________________
बीर
स्मीति जानाति, ननु संहियमाणो न जानातीति कथं युक्तं संहरणस्य असमसामायिकत्वात्, भगवतश्च विशिष्टज्ञानवस्त्रात् उच्यते-इदं वाक्यं संहरणस्य कौशसंज्ञापकं, तथा तेन संहरं कृतं यथा भगवता ज्ञानमपि अज्ञातमिवाभूत्, पीडाऽभावात् यथा कश्चिद्वदति स्वया मम पादातथा कण्टको उद्धृतो यथा मया ज्ञात एव मेति, सौस्यातिशये च सत्येवंविधो व्यपदेशः सिदान्तेऽपि दृश्यते, तथाहि - 'तहिं देवा वंतरिना वरतरुणीगीअवाइअरवेणं निष्वं सुहिअपमुइया गयं पिकालं न याणंति' इत्यादि, तथा च 'साइरिज्जमाणे वि जावर' इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् इति ममतव्यम् ।
जं रयचि णं समये भगवं महावीरे देवागंदाए माइसीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खसियाfor वासिस गुत्ताए कुच्छिसि गन्भचाए साहरिए, तं रचिणं सा देवाणंदा माहणी सयणिअंसि सुन्त जागरा मोहरमाणी मोहीरमाणी इमेयारूवे उराले० जाव उद्दसमहासुमिये तिसलाए खतिभागीए इडे पासितापडिबुद्धा, तं जहा, 'गय - '० गाहा ॥ ३१ ॥ जं रयखिं च मं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीचो तिसलाए खनिनाणीए वासिद्धसगुत्ताए कुच्छिसि गन्भत्ताए साहरिए, तं रयगि चणं सा तिसला खचित्राणी तंसि तारिसंसि वासघरंसि अभितर सचित्तकम्मे बाहिरओ मिश्रघट्टमट्ठेविचितउम्लो चिम्लियतले मणिरयणपणासि अंधयारे बहुसमसुविभतभूमिभागे पंचत्र सरतसुरईितुकपुप्फपुंजोवयारकलिए कालागुरुपत्ररकुंदुरु कतुरुकडज्यंत धूत्रमघमतगंधु जुयाभिरामे सुगंधवरगंधिए गंधबडिभूए तंसि तारिसगंसि सयणिअंसि सालिंगणबट्टिए उभओ बिम्बोभवे उभयो उन्नए मज्झेब य गंभीरे गंगापुलिवालुमाउदालसालिसए - उभवीचको मिश्रदुगुन्लपट्टपमिच्छने सुविरइभर यत्ताणे रत्तंमुखसंबुडे सुरम्मे भाईगरूयवूरनवबीअतूलतुलफासे सुगंधवरकुसुम चुभसयणोबवारकलिए, पुव्वर सावरतकालसमयंसि सुत्तजागरा श्रोfरमाबी मोहरमाणी, इमे एयारूत्रे उराले० जाव चउद्दस महामुमिले पासित्ता यं परिबुद्धा, तं जहा - " गय-वसहसीह - अभिसेय-दाम-ससि - दिययरं भयं कुंभं । पउमसर सागर - विमा-य भवस -रमणुच्चय सिहिं च ॥ १ ॥ " 'जं रयाणि च ं ' यस्यां व रात्रौ समणे भगवं महाबीरे ' भ्रमणो भगवान् महावीरः देवादा माहणीर' देवानन्दाया ब्रह्मण्याः जालंधरसगुसाप जालन्धरसगोत्रायाः कुच्छीओो ' कुक्षितः 'तिसलाप सन्ति प्राणीय' त्रिशलायाः क्षत्रियाण्याः 'बासिBe
3
Jain Education International
"
( १३४६ अभिधामराजेन्द्रः ।
"
For Private
बीर सगुत्ताए' वाशिष्ठगोत्रायाः 'कुच्छिसि गम्भत्तार साहरिए' कुक्षिविषये गर्भतया मुक्तः 'तं स्यणि च ' तस्यामेव रात्रौ 'सा देवादा माहणी' सा देवानन्दा ब्राह्मणी 'सयहिअंसि शय्यायां सुत्तजागरा ' सुप्तजागरा 'ओहीरमाणी ओोहीरमाणी' अल्पानिद्रां कुर्वती 'इमे पयारुवे उराले ' इमाम् एतदूपान् प्रशस्तान् 'जाव चउदस महासुमिणे' यावत् चतुदेश महास्वमान् 'तिसलाए खत्तिश्राणीए इडे पासिता सं पडिबुद्धा' त्रिशलाया क्षत्रियाण्या हृता इति दृष्ट्वा जागरिता 'तं जहा' तद्यथा-' गययसह ०गाहा ' 'गयवसह' इति गाथाsत्र वाच्या ॥ ३१ ॥ ' जं रर्याणि च एं' यस्यां च रात्री 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः ' देवादाप माहणीय ' देवानन्दायाः ब्राह्मण्याः ' जालंधरसगुत्ताए ' जालन्धर सगोत्रायाः ' कुच्छीओो ' कुक्षितः ' तिसलाए ' खतिखीए ' त्रिशलायाः क्षत्रियाण्याः ' बासिसगुत्तए ' वासिष्ठसगोत्रायाः 'कुच्छिसि गम्भताए साहरिए ' कुक्षौ गर्भतया मुक्तः ' तं रथं च गंं ' तस्यां रजन्यां सा तिसला खाने श्राणी ' सा त्रिसला क्षत्रियाणी 'तंसि' तस्मिन् तारिसगंसि ' तादृशे वकुमशक्यस्वरूपे महाभाग्यवतां योग्ये ' बासघरंसि ' वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे-' अभितरओ सचित्तकम्मे ' मध्ये चित्रकर्मरमणीये, पुनः किविशिष्टे -' बाहिरओ ' बाह्यभागे ' दूमिश्र ' सुधादिना धवलते घट्टे' कोमलपापाणादिना घृष्ठे, श्रत एव ' मट्टे' सुकोमले, पुनः किविशिउष्टे-' विचित्त उल्लोश्रतले ' विचित्रो विविधवित्रकलित उलोक उपरिभागो यत्र तत्तथा चिम्लिश्रतले ' देदीप्यमानतलः अधोभागो यत्र तत्तथा कर्मधारये विचित्रोलोकचिलिततले, पुनः किविशिष्टे - ' मणिरयअपणासिनंधयारे ' मणिरत्नप्रणाशितान्धकारे, पुनः किंविशिष्टे -' बहुसम ' - त्यन्तं समोऽविषमः पञ्चवर्णमणिनिबद्धत्वात् सुविभत्त सुविभक्तः विविधस्वस्तिकादिरचना मनोहरः, एवंविधो 'भूमिभागे 'भूमिगागो यत्र तस्मिन् पुनः किंविशिष्टे-' पंचवनसरससुरहिमुक्कपुप्फपुंजोवयारकलिए ' पञ्चवर्णेन सरसेन सुरभिणा ' मुक' ति इतस्ततो विक्षिप्तेन ईरशेन पुष्पपुञ्जलक्षणेन उपचारेण पूजया कलिते, पुनः किंविशिष्टे 'कालागुरु' कृष्णागुरु प्रसिद्धं ' पवरकुन्दुरुक्क ' विशिष्टं चीडाभिधानं गन्धद्रव्यविशेषः 'तुरुक्क ' तुरुष्कं सिहकाभिघानं सुगन्धद्रव्ये 'उज्यंतधूव दह्यमानो धूपो दशाङ्गादिरनेक सुगन्धद्रव्यसंयोगसमुद्धृतः, एतेषां वस्तूनां सम्बन्धि यः । मघमघंत ' मघमघायमानोऽतिशयेन गन्धवान् 'गंधुद्धमाभिरामे' उद्धतः प्रकटीभूतः, एवंविधो गन्धस्तेनाभिरामे, पुनः किंविशिष्ऐ-'सुगंधबरगन्धिर' सुगन्धाः सुरभयो ये वरगन्धाः प्रधानचूर्णानि तेषां गन्धो यत्र तथा तस्मिन्, पुनः किंविशिष्टे - गंधवट्टिभूए ' गन्धवर्तिर्गन्धद्रव्यगुटिका तत्सशेऽतिसुगन्धे इत्यर्थः, एतादृशे बालभवने, अथ तंसि' तस्मिन् 'तारिसगंसि' तादृशे वक्तुम् अशक्यस्वरूपे महाभाग्यवतां योग्ये ' सयणिज्वंसि' शयनीये, पल्यङ्के इत्यर्थः इदं विशेष्यम्, किंविशिष्टे - ' सालिंगणबडिए ' सालिङ्गनवर्त्तिके आलिङ्गनवर्तिका नाम - शरीरप्रमाणं दीSureshपधानं तथा सहिते, पुनः किंविशिष्टे – उभयो '
•
"
,
Personal Use Only
www.jainelibrary.org