________________
मयणसाला
अभिधानराजेन्द्रः। मयणसाला-मदनशाला-स्त्री०। सारिकाविशेष, प्रश्न० १ | मर--मृ-धा० । प्राणत्यागे, "ऋवर्णस्याऽर:"ET२३४॥ आश्रद्वार। औ०। प्रा००।
धातोरन्त्यस्य ऋवर्णस्याऽराऽऽदेशो भवति । मरह म्रियते। मयणा-मदना-स्त्री० । पक्षिविशेष आव० १ अ०।
प्रा०४ पाद । "तृतीयस्य मिः "३३१४॥ बहुलाधिकाराद् मयणावली-मदनावली-स्त्री० । हस्तिनागपुरराजपनोत्तर
मिपूस्थानीयस्य मेरिकारलोपश्च । न मरं'न म्रिये इत्यर्थः । पुत्रमहापनस्य भार्यायाम् , ती०२० कल्प ।
प्रा०३ पाद।
मर-पुं० । मरणं मरः, स्वरान्तत्वादप्रत्ययः । प्राणवियोगे, मयणाहि-मृगनाभि-स्त्री० । कस्तूयोम् , " ( ३७६) मयणा
विशे०। प्राचा०। ही कत्थूरी” पाइ० ना० १४७ गाथा।
मरगअ-मरकत-न० । “मरकत-मदकले गः कन्दुके त्वादेः" मयणिज-मदनीय-न० । “कृद्धहुलम् " ॥ इति हैमवच
॥८।१।१८२॥ इति कस्य गः । मरगनं। प्रा०१ पाद । नाकर्तर्यनीयः प्रत्ययः । मदयतीति मदनीयम् । मन्मथज
"उश्रणिच्च लनिप्पंदा, भिसिणीपत्नम्मि रेहद बलात्रा । नने, जी० २ प्रति। मन्मथवद्धने, औ० ।
णिम्मलमरगश्रभाअण-परिट्ठिया संखसुत्ति ब्व ॥१॥" नीलरमयणिवास-देशी-कामे , दे० ना० ६ वर्ग १२६ गाथा।
स्ने, ध०२ अधि० । शा० । उत्तरत्नविशेषे, जी०३ प्रतिक मयपतिप्रा-मृतपतिका-स्त्री० । विधवायाम् , औ०। ४ अधि०। सूत्र। औ०। मयपिंडणिवेयण-मृतपिण्डनिवेदन--न०। मृतेभ्यः श्मशाने | मरट्ट-देशी-गवे, दे० ना०६ वर्ग १३० गाथा।
मरण--मरण-न । प्रतिनियताऽयुःपृथग्भवने, द्वा०१४ द्वा०। तृतीयनवमाऽऽदिषु दिनेषु पिण्डनिवेदने, जी. ३ प्रति०४ अधि।
श्रायुःक्षये , आचा०१ श्रु० ३ १०२ उ० । दशविधप्राणविमयरंक-मकराङ्क-न। मकरचिहे, औ०।
प्रयोगरूपे (श्रा० म०१ १० । प्रशा० । आचा० । ल । मू०
प्र०। मृत्यौ, प्रश्न०३ श्राश्र० द्वार । प्राचा० । नं०। मयरद्धय-मकरध्वज-पुं० । कामदेवे, पाइ० ना० ७ गाथा ।
एगे मरणे अंतिमसारीरियाणं । मयरहिय-मदरहित-त्रि। मदरहितो विशिष्टजातिलाभकुलै
एकं मरणं मृत्युरन्तिमशारीरिकाणां चरमदेहनां , श्वर्यबलरूपतपाश्रुताऽऽदिसम्पत्समन्वितावपि निरहङ्कारे,
मरणकता च सिद्धत्वे पुनर्मरणाभावादिति । स्था० १ कर्म०१ कर्म।
ठा० । श्राव० । तिर्यमनुष्ययोरायुष्कक्षये, मूत्र० १ मयरासण-मकराऽऽसन-न। येषामासनानामधोभागे मकरा श्रु०१२ श्र। सर्वथा क्षये, तं० । पञ्चत्वे, तं०। अवस्थितास्तेषु, जी. ३ प्रति०४ अधिक।
षड्विधं मरणमिात यदुक्तं तत्र नामस्थापने प्रतीते ए
वेत्यनादत्य शेषचतुष्टयमाह । अन्य त्वत्र नामाऽऽविषदविधमयसमाव-मृतसमान-पुंाशयकल्पे , वृ० १७०३ प्रक०।
निक्षपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थामयहर-महत्तर-पुं। गच्छमहति, "जे केइ आयरिएर वा
पने प्राग्वत् ,द्रव्याऽऽदिचतुएयाभिव्यञ्जनार्थमाहमयहरएर वा अगीयत्थेद वा पायरियगुणकलिएड वा
दवमरणं कुसुंभाऽऽ-इएसु भावि प्राउक्खओ मुणेयब्यो। मयहरगुणकलिपड वा भविस्सायरिएइ वा भविस्समयहर
पोहे भवतब्भविए, मणुस्सभविएण अहिगारो ॥२०६।। पहवा!" महा०४०।
द्रव्यस्य मरण द्रव्यमरण, कुसुम्भाऽऽदिकेषु, श्रादिशब्दामयहरिया-महतरिका-स्त्री० । मुख्यसाध्याम् , तां विना
दन्नाऽऽदिपरिग्रहः, यद्यस्य स्थकार्यसाधनं प्रति समर्थ रूपं श्रमण्यो न तिष्ठन्तीति । ग०३ अधिक।
तत्तस्य जीवितमिति रूद, तदभावस्तु मरणं, ततश्च कुसु. मयाइ-अस्मद-"मि मे ममं ममए ममाइ मह मए मयाइण
म्भाऽदेरजनाऽदि स्वकार्यसामर्थ्य जीधित, तदभावस्तु मरण, टा" ॥८।३।१०६॥ इत्यस्मदः टासहितस्य 'मयाई' इत्यादेशः। तथा च लोके मृतं कुसुम्भकमरञ्जकं , मृतमन्नमव्यञ्जनमिप्रा०३ पाद।
त्याधुपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्र मरणम्-दिमयाणुष्मा-मतानुज्ञा-स्त्री०। निग्रहस्थाने , सूत्र० २२० नीमरणाऽऽदि वर्यते क्रियते वा यदा वा तस्य शस्या 5sg६०।
स्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं य
स्मिन् काले मरणमुपवय॑ते क्रियते वा, कालस्य वा प्रभयालिकुमार--मपालिकुमार-पुं० । श्रेणिकस्य धारण्यां जाते स्थनामख्याते सुते वीरान्तिके प्रव्रज्य षोडश वर्षाणि प्रश्रज्या
होपरागाऽऽदिना वृश्यादिस्वकार्याकरणम् , पते व सुगम
त्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च नियुक्तिकता पृथग नोपालयित्वा वैजयन्ते कल्पे उपपद्य महाविदेहे सेत्स्यति ।
के, यत्तु निक्षपगाथायां षड्विध इति वचनात् अनयोर्भदेअणु.१ वर्ग २० कृष्णस्य रुक्मिणीसंभवे पुत्र,सचारिने
नाभिधानं तद्विवक्षितवस्तुवैशिष्टयदर्शकं, म हि ताभ्यां मेरन्तिके प्रवज्य शत्रुअये सिद्धः । अन्त० १७१४ वर्ग
बिना नियतदेशत्वादिकं वस्तुनो वैशिष्यमाभ्यातुं शक्य२०॥
मिति , ' भावे ' भावविषये निक्षेप आयुषो-जीवितस्य मयाली-देशी-निद्राकरीलताविशेषे , दे० ना० ६ वर्ग
क्षयो-ध्वंसः आयुःक्षयो ' मुणितव्यो 'शातव्यो , मरण१५६ गाथा।
मित्युपस्कारः, तदपि च त्रिविधम्-'नोहे त्ति' श्रोधमरणमयय-मद्य-न०1"ज-ध-यां यः"||४|२६२॥ मागध्यां ।
सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवजद्ययमं स्थाने यो भवतीति द्यस्थाने यः । सुरायाम् ।। मरण-यन्नारकाऽदेनरकाऽदिभवविषयतया विवक्षितम्, 'त. मा०४ पाद।
भविय त्तिनविकमरणं यस्मिन्नेव मनुष्यभसाऽदौ मृतः पु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org