________________
बिहार
पात्र वान्विपति सति ग्रामादी भवेत् पथि विराधना द्वि विधा - श्रात्मविराधना, संयमविराधना च । पथि स्तेनाश्च द्विप्रकारा भवन्ति – उपधिस्तेनाः, शरीरस्तेनाथ । लच्येऽपि कृच्छ्रात्पत्रके तत् परिकर्मयतः तद्व्यापारे लग्नस्य सूत्रार्थपरिद्वातिः । श्रध० (प्रलम्बार्थ विहारः ''प मभांग ७१२ पृष्ठे गतः । ) अध्वद्वारे, बृ० १ उ० ३ प्रक० । नि० चू० | स्वाध्यायार्थं कन्दरोद्यानादौ गमने जीत० । बौद्धायश्रये प्रश्न० १ ० द्वार । (दुर्भिक्षादौ रात्रिभोजनस्य कपनीयता 'राइभोयण' शब्देऽस्मिन्नेव भागे ५१६ पृष्ठे उक्ला । ) चरिकाप्रविस्य भिक्षोर्विहारः 'बरियापविट्ठ' शब्दे तृतीयभागे १९५५ पृष्ठे गतः । ) ( गणादपक्रम्य परपाखण्ड प्रतिमामुपसम्पद्यते विरेदिति उपसंपया शब्दे द्वितीयभागे २००५ पृष्ठ उक्तम् | ) ( एकाकी एकया स्त्रिया सह न विहरत् इति 'इत्थी' शब्दे द्वितीयभागे ६१४ पृष्ठे गतम् ।) (जिनकल्पिक - स्य बिहारः 'धमिरकरण मे वतुर्थभागे २३ पृष्ठे गतम्) · शिष्यस्कन्धचढिनविहारवर्णकः 'संधचढियविहार' शब्द तृतीयभागे ७०१ पृष्ठे गतः । ) ( एकाकिविहारप्रतिमा 'गल्ल विहार' शब्दे तृतीयभागे २० पृष्ठे उक्ला । ( वीरजिनेन्द्रस्य बिहारः 'वीर' शब्दे वक्ष्यते । ) (द्वे वर्षारात्रे नैकत्र वसेत्, विहारकालमाने च विवित्तनरिया शब्देऽस्मिन्नेव भागे १२४८] गतम्) ( नदीसन्तरणम् राईसतार शब्दे चतुर्थभागे १७३८ पृष्ठे उक्तम् । )
4
अधिकारसूत्री
( १ ) विहारनिक्षेपः ।
(२) गीतार्थनिश्रया बिहारः ।
(१०) की (११)
6
(३) श्रात्मविराधनादिद्वारगाथा |
(४) विहारकल्पिकः ।
(५) गीतार्थानां तत्रिधितानां या बिहारः ।
(६)
गीतार्थस्य स्वच्छन्दाकिनो बिहारनिषेधः । ( ७ ) आचार्यस्योपाध्यायस्यैकाकिनो विहारो न कल्पते । ( = ) जघन्यतः पञ्चकसप्तकाभ्यां हीनतायां प्रायश्चित्तम् । (६) व्याकुलनायां बिहारः ।
योग्यत्र गमनमुचितम् ? |
तेषां निरूपणम् ।
( १३२८ ) अभिधानरजिन्द्रः ।
(१२)
विहरेत् ।
( २३ ) बिहारे आवाधादीनि स्थानानि । ( १४ ) सामान्येन मङ्गीकृत्य विधिः ।
(१४) प्रथमानुपाविहारे प्रायश्चित्तम् ।
(६)
पिहरेत्।
(१७) हेममयोविहारः । (१८) बिहारः । (१६) मासकल्पादन्ये ऽपि विहाराः ।
२०) मार्गयतनामधिकृत्य विहरेत् । (२१) यत्राऽन्तरा ग्रामे चौरास्तत्र न विहरेत् । (२२) बराजकादिग्रामेषु नरेन् (२३) मार्गे प्रादिके विहारविधिः
Jain Education International
(२४) प्रातिपधिद्वाय विहारविधिः । २५) निदर्शयेत्। (२६) वार्यादिना सह गच्छतः साधविधिः । (२७) बिहारक्षेत्रस्य पूर्वोत्तरदिग्मानम् ।
(२) भगवता कुत्र (५१) इदं खूषं निरूपितम् । (२१) क्षेत्र विहारकारणम् ।
(३०) निन्यानां वा निधीनां वा रात्री विकाले या विहारनिषेधः ।
(३१) विहारे उपकरणत्यागे प्रायश्चित्तम् । (३२) किं पुनः साथै प्रत्युपेक्षणीयम् । ( ३३ ) अध्वानं प्रतीत्य भङ्गाः ।
(३४) रात्री विकाले वा एकाकिनो बिहारनिषेधः । (३५) एकाकिनां यतनाप्रतिपादनम् । ( ३६ ) निध्या राचिविहारः । (३७) विहारभूमिविषयः ।
विहारकप्प-विहारकल्प पुं० विहरणं विहारो वर्त्तनं तस्य व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थऽसौ बिहारकल्पः । पा० उत्कालिक नं० विहारगमण- बिहारगमन-१० विदर कांडन विहारस्तेन गमनम् । उद्यानादौ क्रीडया गमने, सूत्र० १ श्रु०३ श्र० २ उ० । विहारघरय - विहारगृहक- न० | स्वनामख्याते उद्याने, यत्र वा सुपूज्यो जिना निष्क्रान्तः । श्रा० म० १ ० विहारचरिआ - विहारचर्या - स्त्री० । विहाररूपायां साधुचर्यायाम्, दश० २ ० । ( ' विवित्तचरिया' शब्देऽस्मिन्नेव भागे विस्तरतां वर्णितया । )
बिहारजना - विहारयात्रा श्री उद्यानक्रीडायाम्, 'विहारजन्तं निजी मेडिकुंडिसि बेह' उन० २०० । विहारभूमि - बिहारभूमि श्री स्वाध्यायभूमी, प्राचा० २
"
"
1
श्रू० १ ० १ ० १ उ० । बृ० । नि० चू० । भिक्षानिमित्तभ्रमणभूमी ०४३० जनखगमने बिहारी जिनसदमनीति ' वचनात् । कल्प० ३ अधि० ६ क्षण । विहारवत्तिया - विहारप्रतिज्ञा स्त्री० । विहरिष्यामीति गमनप्रतिज्ञायाम्, श्राचा० २ श्रु० १ चू० ३ ० १ ३० । विहारि (न्) - विहारिन् - त्रि० । विहरतीत्येवंशीलो बिहारी । ध० ३ अधि० । विहरणशीले, आचा० १ ० ५ ० ४ उ० । बिहावरी - विभावरी-श्री० रात्री पाइ० ना० । विहावसु-विभावसु-पुं० । अग्नौ पाइ० ना० । विहि-श्री० विधि-पुं० विधानं विधिः प्रकारे, आव०६ प्र० ज्ञा० । दश० । भेदे, व्य० ५ उ० । उपा० । सम्यग्ज्ञानदर्शनयो यौगपद्येमातौ, सूत्र० १ ० ११ अ० उपोद्घाते, आव० १ अ० । प्ररूपणे, श्रा० म० १ श्र० । अनुष्ठाने, प्रश्न० ३ श्राश्र० द्वार । विधाने, सम्यक्करणे, पञ्चा० ५ विव० । ध० । अनुज्ञायाम्, श्राव० ४ ० । न्यायः स्थितिर्मर्यादा विधानमित्येकार्थाः । श्राचारे, व्य० ७ उ० । श्र० म० । विस्तरे रचनायाम्, नि० चू १ उ० । सर्वकौशले, श्रा० म०२ श्र० । प्रतिपतिक्रमे पञ्चा २० शाखाये - स्कारकमयोगानी डा० २४ अ० अस्तित्वादिभावे, नयो० । विधिमभिदधति "विधिः सदेश" इति । सदसदेशात्मनो वस्तुनो योऽयं सवंशो भावरूपः स विधिरित्यभिधीयते । रत्वा० ३ परि० । विचारे, संस्म० ३ काण्ड । माल्याद्याः स्त्रियाम् " || ८ । १ । ३५ ॥ इति स्त्रीत्वम्- विही । प्रा०
For Private & Personal Use Only
विहि
3
-
www.jainelibrary.org