________________
विहुणण अभिधानराजेन्द्रः।
वीइवयण विहणण-विधुनन-न०। वीजनके, पृ०४ उ०। दशा। सूत्र मज्झेणं वीइवइजा?,णो तिणडे समढे।समिडीए णं भंते! दवे विहणिय-विधूय--अव्य० । कल्पयित्वेत्यर्थे, सूत्र.१ श्रु० २ समिड्डियस्स देवस्स मज्झं मझेणं वीइवएजा?, यो ति
प्र.१ उ.। अपनीयेत्यथै, सूत्र०२२०६०। प्राचा० ।। पट्टे समढे, पमत्तं पुण वीवएजा, सेणं भंते ! किं विविश्वस्येत्यर्थे, स्था०३ ठा० ३ उ० । सूत्र।
| मोहित्ता पभू अविमोहित्ता प्रभू?, गोयमा! विमोहेत्ता पभू विहय-विधत--त्रि०। प्रकम्पिते, श्राव.२० विविधमने
नो अविमोहेत्ता पभू । से भंते ! किं पुचि विमोहेत्ता पच्छा काकारं धूमपनीतम् । श्रावा. १ श्रु० ३ ० ३ उ०। । वीइवएजा, पुचि नीइवएत्ता पच्छा विमोहेजा?, गोयमा। विद्यकप्प-विधतकन्य--त्रि०। विधूतः कल्प आचारोयस्या
पुचि विमोहेत्ता पच्छा वीइवएज्जा, णो पुष्विं वीइवइत्ता ऽसौ विधूतकल्पः। अपनीताचारे,प्राचा०१ श्रु०३ १०३ उ०। पच्छा विमोहेजा। महिडीए णं भंते ! देवे अप्पड्डियस्स विहर-विधर-न० । इष्टजनवियोगे. शा०१७०२ अ० आव०। देवस्स मज्झं मझेणं वीइवएज्जा ?, हंता वौइवएजा, से विहण-विहीन-त्रि० । रहिते, नि०।
शं मंते ! किं विमोहित्ता पभ अविमोहेतापभू, गोयमा! विहेज-विधेय-त्रि० । विधिविषये, सूत्र. १ श्रु०१३ ०। विमोहता विपभूअविमोहेत्ता विपभू, से भंते! किं पुब्बिं विहेजया--विधेयता-स्त्री० । विषयताविशेषे, प्रति०। विमाहेत्ता पच्छा वीइवइजा पुब्बिं वीइवइत्ता पच्छा विद्वेत-विहेटयत-त्रि० । विशेषण हिंसति, उत्त० १२१०।। विमोहेस.', गोयमा! पुब्बि वा विमोहेत्ता पच्छा वीइवइजा बिदब--विहेठक-त्रि०। विविधमनेकप्रकार,हेडको-बाधकः । पुट्विं वावीइवएत्ता पच्छा विमोहेजा। अप्पिडिए णं भते! शसस्थानीये अभिचारमन्त्रे, “षदशतानि नियुश्यन्ते, प- असुरकुमारे महड्डियस्स असुरकुमारस्स मज्झ मज्झेणं शूनां मध्यमे ऽहनि । अश्वमेधस्थ बचना-मन्यूनानि पशुभि- चीइवएजा? यो इणद्वे समडे, एवं असुरकुमारेऽधि तिन्नि त्रिभिः ॥१॥" इत्यादि । सूत्र०१ श्रु०८ ०।
आलावगा भाणियव्या, जहा ओहिएणं देवेणं भखिया, विहेलय-विभेलक-पुं० । ग्रामाकामे प्रतिमास्थितस्य वीर-|
एवं० जाव थनियकुमाराणं, वाणमंतरजे इसियवमासिए णं जिनेन्द्रस्य पूजके स्वनामरुपाते यक्ष, पाचू०११०। ।
एवं चत्र ॥ अप्पड्डिए णं भंते! देवे महिड्डियाए देवीए मझ विहोड-डि-धा० । आघाते , “ तडेराहोड-विहोडौ" |
मज्झेणं वीइवरजा?, णो इणद्वे समढे । समट्टिए णं भ॥८।४।२७ ॥ इति तडेः ण्यन्तस्य विहोडादेशः । विहो
ते ! देवे समिड्डियाए देवीए मझ मज्झणं वीइवएजा, डयति । ताडयति । प्रा० । जुगुप्सनीये, १.१ उ०२ प्रक० ।
एवं तहेव देवेण य देवीण य दंडओ भाणियव्यो० जावी-देशी-विधुर-तत्कालयोः, दे० ना०७ वर्ग ६३ गाथा।
व वेमाणियाए । अप्पड्डिया णं भंते ! देवी महड्डियस्स बीड-वीचि-स्त्री० । महाकल्लोले, औ० भ० । पाइना ऊमौं,
देवस्स मज्झ मज्झेणं एवं एमो वि तइओ दंडओ भाआव०४ अ० । स्था० । हस्व कल्लोले, विविक्तत्वे, विवेचनाद्विविक्तस्वभावाद् वीविः । अाकाशे, भ० २० श०२ उ०।।
खियब्धो० जाव महड्डिया वेमाणिणी अप्पड्रियस्स वेवीइंगाल-वीताङ्गार-न। वीतो-गतोऽङ्गागे रागो यस्मात्तद् |
माणियस्स मज्झमझेणं वीइबएजा ?, हंता वीइवएजा । बीताकारम् । अङ्गाराख्यग्रासैषणादोषरहिते भिक्षाभेदे ,
अप्पड्डिया णं भंते! देवी महिड्रियाए देवीए मझमभ०७ श०१ उ०।
ज्झेणं वीइवएजा?, णो इणद्वे समढे, एवं समडिया वीइकंत-व्यतिक्रान्त-त्रि० । उल्लङ्कितवति, भ० १० श०३ उ० देवी समड्डियाए देवीए, तहेव महड्डिया वि देवी अप्पड़िवीइकमइत्ता--व्यतिक्रमय्य-अव्यानीत्वेत्यर्थे,भ०७०१ उ०। याए देवीए तहेब, एवं एकेके तिनि तित्रि आलाववीइपंथ--वीचिपथिन-पुं० । कषायवतो मार्गे, भ०१० श. २ गा भाणियबा० जाव महड्डिया णं भंते ! वेमाणिणी उ० । (अस्य व्याख्या 'अणगार ' शब्दे प्रथमभागे २७२ | अप्पड्डियाए वेमाणिणीए मज्झ मज्झेणं वीइवएजा ?, पृष्ठे गता।)
हंता बीइवएज्जा, सा भंते ! कि विमोहित्ता पभू तहेव. वीइधूम-वीतिधम-नाद्वेषरूपदोषरहिते, भ०७ श.१०। जाब पुचि वा वीइबइत्ता पच्छा विमोहेजा एए चवीइभय-वीतिभय-न। सिन्धुसौवीरेषु उदायननृपपालित त्तारि दंडगा ।। (सू०४०१) भ०१० श. ३ उ० । नगरे, भ०१३ श०६ उ० । श्रा० चू० । श्राव० । नि० चू। देवे णं भंते ! महाकाए महासरीरे अणगारस्स भाविवीइवहत्ता-व्यतिव्रज्य-अव्य० । व्यतिक्रम्येत्यर्थे, भ० ३ श० | यप्पणो मज्झ मज्झेणं वीइवरजा , गोयमा ! अत्थे७ उ०।
गइए वीइवएजा अत्थेगतिए नो वीइवएजा, से केबढे. वीइवयण-व्यतिव्रजन--न । व्यतिक्रमे, उल्लाने, भ०।
णं भते! एवं वुच्चइ अत्थेगतिए वीहवएजा अत्थेगतिए अप्पड्डीए णं भंते ! देवे से महड्डियस्स देवस्स मज्झ | नो वीइवएजा ?, गोयमा! दुविहा देवा पम्पत्ता । तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org