________________
ममत्त
9
सादितम्रो सो चिडिमारो सच्चे भगवतेहिं साहहि अहं पाढियो, जहा“सा महं हो विश्रपि तीसे" परम संवेगमावण्णो, भरिणयं च रोल- पडिसिमि ती रापडियो हाऊस अणुखाखियोशिष्यं जीवयं कामभोगा इसरिया । एवं तस्स केव लप धम्मं परिवदि, अजाविव पडि गम्रो चाया पन्जा चिरीभूय एवं अप्पा साहारेयब्यो जहा ते " इति सूत्रार्थः । दश० २ ० 1 ममतर हिय-ममत्वरहित- वि० निस्सङ्गे, पञ्चा० २ चिव० "भावियजिरावा ममन्तरडियारा नहु चिखेखो। अप्पासम्म परम्मिय, तो यजे पीडमुभओ वि ॥१॥” इति । आव० ६ श्र० ।
,
१
ममार
माइ- अस्मद्वतीयैकवचनम्। "मि मे मम मम मह मर गयाह से टा " ॥ ८ ३ १०६ ॥ इदः टासहि तस्य ' ममार ' इत्यादेशः । प्रा० ३ पाद । ममायिन् - त्रि० । ममेदमहमस्य स्वामीत्येवमध्यवसायिनि सूत्र० १ ० २ श्र० २ उ० ।
3
59
मनाइयमह ममायितमति त्रि० ममाथितं मामकम् तत्र म तिर्ममा यितमतिः परिग्रहाभ्यवसायकलुषिते, "जे समायितम तिं जहाति । आचा० १ ० २ श्र० ६ उ० । ममाण- अस्मद् " से "३११४॥ इत्यादिसूत्रे णो मज् गाउमा सहितस्यास्मदो मनाला देशः बहुवचने प्रा० ३ पाद ।
--
ममायं ममायम्मामक-पुं० । ममायमिति ममकारं कुर्वति नि० ० ।
जे भिक्खु वा भिक्खुणी वा समानं बंदर, बंदतं वा साइज्ज || ५५ || जे भिक्खू वा भिक्खुणी वा ममायं पसंसर, पसे वा साइज्जह ||२६|| सुद्धे सूत्रे समीकार करेंते ममा ।
(१०५). अभिधान राजेन्द्रः ।
गाहा
आहार उवहि देहे, वीयार विहार वसहि कुल गामे । पडिसेह व ममचं, जो कुणती मामत्रो सो उ ॥ ६६ ॥ उवकरणादिसु जहासंभवं पडिसेहं करेंति-मा मम उवकर कोई गेराइनु, एवं असु विवियारभूमिमादिपतु प डिसेहं समच्छ परगच्छयाणं वा करेति, आहाराऽऽदिसु चैव ससु मम त्ति करेति भावपडिबंधं एवं करेंतो मामश्रो भवति, विविधदेसगुणेहिं पडिबद्धो मामश्रो इमो ।
,
२७
गाहा
अह जारिओ देसो, जे य गुणा एत्य सस्सगोगादी | सुंदर अभिजातजणो, ममाइ सिकारण वर्दतो ॥१००॥
हत्तिय जारिलो देसो रुक्खवाविसरतडागोवसो भितो परिसर रात्थि सुहविहारो, सुलभवसहिभत्तो चकरणादिया य बहुगुणा, सो भिक्खुमादिया य बहु स इसा शिष्फज्जति य, गोमहिसपउरवणतो य पउरगोरसं, ससत्यादिप मुंजय अभिजात व कुसीमुदचकारी एमादिहिं गुणेहिं भाष
Jain Education International
3
,
मम्मण डिबद्धो शिकारसमो वादयति, प्रसंसतीत्यर्थः । नि० ० १३ उ० ।
ममायमाण- ममायमान- त्रि० । ममीकरोति ममेदमित्येवं व्यवस्थापयति ममायमानः । सूत्र० २ श्रु० ६ श्र० । ममेदमित्याचरति, आचा० १ ० २ श्र० ३ उ० । ममत्वेनाऽऽचरति । श्राचा० १ श्रु० ८ श्र० ३ उ० । ममीकुर्वति स्वीकुर्वति श्राचा० १ श्रु० ६ श्र० २ उ० । ममायमिति स्नेहं कुर्वति, दश०२ चू० ।
3
ममासुन्तो अस्मत् पञ्चमीबहुवचने, “ ममाम्दी व्यंसि ॥ ८ | ३ | ११२ ॥ श्रस्मदो भ्यसि एतावादेशौ स्तो, भ्यसस्तु यथाप्राप्तम् । प्रा० ३ पाद ।
ममाहिन्तो - अस्मद् -' ममासुन्तो' इत्यस्यार्थे, प्रा० ३ प्राद। ममेमुन्तो- अस्मद् ममासुन्तो' इत्यस्थायें प्रा० ३ पाद मम्म पुं० मर्मन् १० प्रियन्तेनेन राजादिविरुद्धेनोचारतेनेति मर्म । उत्त० १ ० । “स्नमदाम - शिरो नभः ॥ ८|१|३२|| इति प्राकृते वा पुंस्त्वम् । मम्मो ।' प्रा० १ पाद । मरणहेतौ, " एगो मदो, सो एगेश कंडेल आहो निदरं मम्मपदेसे लग्गडप्पहारेण पडितो । " श्रा० म० १ ० । शङ्खशिकाऽऽदिके शरीरावयवे, त० । सूत्र० १ श्रु० ६ श्र० । प्रश्न० । उत्त० ।
·9
"
मम्मक्का- - देशी- उत्कण्ठायाम्, दे० ना० ६ वर्ग १४३ गाथा । मम्म- मर्मग मर्मक मर्मगच्छतीति मर्मगाः । मर्मस्पर्श निःसूत्र० १ ० ६ ० "न लवेज्ज पुट्ठो सावज्जं न तिर न सम्मर्थ "न लपेत् सावयं न च मर्मकं रूपं साधु यात् प्रियतेनेति ममं लोकराजावादिकम् - थवा मर्मणि गच्छतीति ममेयं यस्मिन् कर्मणि प्रकटीभू सति मनुष्यस्य मरणमेव स्यात् तदपि वाक्यमात्मार्थ का अथवा परार्थ वा, अथवा – उभयार्थम्, अथवा - श्रन्तरेण प्रयोजनं विनाऽपि च न वदेत् । उत्त० १ ० । मार्मक- पुं० | कुशीलभेदे सूत्र० १ श्रु० । ४ ० १ ३० ॥ प्रति० । मम्मड - मम्मट - पुं० | काव्यप्रकाशकारे, मम्मण - मम्मन - त्रि० । श्रव्यक्ते, नि० १ श्रु० ३ वर्ग ४ श्र० । श्रव्यक्तवाचि प्रश्न० २ श्राश्र० द्वार । मन्मनमिव मन्मनं चास्फुटे, प्रश्न० १ ० द्वार । श्राचा० । मन्मनः पुनर्भाषमाणोऽन्तराऽन्तरा स्खलति, यदि वा तस्य भाषमाणस्य वाकू चिरेण निर्गच्छति । व्य० १० उ० । अर्थोपार्जनप्रसिद्धे वणिजि, तं० । मदन - रोषयोः, दे० ना० ६ वर्ष १४१ गाथा ।
3
मम्मणकथा चेयम्
66
'पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः । सुनन्दाचिल्लरी राश्या- वभ्योऽमात्यपुङ्गवः ॥ १ ॥ मम्मणोऽभूद् वणिक्, तत्र, तेन लेशेन भूयसा । प्रभूतमर्जितं द्रव्यं किञ्चिन्न व्ययितं पुनः ॥ २ ॥ मेल मेल फोटिशस्त भिजसीधशिरोगृहे । एक निर्मापयामास स्वर्णरत्नमयं नृपम् ॥ ३ ॥ द्वितीयः किञ्चिदूनोऽस्ति, तत्कृते चिन्तयाऽऽतुरः । अत्रान्तरेऽभवद्वर्षा नयां पूरः समागमत् ॥ ४ ॥
For Private & Personal Use Only
-
www.jainelibrary.org