________________
(१३२१) अभिधानराजेन्द्रः।
विहिसेस एकार्थी:--
विहिया-विहिता-स्त्री०। "वृद्धयाधर्थमसङ्गस्य, भ्रमरोपमयाs अणुपुच्ची पडिवाडी, कमो यनामो ठिई य मजाया। टतः। गृहिदेहोपकाराय , विहितेति शुभाशयात् ॥१॥" होइ विहासं च तहा, विहीऍ एगडिया हुंति ॥ इत्युक्तलक्षणे भिक्षाभेदे, ध०१ अधिक। मानुपूर्वी परिपाटी क्रमः न्यायः स्थितिः मर्यादा विधान- विहियाऽणुहास-विहिताऽनुष्ठान-न०। विहितमाप्तागमे विमेकार्थिकानि विधेरेतानि । ०१ उ०१ प्रक०।
धेयनयाऽनुमतं यवनुष्ठानं क्रिया तविहितानुष्ठानम् । पश्चा विहिंस-विहिस्य-त्रि० । विहिंस्यन्त इति विहिंस्याः। विधा. ६विव० । दीक्षादीक्षितसमाचाररूपसद्वत्ते, पश्चा०२ विवा त्येषु. प्रश्न०२ श्राश्रद्वार ।
आगमोक्नक्रियायाम् , पञ्चा०१६ विव० । उचितक्रियायाम् , विहिसण-विहिंसन-न० । विविधव्यापादने, प्रश्न १ श्रा- पञ्चा०१८ विव०। । अ० द्वार।
विहियाऽणुहाणपर-विहिताऽनुष्ठानपर-त्रि०। प्रागमोक्तकिविहिंसमाण-विहिंसत्-त्रि० । विविधैरुपायैर्हिसति , प्राचा० यानिष्ठे पश्चा०१४ विव०। १ श्रु०५०५ उ०।
विहिवाय-विधिवाद-पुं० अग्निहोत्रं जुहुयात्स्वर्गकामः'इत्याविहिंसा-विहिंसा-खी। विविधैरुपायैहिंसायाम्, प्राचा०१ विके चोदनावाक्ये, प्रा० म०१०। श्रु०५ १०४ उ० । जन्तुघातादौ, अनु। विधाते, प्रश्न १ विहिसार-विधिसार-पु० । विधिप्रधान; ध०र०। श्राश्रद्वार।
विहिसारं चिय सेवइ, सद्धालू सत्तिमं अणुवाणं । विहिंसिय-विहिंसित--त्रि० । हिंसां प्राप्तं हिंसितम् , विरूपं हिं
दन्वाइदोसनिहो, विपक्खवायं वह तम्मि || ६१ ॥ सितं विहिंसितम् । असम्यनिर्जीवीकृते, सूत्र०२७०१० विधिसारं-विधिप्रधान सेवते-अनुतिष्ठति श्रद्धालुः-श्रद्धा विहिकरण--विधिकरण-न०। प्रागमोत्तीर्णविधिविधाने, जी० गुणवान् शक्तिमान्-सामध्योपेतः सन्ननुष्ठान-प्रत्युपेक्षणेष१प्रति
णादिकं श्रद्धालुत्वस्यान्यथानुपपत्तेः, यदि पुनः-शक्तिमान विहिकारग-विधिकारक-त्रि० । सूत्राशासम्पादके, पं० २० १
स्यात् ततः का वार्तेत्याह?-द्रव्याण्याहारादीनि आदिश
ब्दात्-क्षेत्रकालभावाः परिगृह्यन्ते, तेषां दोषः--प्रतिकूलता द्वार।
तेन निहतोऽपि-गाढपीडितोऽपि पक्षपातं भावप्रतिबन्ध विहिगहिय-विधिगृहीत-त्रि०। अलुब्धेनोद्गमिते, लोभ
वहति-धारयति,तस्मिन्नेव-विध्यनुष्ठान एव साधारणत्वाराहित्येनोद्गगमादिदोषदुष्टे, श्राव०६०।
द्वाक्यस्येति । ध००३ अधि०२ लक्ष। विहिणाह-विधिनाथ--पुं०। कोटाद्वारतीथै पार्श्वप्रतिमायाम् , |
विहिसाराऽसट्टाण-विधिसाराऽनुष्ठान-न० प्रवचनकुशलभेती०४३ कल्प।
दे,ध०र०॥ विहिपडिसेहजुय-विधिप्रतिषेधयत-त्रि० । वनस्पत्यादिहि
सम्प्रति विधिसारानुष्ठानमिति पञ्चमं भेदं प्रकटसादिष्वासेवापरिहारान्यिते, पञ्चा० ११ विव०।
यन् गाथापूर्वाश्माहविहिपडिसेहाऽणुग-विधिप्रतिषेधाऽनुग--न० । विधिश्च प्रतिपेधश्च तावनुगच्छति यत्तत् विधिप्रतिषेधानुगम् । रुचिनिर
वहइ सइ पक्खवायं,विहिसारे सव्वधम्मणद्वाणे (५४x) पेक्षतया शास्त्रानुसारेण क्रियासु प्रवर्तने, दर्श० ३ तत्व। ।
वहति-धत्ते सदा पक्षपातं-बहुमानं विधिसारे--विविहिपवा-विधिप्रपा-स्त्री०। स्वनामख्याते प्रकरणप्रन्थे, अष्ट
धानप्रधाने सर्वधर्मानुष्ठाने-देवगुरुवन्दनादौ, इनमुक्तं भव
ति-विधिकारिणमन्य बहु मन्यते स्वयमपि सामग्रीसमावे १६ अष्ट।
यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्तते, सामध्यभावे पुनविहिपारण-विधिपारण-न० । प्रत्याख्यानस्पर्शनादिविधान
विध्याराधनमनोरथान मुश्चत्येवमप्यसावाराधकः स्याद् छयुक्त भोजने, पञ्चा०१६ विव०।
प्रसेनष्ठिवत्। ध००२ अधिक। (तत्कथा 'बंभसेण' विहिपुब्ब-विधिपूर्व-न० । अविधिपरिहारेण (पो० ६ विव०) शब्दे पश्चमभागे गता।) शास्त्रोक्तविधानपुरःसरे, पो० १२ विव०।
विहिसाहण-विधिसाधन-नाअनुष्ठानप्रकाशने,पशा रविवा विहिप्पभोग-विधिप्रयोग-पुं०। दुनिर्मित्तप्रणिधानविधानप्र-विहिसुवण-विधिस्वपन-नाजिनार्चनबन्दनविशेषप्रत्यास्यायुक्ती, पञ्चा० १२ विव०।
| नकरणादिविधिना शयनक्रियायाम् , पश्चा०१ विष०। विहित-विधिभुक्त-न । एषणीयं गृहीत्वा पश्चान्मएडल्यां | विहिमेवणा-विधिसेवना-स्त्री० । नीत्यनुपालनायाम् , पश्चा
कृतप्रतरगच्छे सिंहवादितेन विधिना वा भुक्ने, आव०६०।। ८विव०। विहिय-विहित-त्रि०। आचरिते, संथा। चेष्टिते, शा० १ विहिसेवा-विधिसेवा-स्त्री०। आगमाभिमतम्यायसेवायाम्, थु०१०। अनुष्ठाने, नपुं० श्राव०३० । पिञ्जिते, दे० “विधिसेषा दानादौ" विधिसेवा-भागमाभिमतन्यायसेना०७ वर्ग ६४ गाथा।
| वा । पो०५ विव०।। विहियतव-विहिततपम्-त्रि० । विहितं दत्तं गुरुभिस्तपोरूपं विहिसेस-विधिशेष-पुं०। विहितानुष्ठानस्य उक्नापेक्षयाऽनुप्रायश्चित्तं यस्येति । गुरुदनतपोऽनुष्ठातरि, जीत०। । के शेष, पनागर विव० ।
३३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org