________________
(१०३) मत्तग अभिधानराजेन्द्रः।
मद्दवया अथाऽपवादद्वारमाह
मच्चा-प्रन्या । ज्ञात्वेत्यर्थे , सूत्र०१ श्रु०२ ० २ उ० । प्रमाणे गारवे लुद्धे, असंपत्तीऍ जाणए ।
" एवं मत्ता अणुत्तरं धम्ममिण ।" सूत्र० १ थु०२० लहगो लहगा गुरुगा,चउत्थों सुद्रो उजाणो॥३८८।। २ उ०। इयं यथा प्रतिग्रहे तथा मात्रकेऽपि वक्तव्या।
मत्तिया-मृत्तिका-स्त्री० । पृथ्वीकाये, प्रज्ञा०१ पद । दश०। परिभोगद्वारमाह
मत्तियावई-मृत्तिकावती-स्त्री० । दशार्णदेशराजधान्याम् ,प्रवाले बुड़े सेहे, पायरियागलाणखमगपाहुणए । शा०१ पद। दुल्लभसंसत्तसं-थरंतश्रद्धाणकप्पम्मि ॥ ३८६ ॥ मत्तुबा-देशी-लज्जायाम् , दे० ना०६ वर्ग ११६ गाथा । बालस्य वृद्धस्य शैक्षस्य आचार्यस्य ग्लानस्य क्षपकस्य मत्थगोवहाण-मस्तकोपधान-न० । शीर्षोपवईणे, जी० प्राघूर्णकस्य च प्रायोग्यं मात्रके गृह्यते । यद्वा-बाल
१ प्रति। वृद्धाऽऽदयः प्रतिगृहं हिण्डापयितुं न शक्नुवन्ति , अतस्ते मात्रके भक्तमानयेयुः, भुञ्जीरन् वा , गच्छसा
मत्थय-मस्तक-न० । शिरसि, नं०। श्रा०म०१०। धारणं वा दुर्लभद्रव्यं घृताऽऽदिकं मात्रके गृह्णीयात् । यत्र मत्थयमूल-मस्तकशूल-न० । मूर्खशूले, शा०१श्रु०१३ अ०। वा भक्तपानं संसज्यते तत्र मात्रके गृह्यते , तद्धि संसक्तं मत्थुलिंग-मस्तुलिंग-न० । मस्तकस्नेहे, तं० । “ मत्युलिनेमात्रके शोधयित्वा प्रतिग्रहे प्रक्षिप्यते । अवमराजद्वेषा- ति ।" मस्तकभेजकम् । अन्ये त्याहुः–मेदःपिष्फिसाऽऽदि ऽऽदिषु चासंस्तरणे प्रतिग्रहे भृते अन्यस्मिन् लभ्यमाने मस्तुलिङ्गमिति । तं०। प्रश्न । भ० । स्था। मात्रके गृह्यते । अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना अध्वाप्रतिपन्न इति ख्यापनार्थ, तत्रासंस्तरण
मद-मंद-पुं०। माने, आव०४०। मनस उन्मादे, ए. प्रतिग्रहे भृते सति मात्रकेऽपि गृह्यते । अथ ग्रहणद्विती
| २६ अष्ट । हर्षमात्रे, भ० १२ श० ५ उ० । अवयपदद्वारद्वयेन ग्रहणं नाम को मात्रकं गृह्णाति, तत्र निर्वचनं
लेपे, नं० । मदोदयादात्मोत्कर्षपरिणामे , प्रा. धू. ४ यथाप्रतिग्रहे द्वितीयपदं पुनरशिवाऽऽदिभिः कारणैर्यथाक
श्र० स०। तमात्रकस्य यत्र संभवस्तत्र गन्तुमशक्तः स्वस्थान एवा:- मदणसलागा-मदनशलाका-स्त्री० । सारिकायाम् , जी०३ ल्पपरिकर्मबहुपरिकर्मणी गृहीतव्ये, लक्षणाऽऽदीनि द्वाराणि प्रति०४ अधि० । प्रज्ञा० । प्रतिग्रहे इव मन्तव्यानि । अल्पपरिकर्मणि सपरिकर्मणि च पात्र लेपप्रदानं संभव
मदणा-मदना-स्त्री०। शक्रस्य देवेन्द्रस्य स्वनामख्यातायामति, अतस्तद्विषयं विधिमाह
प्रमहिप्याम् , स्था०१ ठा। सोमाप्रमहिण्याम् , भ०१० श. हरिए बीए बले जुन्ने, वत्थे साणेजतट्टिए ।
५ उ० । बलेवैरोचनेन्द्रस्याग्रमहिष्यां च । स्था० ५ ठा०१
उ० भ०। पुढवीसंपातिमासामा, महॉवाए महियामिते ॥ ३६० ॥
मदणिज-मदनीय-त्रि०। मदनोदयकारिणि,स्था०६ ठा० । पुवण्हे लेवदाणं, लेवग्गहणं तु संवरं काउं ।
मद्दण-मर्दन-न० । परिमन्थने, विशे०। औ० । नि० चू० । लेवस्स आणणा लिं-पणा य जतणा य कायब्वा।।३६१।। स्वनामख्याते प्रामे, यत्र छन्मस्थविहारेण विहरन् वीरजिनो गाथाद्वयमपि पीठिकायां संप्रपञ्चं व्याख्यातमिति । बृ०३ यक्षदेवाऽऽयतने प्रतिमया स्थितो गोशालकच कदर्थितः ' उ० औ०। विशे० । सूत्र० । व्य०। नि० चू० । श्रा० म०। श्रा०म०१०। प्रा० चू०। कल्प। मत्तगय-मत्तगज-पुं० । उन्मत्तमतङ्गजे, त। “मत्तगयमहमु
मद्दल-मर्दल-पुं० । मुरजे, रा० । गृदने , रा० । प्रा०म०१
अ० जी० । मर्दले, स्था०७ ठा। महाप्रमाणे मुरजे, प्रा. हागिइसमाणा ।" मत्तो यो गजस्तस्य महदतिविशाल य
म०१०औ०।०। श्रा० चू०। न्मुखं तस्याऽऽकृतिराकारस्तत्समानास्तत्सदृशाः । जी. ३
मद्दव-मार्दव-न० । मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दप्रति०४ अधिक। मात्रगत-त्रि० । पात्रगते, भाजनस्थिते, पश्चा० १३ विव०।।
वम् । नीचैवृत्तौ अनुत्सेके, प्रव० ६६ द्वार । मानपरित्यागे,
श्राव०४ अ० स्था। जात्यादिभावेऽपि मानत्यागे, दश०१० मत्तजला-मत्तजला-स्त्री० । जम्बूद्वीपे मन्दरस्य पूर्वे शी
अस। स्था०। जं०। पा०। मानपरिहारे , उत्त०२६ अ० । ताया महानद्या दक्षिणकले वत्सावाविजयेऽन्तनद्याम् ।
रामानोदयनिरोधे, औ०। मानाभावे, कल्प०१ अधि०६ ज०४ वक्ष।
क्षण । स्था। आव० । प्रश्न । अनङ्गविजये, भ० १श. ६ दो मत्तजला । स्था० २ ठा०३ उ० ।
उ०। माननिग्रहे, शा०१६०१ १० । १० । प्रा. चू० । मत्तली-देशी-बलात्कारे, दे० ना०६ वर्ग १९३ गाथा ।। स० । मानस्तब्धतापरित्यागे, आचा० १ श्रु० ६ ० ५ मत्ता-मात्रा-स्त्री० । मर्यादायाम् , उस०६ प० । अंश,
उ० स०। विशे० । व्यवच्छेदे, आव०४ का परिसछेद स्थामद्दवजुत्तया-मादेवयुक्तता-खी। मृदुस्पर्शत्वे, पृ०३ उ०। ठा० १३० । नि० ० । अल्पे, पाइ० ना० १६४ गाथा। महवया-स्त्री०मार्दव-न। मानपरिहारे, उच्च० २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org