________________
मध्यमा
मार्दवफलं प्रश्नपूर्वकमाह - मार्दवं हि मानत्यागरूपं, तनु विनयस्य कारणं, धर्मे हि विनयस्य प्राधान्यम्महयाए मते जीवे किं जगह है। महवयाए सं जी अणुस्सियत्तं जण, अणुस्सियलेणं जीवे मिठ महवसंपचे अड मगडाणा निडवेह || ४६ ॥
,
हे स्वामिन् ! मार्दवेन कोमलपरिणामेन जीवः किं जनयति । गुरुराह - हे शिष्य ! मार्दवेन मानपरिहारेण जीवः अनुत्सृतत्वम् अनहकारित्यम् अहङ्काराभावं जनयति अनुसृतत्वेन- अहङ्काराभावेन जीवो मृदुः कोमलः ख कलभव्यजनमनः सन्तोषहेतुत्वात् इष्यतो भारत सर लोऽवनमनशीलः, दोर्भावो मायं गुणावगुणयों एवं मेदः अवसरे अवनममं - मृद्गुणः यत्सर्वदा कोमल स्वभवनं तत् माईयम्। यद्वा-कायेन मानत्यागो मृद्गुणः, मनसा मानपरिवारो मार्दवं ताभ्यां सम्पन्नो भवति संयु को भवति तादृशः सन् अष्टी महस्थानानि निष्ठापयति प
-
यति ॥ ४६ ॥ उत्त० २६ श्र० ।
उ० ।
3
मद्दवसंपण्ण मार्दवसम्पन्न जि० । अन्तःकरणतोऽपि कोमलतायुक्ते, उस० २६ अ० ।
महविज- मार्दव - २० | मृदुभाषे, सर्वत्र प्रायवत्त्वे विनम्रतायाम्, सूत्र० २ श्रु० १ श्र० ।
माविक-पुं० | माईयमस्तब्धता तद् विद्यते यस्य स मावि कः । बृ० १ उ० २ प्रक० । स्तब्धताविकले, बृ०४ उ० । श्र मानिनि, पं० भा० १ कल्प | पं० चू० ।
मार्दवित - त्रि० । संजातं मार्दवमस्येति तारकादिदर्शनाssदिप्रत्ययः । मार्दव्य० १३० मविया - मादविता - बी० सञ्जातमार्दवतायाम्, व्य०५०। मtित्र - मर्दित - त्रि० । निर्दलिते, पाइ० ना० २०१ गाथा० । मद्दी - माद्री - स्त्री० । वसुदेवस्यानुजायां भगिन्याम् अन्त० १ ५० १ वर्ग० [१] [अ०] शिशुपालमातरि सू० १५० २०
3
"
( २०४ ) अभिधानराजेन्द्रः ।
जी० १ प्रति० ।
मधु-मधु-मधे, प्रश्न० ५ संव० द्वार । प्रशा० ।
1
मदुग-मद्गु पुं० । जलवायसे, २०७ १०६ ३० ग्राहभेदे,
-
Jain Education International
।
मधुपुर-मधुपुर-म० | स्वनामस्याने पुरे, मधुरायां चित्रपुत्री कथा कथयितुमारेभे मधुपुरे वरुणश्रेष्ठी एककरप्रमाणं देवकुलमकारयत् । उत० ६ ० ।
मधुमई- मधुमती श्री पुरी ती०१ कल्प - त्रि० । रसनासुखावहे, नि० चू० १३० । श्रवणमधुर-मधुर- | सुखकरे, स० । मधुरगतयफल- मधुरकट्फल न० मधुरतडले, "बतार मधुरगतणफलागि ।" ज्यो० २ पाहु० । मधुरोगमधुरोदक-२० मधुरपानके, नि० ५० १ ० ॥
7
ममत
मधूला-मधूला - स्त्री० । पादगराडे, बृ० ३ उ० । नि० चू० । मन्तु मन्यु- पुं० । " मन्यौ न्तो वा ॥८२॥४४॥ मन्युशब्दे संयुक्लस्य न्तो वा भवन्ति । मन्त् । मन्नू । क्रोधे, प्रा० २ पाद । मन्थर-देशी-कुसुम्भकुटिलेषु दे० ना० ६ वर्ग १४५
गाथा ।
66
मन्धा - आये, देशी- दे० ना० ६ वर्ग ११६ गाथा । मन्नेल्ली - देशी-सारिकायाम्, दे० ना० ६ वर्ग ११६ गाथा । मन्म-मन-धा० गत्यर्थे प्राचा० २ ० १ ० ३ ० १० मम्भीसा मा भैषीः- क्रियापदम् मा भैपरित्यस्य मम्मीसेति स्त्रीलिङ्गम् । “ सत्थावत्थहं श्रालबरणु, साहुवि लोड करेइ । आदनहं मम्मी सड़ी, जो बतु सो देह १॥" प्रा० ४ पाद मम- अस्मद् पञ्चम्येकवचनम् । " मे मह मम मह महंम मज्भं श्रम्ह अम्हं ङसा " || ८ | ३ | ११३ ॥ इति ङसा सहितस्यास्तदो ममाऽऽदेशः प्रा० ३ पाद । । ममए- अस्मद् - तृतीयैकवचनम्। " मिं मे ममं मम ममाह मह म मयार ॥१०६॥ इति टासहितस्वास्मदः 'मम' इत्यादेशः । प्रा० ३ पाद ।
। ।
ममं - अस्मद् - द्वितीयैकवचनम् । " गं मि श्रम्हि श्रम्ह मम्ह मं ममं मियं श्रहं श्रमा " || ८ | ३ | १०७ ॥ श्रस्मदः श्रमासहते दश आदेशा भवन्ति । ममं । माम् । प्रा० ३ पाद । अहोरात्रस्य त्रिंशत् महतः तेषु पञ्चविंशतितमो ममः । जं० ७ वक्ष० ।
ममकार - ममकार - पुं० । ममेत्यस्य करणं ममकारः । पञ्चा० १० विच पात्रोपाथवाऽऽदिषु ममताकरणे ० २ अधि० | स्वपदार्थभिन्नेषु पुङ्गलजीवाऽऽदिषु इदं ममेति परिगामे, श्र० ४ श्रष्ट० । नि० चू० ।
ममत्त - ममत्व -- न० । ममैतदित्येवंरूपे भावे, श्रातु० । मूर्च्छायाम्, संथा० । श्राचा० ।
64
37
पुत्रा मे भ्राता मे, स्वजना मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्दं, पशुमिव मृत्युर्जनं हरति ॥ १ ॥ पुत्रकलत्रपरिग्रहं ममत्यदोषैमेरो जति नाम् । कृमिक व कोशकारः परिग्रहाद्दुःखमाप्नोति ॥ २ ॥ श्राचा०१ श्रु० २ श्र० १ उ० ।" ममाहमिति चैत्र यावदभिमा नदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशाल्युन्नयः।" सूत्र० १ श्रु० १ ० १ उ० । श्राव० । “न सा महं नो वि श्रहं पि तीसे इमेव ताओ विराज रा" ( न सा महंगो हिं पितीथि उदाहरणं एगो वागिदारगो सो जायं उज्झिता पवइश्रो, सो य उदायुप्पेहींभूयो इमं च घोसेति"सा सा महंतो वि वि तीसे" सो वितेर साथि म अहं तीसे सा ममारगुरता कहमहं तं हामि सि कार्ड गहियापारभंगरोपाथीचेच संपट्टियां गतं गार्म जत्थ सा, सोइण्ठिावाणतर्ड संपतो, तत्थ य सा पुग्वजाया पाणिस्स श्रागता, साय साविया जाया, पव्वइउकामा य, ताए सो नाश्रो, इयरो, तं स यास्ति, तेरा सा पुच्छियाश्रमुगधूया किं मता, जीवइ वा ?, सा चिंतेर जइ सासघरातो उष्पव्वयामि इतरहा न । ताए शातं, जहा एस पपहिकामी. तो दोषि संसारं भमिस्लामिति ।
"
For Private & Personal Use Only
www.jainelibrary.org