________________
विहार
विहार
अभिधानराजेन्द्रः। जना-सट्टना-कर्तव्या । प्रतिहारि च द्वारमूले स्वपिति, म येयं प्रतिप्राणि स्वसंवेदनप्रत्यक्षा बुद्धिः सा प्रायः स्वं-स्वध्ये सर्वमध्यवर्तिनी प्रवर्तिनी भवति ।
कीयं यत्कार्य हिताऽहितप्रवृत्तिरूपं निवृत्तिरूपं वा तद्ग्रनिक्खमणपिडियाणं, अग्गद्दारे य होइ पडिहारी।
हणे तत्परिच्छदे अलसा-जडा, परार्थेषु तु-परप्रयोजनषु
जागरूका-जागरणशीलाः । अत एव तद्दोषमिह-जीवलोदारे पवित्तिणीसा-रणा य फिडिताण जयणाए।१०८०
के कर्ता-आत्मीयकार्यसाधको जनः पातुर-उत्सुकः सन् रात्रौ विचारभूमौ निष्क्रमणं पिरिडताना-समुदितानां; त्रि. न पश्यति, यकं दोषमुदासीनजनो--मध्यस्थलोकः तटचतुःषष्ठप्रभृतीनामित्यर्थः, प्रतिहारी द्वारं समुदाय प्रथमत | स्थः पश्यति, अतोऽहं भवतां पार्वादात्मानमहितेषु वर्तएवाग्रद्वारे तिष्ठति । प्रवर्तिनी पुनारे स्थिता संयती यदा मानं निवारयामीति प्रक्रमः। प्रविशति तां शिरसि कपोलयोर्वक्षसि च स्पृष्टा प्रवेशयति ।
तेणिच्छिए तस्स जहिं अगम्मा , याश्च तत्र स्फिटिता द्वारविप्रनष्टा इतस्ततः परिभ्रमन्ति तासां यतनया यथा अप्रीतिकं न भवति तथा स्मारणा कत
वसंति णारीउ तहिं वसेजा। व्या । प्रायें ! इहा गच्छ, इतो न भवति द्वारम् ।
ता बेति रत्तिं सह तुज्झ णीहिं , अथ द्वितीयपदमाह
अणिच्छमाणीसु विभेमि बेति ॥ १०८५॥ बिइयपदे गिलाणाए,तु कारणा अहव होज एगागी।। एवमुक्ते सति यद्यसौ श्रावक इति तदुक्तं प्रतिपद्यते
आगाढे कारणम्मि, गिहिणीसाए वसंतीणं ॥१०८१॥ तदा तस्य-शय्यातरस्य यत्रागम्या-माताभगिनीप्रभृतयो द्वितीयपदे ग्लानायाः संयत्याः कारणादेकाकिन्यपि वि
नार्यों वसन्ति तत्र सा एकाकिनी संयती वसेत् । ताश्च
स्त्रियो ब्रूते, रात्रौ युष्माभिः सह कायिकाद्यर्थ निर्गमिचारमूमौ गच्छेत् , कथमिति चेदुच्यते-इह प्रवर्तिनी यदा
च्यामि, तो यदा भवत्य उत्तिष्ठन्ते तदा मामप्युत्थापआत्मतृतीया भवति, तत्राऽप्येका ग्लानायाः पार्श्वे तिष्ठति,
यत । यदि ता नेच्छन्ति ततोऽहं रात्रावेकाकिनी निर्गच्छद्वितीया तु निवेद्य निर्गच्छति । अथवा-सा अशिवादिभिः ।
न्ती बिभेमि इत्येवं ब्रवीति । कारणैरेकाकिनी भवेत् , तत्र चागाढे-श्रात्यन्तिके कारणे गृहनिश्रया वसन्तीनामेकाकिनीनां विधिरभिधीयते ।
एवमप्युक्ता यदि ता द्वितीया नाऽऽगच्छन्ति
तदा किं कर्त्तव्यमित्याहएगा उ कारणठिया, अविकारकुलेसु इत्थिबहुलेसु ।
मत्तासईए अपवत्तणे वा, तुज्झ वसाऽहं णीसा, अजा सेजातरं भणति ॥१०८२॥
सागारिए वा निसि णिक्खमंती । एका आर्यिका कारणेन पुष्टालम्बनेनाऽविकारकुलेषु-हा
तासिं णिवेदेतु ससद्ददंडा, स्यादिविकारविरहितेषु स्त्रीबहुलेषु स्थिता सती शय्या
अतीति वा णीति व साधुधम्मा ॥ १०८६ ॥ सरमित्थं भरगति-अहं यु-मन्निश्रया वसामि, ये च मम किश्चित् क्षणमायान्ति तत्राऽहं भवद्भिः स्मारणीया ।
मात्रके कायिकी व्युत्सर्जनीया । अथ मात्रकं नास्ति , य
द्वा-तस्या मात्रके कायिक्याः प्रवर्तमाने गमनं न भवति , इदमेव स्फुटतरमाह
सागारिकबहुलं वा तद्गृहम् । एतैः कारणैः निशि-रात्राअपुनपुंसे अवि देहमाणी,
वेकाकिनी निष्क्रामन्ती तासां शय्यातराणां निवेद्य शवारेसि धूताऽऽदि जहेव भजं ।
ब्द-काशितादिशब्दं कुर्वती दण्डकं हस्ते कृत्वा साधुधतहाऽवराहेसु ममं पि पेक्ख,
-शोभनसमाचारा अतियाति वा निर्गच्छति वा । एवं
तावद्विचारभूमिविषयो विधिरुक्तः। जीवो पमादी किमु जो ऽवलाणं ॥ १०८३ ॥
(३७) अथ विहारभूमिविषयमाहभो श्रावक ! यथा त्वमपूर्वपुंसोऽदृष्टपूर्वपुरुषान् पश्यम्तीमपि प्रास्ता तैः सह संभाषणादि कुर्वाणामित्यपिश
एगहि अणेगाहि व, दिया व रातो व गन्तु पडिसिद्धं । म्दार्थः, दुहितरम् , आदिशब्दाद्-भगिनीप्रभृतिका भार्या वा चउगुरु पायरियादी,दोसा ते चेव जे भणिया।।१०८६॥ यथा वारयसि तथाऽपराधेषु स्खलितेषु-अनुचितसन्दर्श
एकाकिनीनाम् , अनेकाकिनीनां वा बहीनामपि गाथायांच नादिषु मामपि प्रेक्षस्व अहमपि तथैव वारणीया । यतो
पष्टयर्थे तृतीया, दिवा वा रात्री वा विहारभूमौ संतीनां गन्तुं जीयः सर्वोऽपि प्रायः प्रमादी-अनादिभवाभ्यस्तप्रमादब- प्रतिषिद्धं-न कल्पते । अत एव यद्येनमर्थमाचार्याः प्रवहुल:, किं पुनयोंऽबलानां-स्त्रीणां सम्बन्धी, स चपलस्व- तिन्या न कथयन्ति तदा चतुर्गुरवः, प्रवर्तिनी भिक्षुणीनां न भावतया सुतरां प्रमादीति भावः ।
कथयति चतुर्गुरवः , भिक्षुण्यो न प्रतिशृण्वन्ति लघुमापायं सकजग्गहणा ऽलसेयं,
सः, दोषाश्च त एव द्रष्टव्याः ये पूर्व विचारभूमौ भणिताः। बुद्धी परत्थेसु अजागरूका।
द्वितीयपदे गन्तव्यमपीति दर्शयतितमाउरो पस्सति णहकत्ता,
गुत्ते गुत्तदुवारे, दुअणबजे णिसणस्संतो। दोमं उदासीजणो नहं तु ॥ १०८४॥
वाडग संबंधिणियस-मि बितिय आगाढसंविग्गा१०८८
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org