________________
बिहार
ससूत्रस्पर्शकनिर्युक्तिरूपेणार्थेन सहितं परावर्त्तनीयं वर्त्तते । स्वाध्यायिकं च वसतौ तदानीं नाऽस्ति । श्रथवा रहस्यसूत्रं निशीथादिकं तद् यथा द्वितीयो न शृणोति तथा परावर्त्तयतव्यम् । न चासौ साधुरनुपेक्षा कुशलः । एतेनाऽऽगाढकारयेन रात्रापि विहारभूमी यन्तुं कल्पते ।
तत्र कीदृशे गृहे कीदृशेन वा साधुना गन्तव्यमिति दर्शयति
आसन्नगेहे दिवदिभोमे,
घेण कालं तहि जाइ दोसं । यस्मिंदिओ दोसविवजितो य
( १३२५) अभिधावराजेन्द्रः ।
शिदाविकारालसवजितऽप्पा ॥ १०७२ ।। कालं गृहीत्वा दोषं प्रतिप्रादोषिकं स्वाध्यायं कर्तुमासन्नगेहे दिवा भौमे - दिवा प्रत्युपेक्षितोश्चारप्रश्रवण भूमिके याति गच्छति । स च वश्येन्द्रियः इष्टाऽनिविषयेषु वर्त्तमानानामिन्द्रियाणां निगृहीता दोषाः - क्रोधादयस्तैर्विवर्जितः तथा निद्रया विकार या हास्याऽऽदिना आलस्येन वर्जित आत्मा यस्य स तथा एवंविधस्तत्र गन्तुमर्हति माडनीदृशः । तन्भावियं तं तु कुलं अदूरे, किचा सकार्य खिसिमेव एति । वा विदूरे,
वाघाततो वा
सोऊण तत्थेव उवेइ पाते ।। १०७३ ।। यस्मिन् धावकादिकुले स गच्छति तस्यां वेलायां प्रविशद्भिः साधुभिर्भावितं तद्भावितं तदप्यदूरे श्रदूरदेशवर्त्ति एवंविधे गृहे प्रादोषिकं स्वाध्यायं कृत्या - परिवर्त्य निशायामेव प्रतिश्रयमागच्छति । अथ रजन्यामागच्छतोऽपास्तराले दुश्यपादिभिः स्तेनादिभिर्व्याघातः अथवा दूरे दुग्देशवर्तिनी सा विहारभूमिः ततस्तवैयद सुवा प्रातः - प्रभाते प्रतिश्रयमुपैति । वृ० १ ३ प्रक० ।
9
( ३६ ) निर्धन्या रात्रिविहारः
नो कप्पड़ निग्गंधीए एगाणियाए राम्रो वा वियाले वा बहिया विचारभूमिं वा विहारभूमिं वा निक्खमि वा पविसित्तए वा । कप्पड़ से अप्पबिइयाए वा अप्पतइयाए वा अप्पच उत्थी वा राम्रो वा वियाले वा वहिया वियारभूमिं वा विहारभूमिं वा निक्खमित्चए वा पवित्तिए वा ।। ५० ।।
अस्य व्याख्या प्राग्वत् ।
अथ भाष्यम्
Jain Education International
सो चैव य सम्बन्धो, नवरि पमाणम्मि होइ णाणत्तं । जे यजतीणं दोसा, सर्विसेसतरा उ अजाणं ॥ १०७४ || स एव निर्ग्रन्थसूत्रोक्तसम्बन्ध इहाऽपि सूत्रे ज्ञातव्यः, नबरं केवल प्रमाणेभ्यो निभ्थीनां नानात्वं निर्धग्धानां - योस्त्रयाणां निर्गन्तुं कल्पते, निर्ग्रन्थीनां तु द्वयोस्तिसृणां चतसृणां वा इत्ययं संख्याकृतो विशेष इति भावः । ये च स्तेनाऽऽरक्षिकाऽऽदयो यतीनामेकाकिनिर्गमने दोषाः श्रार्या ३३२
णामपि त एव सविशेषतरा मन्तव्याः हिता इति भावः ।
5
बिहार
तरुणाद्युपद्रवस
1
बहिया वियारभूमी, निग्गन्थेाणियाए पडिसिद्धा । चगुरुगाऽऽयरियादी, दोसा ते चेत्र आणादी। १०७५ रात्री वहिविचारभूमी गमनमेकाकिन्या निर्झन्ध्याः प्रतिपिम् एतत्सूत्राचार्यः प्रवर्तिनों न कथयति - तुर्गुरवः । प्रवर्तिनी भिक्षुणीनं कथयति चतुर्गुरवः । भिक्षुयो न प्रतिश्टरवन्ति मासलघु । प्रवर्त्तिनीमतिक्रम्य भिलादिकया एकाकिन्यो निर्गच्छन्ति यतुगुरवः, दोषाश्च ते एवाऽऽशादयां द्रष्टव्याः । भीरू अकिचे उ बलाबला य, संकितगागमणी उ रातो ।
मा पुप्फभूयस्स भवे विणासो,
सीलस थोवाण ण देति गंतुं ।। १०७६ ।। इह स्त्री प्रकृत्यैव-स्वभावेनैव भीरुः - अल्पसत्या पुरुषं च प्राप्य सा श्रवला अकिञ्चित्करी, अत एव तस्या श्रवलेति नाम । अबला च खभावादेव चञ्चलाः श्रत एकाकिनी श्रमणी रात्री विचारभूमी गती आशङ्किता स्थान अवश्यमे या व्यभिचारिणीति । तमानस्य शरीर पुष्पसु कुमारस्य शीलस्य विनाशेो भवेदिति कृत्या लोकानामध्याया रात्री विचारभूमी गन्तुं भगवन्तो न ददति नानुजानन्तीत्यर्थः ।
3
उपाश्रयेऽपि ताभिरीदृशे वस्तव्यमिति दर्शयतिगुगुत्तदुवारे, कुलपुते इत्थ मज्झ निहोसे | भीतपरिसमदविदे अजा सिजागरे भणिए ||१०७७ ||
"
गुप्तो नाम वृत्त्यादिपरिक्षिप्तः गुप्तद्वारः सकपाट ईदृशे उपाश्रये स्थातव्यं, शय्यातरश्च तासां कुलपुत्रको गवेषणीयः, तस्यैव शय्यातरस्य या भगिनीप्रभृतयस्तासां संबन्धि यद् गृहं तन्मध्यवर्ती संपतीनाम् उपाययो भवति । सोऽपि निर्दोष:पुरुषसागारिकादिदोषरहितः । कुलपुत्रकश्च भीतपर्षद् मार्दविकापणीयः । भीतपर्वनाम यद्भयात्तदीयः परिवारो कमध्यमाचारं कर्तुमुत्सहते माविको मधुरवचनः ईरा आर्यायाः शय्यातरो भणितः ।
For Private & Personal Use Only
रात्रौ च प्रतिश्रये ताभिरियं यतना कर्त्तव्यापत्थरो अंतोहि, अंतो बंधाहि चिलमिली उवरिं । तं तह बंधति दारं, जह ते अा ण जाणाई || १०७८ ॥ प्रस्तारः कटः स एकः प्रतिश्रयाभ्यन्तरे द्वितीयस्तु प्रतिश्रवाइहिः कर्त्तव्यः अन्तथाभ्यन्तरे कटस्योपरि चिलिम लिकां बध्नीत नियन्त्रयेत च । प्रतिहारी तथा बध्नाति द्वारं यथा तान् — बन्धानन्या संयती मोक्तुं न जानाति ।
सन्थारेगंतरिया, अभिक्खणा योजणा य तरुणीणं । पडिहारि दारमूले, मज्झे य पवित्तिणी होति ॥ १०७६ ॥ संस्तारकमेकान्तरितानां वृद्धानां भवति अमी च तरुणीनां पतनया प्रयतन्या प्रतिदारिकया पो
www.jainelibrary.org