर अंजलि कड ति मस्तके हत्या एवं यासि शिवमवादीत्। किं तदित्याह
ति तथा हत्या
6
"
1
6
,
•
•
For Private & Personal Use Only
.
1
नमुत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थवराखं समुद्रापुरिसुसमा पुरिससीदाणं पुरिसवरपुंडरीया पुरिसवरगंधहत्थी लोगुत्तमा लोगनाहार्य लोगहियां लोगपईवाणं लोगपओअगराणं अभय-दयाणं चक्खुदवाणं मग्गदयाणं सरणदयाणं जीबदवाणं बोहिदवाणं धम्मदयार्थ धम्मदेसवाणं घमनायगाणं धम्मसारहीणं धम्मवरचाउरंत चकवट्टी गं दीवो--ताणं - सरणं गई- पड्डा - अप्पडिहयवरनाणदंसधराणं विउमाणं जिणारां जावयाणं तिन्नायं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूर्ण सव्वदरिसीणं सिवमय लमरुअमांत मक्खयमव्त्राचाहमपुगराविचिसिद्धिगइनामधेयं ठाणं संपत्तायं नमो जि। यावं जिममयाणं ।
(६)शकः श्रवीरं नमस्करोतिनमुत्थु णं- समणस्स भगवओो महावीरस्स पुव्व
www.jainelibrary.org