________________
( १३३१ ) अभिधानराजेन्द्रः ।
argare
जहा - मायी मिच्छादिट्टी उपवन्नगा व अमायी सम्महिट्ठी उचचन्नगा व तत्थ गं जे से मायी मिच्छादिडी उवचन्नए देवे से अणगारं भावियऽप्पा पास पा सित्ता नो वंदति नो नमसति नो सकारेति नो कल्लागं मंगलं देवयं चेयं० जाव पज्जुवासति से अवगारस्स भावियप्पणो मज्भं मज्मेणं वीइवएजा, तत्थ गं जे से अमायी सम्मद्दिट्ठी उववन्नाए देने से गं अणगारं भाविप्पाणं पास पासिता वंदति नम॑सति० जाव पज्जुवासति । सेणं अणगारस्स भावियप्पणो मज्झं मज्मेणं नो वीयीवएजा, से तेणऽदेणं ! गोयमा ! एवं युचइ० जान नो वीवएजा । असुरकुमारे णं मंते ! म हाकाये महासरीरे, एवं चेत्र एवं देवदंडओ भणियन्त्रो • जाव वेमाणिए । ( सू० ५०६ )
99
'देवे ' इत्यादि, इह च कविदियं द्वारगाथा दृश्यते'महाकाय सकारे, सत्येणं वीरवयंति देवा उ । वीसं क्षेत्र य ठाणा. नेरइयां तु परिणामे ॥ १ ॥ इति, अस्याथार्थ उद्देशकार्याधिगमागम्य एवेति । 'महाकायति महान् बृहत् प्रशस्तो वा कायो निकायो यस्य स महाकाया, महासरीरे ति बृदतनुः परं देवदंडओ भारियोसि नारकपृथिवीकायिकादीनामधिकृतपतिकरस्याऽसम्भयात् देवानामेव च सम्मवादेवदहको व्यतिकरे भणितव्य इति । भ० १४ ० ३ उ० ।
!
अप्पट्टी गं भंते! देवे महट्टियस्स देवस्स सज्यं मज्झे बीजा है नो तिा समझे, समिङ्कीए गं भंते ! देवे समस्त देवस्समयं मझे बीए, गो इस समट्ठे, पमन्तं पुण पीवजा से गं भंते! किं सत्थे अमिता पभू अथकमिता पभू ?, गोषमा अमिता पभू नो अकमित्ता पभू से गं भंते ! किं पुधि सत्येयं मकमित्ता पच्छा वीपीवा पुदि बीईव एजा पच्छा सत्थे अकमेजा है, एवं एएवं अभिलावेगं जहा दसमसएआइडी उद्देसए तहेब निरवसेसं चचारि दंडगा भणियन्ना० जाव महड्डिया वैमाणिणी अप्पड्डिया बेमागिणीए (सू० - ५०८X )
7
6
6
'अपरि णं' इत्यादि, एवं एप अभिलावेणं' इत्यादि. हिउदेति दशमशतस्य तृतीयोदेशके 'निश्वसति समस्तं प्रथमं दण्डकसूत्रं वाच्यम् तत्र चापदि कमहर्द्धिकाऽऽलापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितम् . केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्य:- गोयमा ! पुत्रि सत्थे श्रक्कमित्ता पच्छा बीइवरजानो पीना पड़ा सरथे अमिता यस्तु महर्द्धि काल्पमिहिर से भंते! देव अस्ति देवस्स मज्भं मज्झेणं श्रीश्वपज्जा ?, हंता बीज से भंते! किं सत्यं अकामता पेभू अक
Jain Education International
बीसेस
मित्ता प्रभू !" शस्त्रेण हत्वा श्रहत्वा वेत्यर्थः, 'गोयमा ! श्रकमित्तावि प्रभू श्रणकमित्ता विप्रभू । ले भने ! किं पुवि सन्थे अमिता पच्छा बीजापुरिया पछा सत्ये अमेजा ? गोयमा पुषि वा सम्धेनं अमिता पाथीचा पुत्र या वीश्वरला पच्छाशक मिज' ति 'चत्तारि दंडगा भागिव्वति तत्र प्रथमदण्डक उक्लापत्रयात्मको देवस्य देवस्य च द्वितीयस्येवंविध एव नवरं देवस्य व देव्याश्च एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च चतुर्थी नरंदे देत एवाऽऽह - जाव महडिया वैमाणिती पडियार बेमादिगी' ति 'मनुस यमिति । भ० १४ श० ३ उ० । (व्यतिवचनं विचित्रं परिणाममधिकृत्य 'तेडकाइ श३४ पृष्ठेरतः प्रतिपादितम् । )
वीचि (इ) दव्त्र-वीचिद्रव्य न० । वीनिर्विवक्षित द्रव्याणां तदव ययानां च परस्परेण पृथग्भाषी विनिमयेन यथ नात् तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि । एकादिप्रदेश नेषु द्रच्येषु भ० १४० १३० पाना मु येनाहार पूर्वसादिनीच पुरुते पर पूर्ण स्त्यवचिद्रव्याणीनि टीकाकारः । भ० १४ ० ६ उ० । (नरविकादयो वीचिव्यापचिष्याणिवा आहारयन्ती ति सव्याण्यम् 'आहार' शब्दे द्वितीयभागे ५०६ पृष्ठे उक्तम् ।) बीचि (इ)वेग पीथिवेग पुं० झोलचे ०१० बीची देशी घुश्यामाधाम दे० ना० ७ वर्ग ७३ गाथा । - । दीनदोडा श्री० "स्वगः प्राप
॥ ८ ।
४ | ३२६ ॥ इत्याकारस्य ह्रस्वः । प्रा० । विपच्याम्, प्रश्न० ५ संव० द्वार। जी० । श्राचा० ।
गया बीमका खी० वाद्यविशेषे खियां स्पर्धे - स्त्री० । स्त्रियां कः प्रत्ययः । श्रात्रा० २ ० २ ० ४ ० । 'तुंबवीणियसद्दाणि या नि० ० ५३० । ( अनेकप्रकारा वीखिका 'मुहवीथिया' शब्देऽस्मिनेय भागे गता । ) वीतगिद्धि-चीतवृद्धि स्त्री० विगता एविदिषयेषु यस्य स बीतगृद्धिः । श्राशंसादोषरहिते, सूत्र० १० ८ ० । वीभावण-विभापन- २० भयोत्पादने नि००।
।
वीहाती भिक्खू, भंते लडुगा गुरू मसंतमि । आणादी मिच्छi, विराहणा होति सा दुविहा ||४१ || नि० चू० ११ उ० । ( अस्या व्याख्या-- भय' शब्दे पञ्चमभागे १३७६ पृष्ठे गता । )
वीमंस-विमर्ष पुं० [धिमर्पण विमर्थः । अपायात्पूर्वे इंद्रायात्तरे प्रायः शिरःकहदूयनादयः पुरुषधर्मा इद घटन्ते इति । पुरुषोऽयमिति प्रत्यये, विशे० । श्रा० म० । नं० |
विमर्श - पुं० इदमित्थमेव घटते इथे या तद्भूतमित्थमेव या तद्भावीति यथावस्थित वस्तुस्वरूपनिये, नं० विन्तात ऊर्ध्वं विशेषात् पार्थाभिमुखे एव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्माऽपरित्यागतोऽन्वबुध
For Private & Personal Use Only
www.jainelibrary.org