________________
विहार
गुप्ते गुप्तद्वारे दुर्जनवर्जे दुःशीलजनरहिते गृहे स्वाध्यायकरपार्थ गन्तव्यं तच गृहं यदि निवेशनस्य पाटकस्याभ्यन्तरयति भवति । अथ निवेशनान्तने प्राप्यते ततोऽन्यस्मिन्नपि पाटके यः संयतीनां पित्रादिरशङ्कनीयः सम्बन्धी यो या शय्यातरस्य निजसुदादयो वा संही आयको मातापित्स मानस्तस्य गृहे गन्तव्यम् । एतच्च द्वितीय पदमागाढे संविग्नाया श्रर्थिकाया मन्तव्यम्, किमुक्तं भवति व्याख्याप्रज्ञप्तिप्रभृतिश्रु तमागादयोग काविदायिका प्रतिपन्ना सा च यदि संविग्रा हास्यादिवर्जिता ततस्तस्या श्रात्मतृतीया आमचतुर्थया धरमपञ्चमया वा पूर्वोक्रगुणोपेतं गृहं गत्वा स्वाध्यायः कर्त्तुं कल्पते ।
( १३२७ ) अभिधानराजेन्द्रः ।
पडिवनिकुसलमञ्जा, सज्झायज्झाणकरण उज्जुत्ता । मोनूय अम्मरहितं अजाय कप्पती गंतुं ॥ १०८॥ प्रतिपत्तिः- उत्तरप्रदानं तत्र कुशला निपुणा या काचिदार्या सा तस्याः समर्पणीया, तथा या श्रगाढे योगं प्रतिपन्ना सा स्वाध्यायस्य यद् ध्यानमेकाग्रतया करणं त
शे उद्युक्ता भवेत्, ' मोसूल अव्भरहियं ' ति येषु कुलेषु यथाभङ्गकादिषु संपतीनामागमनमभ्यर्हितं गौरवा तानि मुक्त्वा अन्यत्र कुले श्रार्यकाणां न कल्पते गन्तुम् । एवंविधकुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपतिः प्रश्नयेत् किमर्थं भवत्य इद्दाऽऽगताः ?, ततः प्रतिपत्ति कुशलया वक्तव्यम्
सम्झाइयं न त्थि उवस्सए म्हं,
आगादयोगं च इमा पदचा तरेण सो भद्दमिदं च तुज्भं,
"
संभावणिजा उण अमहा ते ।। १०६० ॥ हे आयक! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यायकं नास्ति, इयं संयती आगाढयोगं प्रवृत्ता वर्त्तते, 'तरेण ति शय्यातरेण सह युष्माकमिदमीदृशं सकलजनप्रतीतं सौहार्द तन्मत्वा वयमत्र समागताः श्रतो नान्यथा त्वया वयं सम्भावनीयाः ।
अपि चखुद्द जो णत्थि ण याऽवि दुरे,
पच्छपभूमी य इहं पकामा ।
केहि लोग समेतं,
सहायसीले जोजमा से ।। १०६१ ।। मुझे जमी लोक इद नास्ति न वेदं युष्मद्गृहं दूरे अस्मत्प्रतिश्रयाद्दूरवर्ति भूमि प्रकामा विस्तृता, अस्माकं स्वाध्यायो निर्व्याघातं निर्वहति । किंचयुष्माकं लोकस्य च वृत्तं प्रतीतमेतत् यथा-' ' अस्माकं स्वाध्यायशीलानां गाढतर उद्यमः -प्रयत्नो भवति । वृ० १३० ३ प्रक० ।
इदानीं मार्गद्वारं प्रतिपादयग्राह नियुक्रिकार:पंथं तु वच्चमाणं, जुगंतरं चक्खुणा व पडिलेहा | अदूरचक्खुपाए मुहुमतिरिच्छग्गएँ न पेहे || ३२५||
Jain Education International
बिहार
पथि व्रजन् युगान्तरे चतुर्दश्मा तन्मात्रान्तरं चपा प्रत्युपेक्षेत किं कारणम् १ यतोऽतिदूरयःपाने - ति सूक्ष्मतिमतान् प्राणिनः न पेहेन पश्यति दूरे दूरतरे प्रहितत्वावसुः ।
चासन्ननिरोहे, दुक्खं दडुं पि पायसंहरणं ।
"
छायविओरमणं सरीर तह भवपाखे य ॥ ३२६ ॥ अत्यास निरोधं करोति तदाऽपि प्राणिनां दुःखेन पादसंहरणं पादं प्राणिनि निपतन्तं धारयतीत्यर्थः, अतिसन्निकृष्टत्वाच्चसुपः 'एकापविओोरमण' ति पटकाया नां विराधनं भवति शरीरविराधनां तथा भक्तपानविराधनां करोतीति ।
इदानीमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाह
भाष्यकारः-
उडुमुह करतो, क्वतो त्रियक्खमाणो य । बायरकाए वहए, तसेतरे संजमे दोसा ।। १८८ ॥
·
ऊर्द्धमुखो व्रजन् कथासु च रक्तः– सक्तः श्रययकतोचि पृष्ठतोऽभिमुखं निरूपयन् विमति विविधं सर्वासु दिचु पश्यन् स एवंविधो बादरकायानपि व्यापादयेत् तरां पृथिव्यादीन् स्थापरकायान् ततश्च संयमे संयमविषया पंते दोषा भवन्तीति ।
"
"
6
हदानी शरीरविराधनां प्रतिपादयन्नाहनिरवेक्खों पर्थतो, आवडिओ खाकंटसिमेसु । पंचह इंदिया, अन्नतरं सो विराहेजा ।। १८६ ॥ निरपेक्ष मजन प्रपतितः सन् स्वाकट विषमेषु विषमम् उन्नतं तेष्यापतितः पञ्चानामिन्द्रियाणां चक्षुरादीनामन्यतरत् स विराधयेत् ।
इदानीं ' भत्तपाणे य' त्ति अवयवं व्याख्यानयन्नाहभत्ते वा पाणे वा, ऑवडियपडियस्स भिन्नपाए वा । कायविरम, उड्डाहो अप्पयो हाथी १६० आपाततवासी पतिपतिपतितः तस्य लाभानि ने भन्ने वा पात्रके सति भक्ने वा प्रोज्झिने पानके वा ततः प कायव्युपरमं भवति, उड्डाहश्च भवति श्रात्मनश्व हानि: क्षुधाबाधनं भवति, ततः पुनः षट्कायव्युपरमणमुडाहश्च । दहि घय तकं पयमं-बिलं व सत्थं तसेतराण भव । खद्धम्मिय जणवाओ, बहुफोडे जं च परिहाणी ।१३१। तानि तानि कदाचिभितपः कानि भव न्ति, ततश्च तान शस्त्रम् केषां ? - त्रसानामितरेषां च पृथिव्या दीनां भवेत् 'सम्मिति प्र तत्र भने लोकेन सति जनापवादो भवति, उड़ाहः-यदुत 'बहुफोडे' ति बहुभक्षका एत इति, या चाऽऽत्मपरितापनिकादिका परिहा सा च भवति ।
तथा पात्रविराधनायां याचनादोषान्प्रदर्शनिकुं
For Private & Personal Use Only
क्लिकारःपतं च मग्गमाणे, इवेज पंथे विरा
दुविहाय भवे तेगा, परिकम्मे सुर ३२७॥
www.jainelibrary.org