________________
मम्म अभिघानराजेन्द्रः।
मयगल सकौपीनांशुकः काष्ठा-धिरूढः काष्ठसञ्चयम् ।
रिडतो लब्धिमान् अहमित्येवं तथा जात्या तापस्व्येन वुट्या तत्यूर्सये नदीपूरा-वर्षत्यप्पाचकर्ष सः ॥५॥
बा, म माद्यतेति वर्तते, जातिसपनस्तपस्वी बुद्धिमानहतदा राजा सरानीको, वातायनगतोऽभवत् ।
मित्येवम्, उपलक्षणं चेतत्कुलबलमपाणां, कुलसंपन्नोऽहं बलराशी इष्वा तथास्थं त, सामर्षा नृपमभ्ययात् ॥ ६॥ संपन्नोऽहं, रूपसपनोऽहमित्येव न माघेत । इति सूत्रार्थः ।। सत्यं धूयत एवं, सरिदब्धिनिदर्शनेन राजानः ।
दश०८ अ०२ उ०। भरितानि भरन्ति दृढं, रिकं दृश्याऽपि नेक्षन्ते ॥ ७॥
मृत-पुं० । त्यक्त्रमाणे, जी। राक्षोक्तं किमिदं वति, तयोक्नं देव! वीक्ष्यताम् ।
अहिमडेति वा गोमडेति वा सुणगमडेति वा मजारमडेरक्कः क्लिश्यनय नद्या-मुद्धर्तुमवबुध्यते ॥८॥
ति वा मणुस्समडेति वा महिसमडेति वा मुसगमडेति वा ल राहाऽऽलायितः प्रातः, पृष्टः क्लेशस्य कारणम् ।
आसमडेति वा हत्थिमडेति वा सहिमडेति वा वग्गमडेति तेनोकं देव ! मेऽद्याऽपि, वृषयुग्मं न पूर्यते ॥६॥
वा विगमडेति.का दीवियमडेति वा मयकहियचिरविण?-- ऊचे रामा गृहाण त्वं, भद्र ! भद्रशतं मम ।
कुणिमवावामदुब्भिगंधे। स वाचन तैः कार्य, पूरयाग्रिममेव मे ॥१०॥
'अहिमृत इति वा, अहिमृतो नाम मृताऽहिदेहः, एवं सर्वत्र कीरशस्तेऽस्ति भूपं स, गृहे नीत्वा तमैक्षयत् ।
भावनीय, गोमृत इति वा श्रश्वमृत इति वा माजीग्मृत इति राजाऽवदन्न मे भद्र ! , कोशेनाप्येष पूर्यते ॥ ११ ॥
वा हस्तिमृत इति वा सिंहसत इति वा व्याघ्रमृत इति वा, सोऽयम् नापूर्ययं याव-क्तावद् देव ! न मे सुखम् ।
द्वीप:-चित्रकः, सर्वत्र अहिश्वासौ मृतश्च अहिमृत इत्येवं सदध भिक्षुभाण्डानि, प्रेष्यन्त प्रकृता कृषिः ॥१२॥
विशेषणसमस्सा, इह मृतकं.सद्यः संपनं न विगन्धि भवति, प्रारभ्यते वृषाश्वेभ दास्याः पोषणं मया।
तत पाह- मयकुहियविणकुणिमवावराण दुब्मिगंधे ।' राजाऽभरायत तयेवं, क्रिश्यसेऽल्पकृते कथम् ? ॥ १३ ॥
इत्यादि । मुतः सन् कुथितः । जी०३ प्रति०१ उ.। सोऽवक केशसहं मेऽहं व्यापारोऽभ्योस्ति नाधुना ।
मयंग-मतङ्ग-पु०। श्रीवीरजिनस्य शासनयक्षे, मतकः यक्षः वर्षास्वेधोमहात्वं, तदर्थेऽहं करोग्यदः॥ १४ ॥
श्यामवर्णः गजवाहनो द्विभुजो, नकुलयुनदक्षिणभुजो वामनपोऽयादीन्महामाग!, पूर्यतां ते मनोरथः ।
करधृतवीजपुरकश्चेति । प्रव० २६ द्वार। स्वमेवास्य समर्थोऽसि, पूरणार्थमनतु॥१५॥ कृतमाङ्गलिक तेन ,स्वसौधेऽथागमन्नृपः।
मयंगतीरदह-मृतगङ्गातीरद-पुं० । मृतगङ्गा, यत्र, गङ्गादेशे कालेगाऽऽपूरि तेनासा-वर्थसिद्धोऽयमीदृशः ॥१६॥
जले. व्यूढमासीदिति तत्तीरे हृदः । वाराणस्यां स्थिरजलहदे, श्रा०क०१०।
"याणारसीए नयरीए उत्तरपुरच्छिमदिसिभाए गंगाए ममम्मणमृग-मन्मनमक-पु०। यस्यानुवदतः खव्यमानमिव ब. हाणईप मयंगतीरहहनामं दहे होत्था" ज्ञा०१ श्रु० ३ ०। चन सखलति समन्मनाकः। मूकभेदे,ध०३अधिकाग० श्राव०
मयंतर-मतान्तर-नः । एकस्याऽऽचार्यस्य मताद् विरुद्ध मते, मम्मह-मत्मथ-पुं०। कामदेवे, पाइ०मा०७ गाथा।
"मयंतरेहिं कंखा मोहणिज कम्मं वेहजइ । " भ० । मतं मम्माय-मम्माण-पुं० । स्वनामण्याते शैले. यत्सम्युल्थ
समान एवाऽऽगमे श्राचार्याणामभिप्रायः, तत्र च सिद्धसेन
दिवाकरो, मन्यते-केवलिनो युगपज्ज्ञानं दर्शनं च, अन्यथा रलैचोंबडः शवञ्जये संवत् १०८ वर्षे प्रतिमामकारयत् ।
तदावरणक्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणती०१ कल्प। मम्मी-देशी-स्त्री०। मातुलान्याम् , देना०६ वर्ग:११२गाथा ।
स्तु भिन्नसमये ज्ञानदर्शने,जीवस्वरूपत्वात् ,तथा-तदावरणक्ष:
योपशमे समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपमम्ह-अस्मद-"णे मि अम्मि अम्ह मह म मम मिमं अहं
योगे इसरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिअमा" ।।३।१०७ ॥ इत्यस्मदोऽमा सह मम्हाऽऽदेशः ।
सागरोपमप्रमाणत्वादतः किं तत्वमिति, इह च समाधिःदतीयैकवचने, प्रा० ३ पाद ।
यदेव मतमागमाऽनुपातिसंव, सत्यमिति मन्तव्यमितरत्पुमयं-मत-न०। समान एबाऽऽगमे प्राचार्याणामभिप्राये, भ०१
नरुपेत्रणीयम् , अथ.चाबहुश्रुतेन नैतदवसातुं शक्यते तदेवं श. ३ उ० । निजेऽभिप्राये, विशे। सूत्र० । अभिप्रेते, सूत्र
भावनीयम्-प्राचार्याणां सम्प्रदायाऽऽदिदोषादयं मतभेदो, ११०१५ ३० । अनुमते, त्रि०। श्री० । इष्टे दश०४.१० । जिनानां तु मतमेकमेवाविरुद्ध ऋ, रागाऽऽदिविराहेतत्वात् । अभिप्राये, “(८०१) समश्रो मयं." पाइ० ना० २४२ गाथा।
श्राह च-"अणुवकयपराणुमाह-परायणा जं जिणा जुगप्पवमद-पुं० । अहङ्कारे, दर्शक तत्त्व । कुलवस्त्रश्वर्यविद्या.
रा। जियरादोसमोहा, यऽनहावाइणो तेणं ॥१॥" भ०१ रूपादिमिरहकारकरणे, परप्रवर्षनिबन्धने वा। ध०१ श्री. श०३उ०। धिारापानाऽऽदिजनितेविक्रियायाम:, विशेः । गर्वे, 4- मयण-मृतक-पुं० । शवे, आ० म० २ १०।। शं. १ तत्व । श्रा०म० । प्रव० । स० । प्रातु ।
मयगंगा-मृतगङ्गा-स्त्री० । व्यूढालदेशावच्छिनायां गाया मदवर्जमार्थमाह
म्, शा०-१ श्रु०३१०। “समुई जतो गंमा पविसइ, तत्थ न बाहिरै परिभवे, अत्ताणं न समुसे ।
वरिसे वरिसे अराणण मग्गेण वहर, वीपण गंगा मयगंगा सुअलाभेण मजिजा, जच्चा तवास्सिबुद्धिए ॥ ३०॥ भन्नइ ।" श्रा० म०.१ अ० । श्रा० चू०। नबाह्यमात्मनोऽन्यं परिभवेत् , तथा श्रात्मानं.न. समुत्क- मयगल-पदकल:-त्रि० । मवमभिगृहाने, " पदे मययलपयेत् , सामान्यतेस्थंभूतोऽहमिति, श्रुतलाभाभ्यां नमायेत,प- सलिलगनिक्कमे । " चं.प्र. पाहु. पाहु. पाहू । ह
त्यस्लामे या मजिवर याच्या तामिपति ॥ ३०. मग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org