________________
मयगल अभिधानराजेन्द्रः।
मयासलागा स्तिनि, “पीलू गो मयगलो मायंगो सिंधुरो करेग्णू य। दो- 'पापिकैव' दोषबत्येव , अथवा-स्वस्थानादधमस्थाने पाघट्टा दंती वा-रणो करी कुंजरो हत्थी ॥६॥" पाइ० ना०६ तिका, तत्रेह जन्मनि सुधरो दृष्टान्तः, परलोकोऽपि पुरोहि. गाथा।
तस्याऽपि श्वाऽऽदिषुत्पत्तिरिति,इत्येवं संख्याय' परनिन्दा मयगुम्मिय-मदगुल्मित-त्रिकामदघूर्णितचेतने,वृ०१उ०२प्रक०। दोषवती ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिएकुलोमयद्वाण-मदस्थान-न० । मदभेदेषु, मदो-मानस्तस्य स्था-1 द्भवः धुतवान् तपस्वी, भवांस्तु मत्तो हीन इति न मायति नानि पर्यायमेदा मदस्थानानि । श्राव. ४ अ०।
॥२॥ सूत्र १ श्रु०२ १०२ उ०। अट्ठ मयट्ठाणा पमत्तातं जहा-जाइमदे,कुलमदेवलमदे मयण-मदन-पुं । कामे , अभिलाषमात्रे च । स्था०५ रूवमदे,तबमदे,सुयमदे,लाभमदे, इसरियमदे,(सूत्र--६०६),
ठा०१ उ०। भाचा०।“ श्राणा जस्स विनइया , सासे मदस्थानानि मदभेदाः, इह च दोषो जात्यादिमदोन्मत्तः
सब्वेहि हरिहरेहिं पि । सो वि तुह झाणजलणे, मयणो पिशाचवद्भवति दुःखितः, इह जात्यादिहीनापरिभवं च
मयण पिव विलीणो ॥१॥"पश्चा०४ विव०"मयणसरापूरगं।" निःसंशयं लभते इति । स्था०८ ठा० । सूत्र० । आव० ।
कल्प०१ अधि० ३ क्षण । मधुनो विकृतिरूपेऽवयवे, पं० श्रा००। यतोऽनादी संसारे पर्यटताऽसुमताऽदृष्टा5
व०२ द्वार । विश्वपुरे परणेन्द्रराजपुत्रमित्रे श्रेष्टिपुत्रे, ग०२ यत्तान्यसकृदुचाक्चानि स्थानान्यनुभूतानि तस्मात्कश्वि
अधिः । (स्पर्शनेन्द्रियविषयविपाके कथा) मीने, “(७२३) दुचावचाऽऽदिकं मदस्थानमवाप्य पण्डितो हेयोपादेयतत्त्व-।
सित्थयं मयण " पाइ० ना० २२८ गाथा । कामदेवे, पाइ० शो न हृष्येत्-न हर्ष विदध्यात् । उक्तं च
ना० ७ गाथा। "सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मया तु संसारे। मयणकंचणा-मदनकाञ्चना-स्त्री० । पुष्कलावतीविजयपु. उच्चैः स्थानानि तथा, तेन न मे विस्मयस्तेषु ॥१॥ रीभेदे, दर्श० १ तत्त्व। (सूत्रकृताङ्गे)
मयणकंदली-मदनकन्दली-स्त्री० । हस्तिनापुरराजस्य जिजइ सोऽवि णिज्जरमो. पडिसिद्धो अट्ठमाणमहणेहि। । तशत्रोभीर्यायाम् , दर्श०१ तत्त्व । श्रवसेस मयट्ठाणा, परिहरियव्या पयत्तेणं ॥४४॥"
मयणजक्ख-मदनयक्ष-पुं० । स्वनामख्याते यक्षे, यमाराध्य नाध्ययगोतस्थानावाप्तौ वैमनस्यं विदध्यात् । आह च-“णो कुप्प ।” अदृष्टवशात्तथाभूतलोकासंमतं जातिकुलरूपबल
द्विमुखगजपत्नी वनमाला मदनमञ्जरी सुषुवे । उत्स०अ०। लाभाऽऽदिकमधममवाप्य न क्रुध्येत्-नसोध कर्वीत कामयणपरवसा-मदनपरवशा-स्त्री० मन्मथविलायाम, तं। नाचस्थान शब्दानंदकं वा दुःखं मया नानुभूतमित्येवमवगम्य मयणबहूसव-मदनबहूत्सव-न। भरतवताव्यपषतस्यात्त
मयणबहसव-मदनबहत्सव-न। भरतवैताव्यपर्वतस्योत्तनागवशगेन भाव्यम् , उक्तंच
रविद्याधरश्रेणौ स्वनामख्याते नगरे, दर्श०१ सरक। "अवमानात्परिभ्रंशा-द्वधबन्धधनक्षयात् ।
मयणमंजरी-मदनमञ्जरी-स्त्री० काम्पिल्यराजद्विमुखपत्म्यां प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वाप ॥१॥ चण्डप्रद्योतस्यावन्तीराजस्य भायीयाम् , उत्तर प्र० । से ते य अविम्हइ, असोइउ पंडिपण य असते ।
मयणरहा-मदनरथा-स्त्री० । मालवमण्डलमण्डनसुदर्शनसका हु दुमो बमियहि-अएण हिययं धरतेण ॥२॥ होऊण चकचट्टी, पुहइवती विमलपंडुरच्छत्तो।
पुरराजमणिरथस्य भ्रातुर्युगबाहुभार्यायाम् , नमिमहाराज
मातरि, उत्त०६ अती । ('साम' शब्दे चतुर्थभागे १८०८ सो चेव नाम भुजो, अणाहसालालमोहोर ॥३॥" पकस्मिन्या जन्मनि नानाभूतावस्था उच्चावचाः कर्म
पृष्ठे कथोक्ता ) सिंहपुरराजस्य रत्नसारस्य भार्यायाम् , पशगोऽनुभवति । श्राचा०१ श्रु०२ अ०३ उ० ।
सङ्घा०१ अधि०१प्रस्ता। साम्प्रतं परनिन्दादोषमधिकृत्याह
मयणवल्लह-मदनवल्लभ-पुं० । खनामख्याते चारित्रप्रधाने जो परिभवइ परं जणं, संसारे परिवत्तई महं।
सूगै, दर्श०३ तत्त्व ।। अदु इंखिणिया उपाविया,इति संखाय मुणी ण भजई।२।।
मयणवांछा-मदनवाञ्छा-स्त्री०। कामाभिलाषे,“ मुण्डं शि
रोवदनमेतदनिपुगन्धि,भिक्षाऽटनेन भरणं बदनोदरस्य। गात्रं नियुक्तिकृदाह
मलेन मलिनं गतसर्वशोभ, चित्रं तथाऽपि मनसो मदने - जइ ताव निजरमओ, पडिसिद्धो अट्ठमाणमहणेहि ।
स्ति वाञ्छा ॥१॥" सूत्र.१ श्रु०४ ० १ उ०। अविसेसमयट्ठाणा, परिहरियव्वा पयत्तेणं ॥४४॥
मयणवाराणसी-मदनवाराणसी-स्त्री० । वाराणस्याः स्वना'अष्टमानमथनैः' अर्हद्भिः, अवशेषाणि तु 'मदस्थानानि' मख्याते भागे 'मदनपुरा' इति प्रसिद्धे, ती ३७ कल्प । जात्यादीनि 'प्रयत्नेन' सुतरां परिहर्त्तव्यानीति ।४४। 'जो परि' इत्यादि, यः कश्चिदविवेकी परिभवति' अवशयति 'परं जनम्
मयणसरापूरग-मदनशराऽऽपूरक-पुंश मदनबाणतूणीरे, "मअन्य लोकम् आत्मव्यतिरिक्तं,स तत्कृतेन कर्मणा संसार'चतु
यणसरापूरगं पिच चंदो।" मदनस्य कामस्य शरापूरमिव । गतिलक्षणे भवोदधावरघट्टघटीन्यायेन परिवत्तते'भ्रमति,'म
तपीरमिव । श्रयमर्थः यथा धनुर्द्धरस्तूणीरं प्राप्य मुदितो निःहृद्' प्रत्यर्थ महान्तं वा कालं, क्वचित् 'चिरम्' इति पाठः ।
शकं मृगाऽऽदिकं शरैर्विध्यति,एवं मदनोऽपि चन्द्रोदयं प्राप्य 'अदु सि' अथशब्दो निपातः, निपातानामनेकार्थत्वात् अथ | निःशङ्कः जनान् वाणैाकुलाकरोति। कल्प०१ अधि० ३क्षण। इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः मयणसलागा-मदनशलाका-ली। सारिकापक्षिजाती, जंक अतः । इखिणिया ' परनिन्दा, तुशब्दस्येषकारार्थत्वात् । १ वक्ष । रा०। प्रा० म० । जी । दे० ना० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org