________________
(१३२०) विहार अभिधानराजेन्द्रः।
विहार द्रव्याचापदम् प्रादिशब्दादपरं वा कमपि प्रत्यपायं समा- अपरीणामगमरणं, अइपरिणामा य होइ नि(च्छ त्थका। पन्न.-प्राप्तो भवति, तथा मिथ्यात्वस्याऽऽराधना-अनुष
निग्गयगहणे चोइय, भणंति तइया कहं कप्पे ॥१५॥ अना भणिता , तथाहि-साधून मध्वनि व्यसनाविसमापना
तत्राध्यनिगमछतामेषणीयाऽलाभे पञ्चकम्, यदि यतनयाs. म् दृष्ट्रा लोको घूयात्-अहो अमीषां तीर्थकरेगनदपि न
नेषणीयमपि गृह्यते तचापरिणामको न गृहाति भगृहारष्टं यदेवविधो बहुप्रत्यपायः पन्था न प्रतिपत्तव्यः। अथ विरा धना भाव्यते । सा च द्विधा-आम्मान, संयमे च ।
नस्य तस्य मरणं भवेत् । ये पुनरपरिणामकास्ते अकल्पनी
यग्रहणं रहा 'नि(स्थ)च्छक्का' निलजा भवन्ति. ततश्चाध्वतत्राऽऽत्मविराधनामाह
नो निर्गताः सन्तोऽकल्पग्रहणं कुर्वाणा गीताधः प्रतिनोबायखलुवायकंडग-पावडणं विसमखाणुकंटेसुं ।
दिता आर्या ! मा गृहीध्यमकल्पम् । ततस्ते-जुषते तदा - वाले सावयतेणे, एमाइ हवंति प्रायाए ।। ६११ ।। ध्वनि वर्तमानानां कथमकल्पत-कल्पनीयमासीत् । अध्यानं गच्छतः खलुका-जानुका, जानुकादिसन्धयो वा
तेणभयोदककजे, रत्ति सिग्धगतिं दूरगमणे वा। तेन गृह्यन्ते 'वायकंडय'त्ति जतायां वातने करटका उत्तिधन्ते, विषमे वा स्थाणौ या आपतनं-प्रस्खलन भवति, क
वहणावहणे दोसा, बालादी सनविद्धे य ॥ ६१६ ॥ एटका वा पादयोर्लगेयुः, व्याला वा श्वापदा या उपद्रवेयुः। स्तनभये दराडचिािलिकां विना उदककायें चर्मकएवमादिका आत्मविराधना मन्तव्या।
रकं गुलिका खोलिकां विना यत् प्राप्नुवन्ति रात्री संयमविराधना नाम
सार्थवशेन शीघ्रगती दूरगमने वा उपस्थिते, तलिकाभिछकायाण विराहण, उवगरणं बालवुड्सेहा य ।
विना बालवृद्धादयः प्रपतन्ति तान् यदि कापोतिकया
वहन्ति तदा स्वयं परिताप्यन्ते । अथ कापोतिकया न वहपढमेण व चिइएणव, सावयतेणा य मिच्छा य ।।१२।।
न्ति ततस्ते परिताप्यन्ते । शल्यविद्धाः शस्त्रकोशकेन बिना अस्थण्डिले स्थाननिषदनादि कुर्वन् पृथिव्यादीनां पराणां
शल्ये अनुध्रियमाणे परितापनादिकं प्राप्नुवन्ति तम्निष्पन्न कायानां घिराधनां करोति, उपकरणं नन्दीप्रतिग्रहादि गृ
प्रायश्चित्तम् । यत एवमतो निष्कारणे अध्वा न प्रतिपत्तव्यः। काति, ततो भारेण वेदनादयो दोषाः । अथ न गृह्णाति तत उपकरणेन विना यत्प्राप्नुवन्ति तनिष्पन्न प्रायश्चित्तम् । बाल
कारणे तु प्रतिपद्यमानानामयं क्रमःवृद्धशैक्षाश्च प्रथमेन वा द्वितीयेन चा परीषण परिताप्यन्ते,
बिइयपयगम्ममाणे, मग्गे असती य पंथे जतणाए । साधयो वा श्वापदेभयन्ते, स्तेनैरुपकरणमपहियते, म्लेच्छा
परिपुच्छिऊण गमणं. अछिमे पल्लीहि वहगाहि।।१७।। घा शुल्लकानपहरेयुर्जीविताद्वा व्यपरोपयेयुः।
द्वितीयपदे अध्यनि गम्यमाने प्रथम मार्गेण, मार्गस्याअथोगकरणपदे विशेषतो व्याख्यानयति
सति पथि, पथाऽपि यतनया गन्तव्यम् । तत्र च जनं परिपृउबगरणगएहणोभा-रवेदणा तेणगम्मि अहिगरणं ।। च्छय यः पल्लीभिर्वजिकाभिर्वा अच्छिन्नः पन्थाः तेन गमनं रीयादिअणुवोगो, गोम्मियभरवाहउडाहो ॥१३॥
विधेयम् , तदभावे छिन्नेनाऽपि । वृ०१ उ०३ प्रक०। (आगा
ढविषयः 'आगाढ' शब्दे द्वितीयभागे ८६ पृष्ठे गतः।) उपकरण-नन्दीप्रतिग्रहाध्वकल्पगुणिकादि यदि गृहन्ति ततो भारेण महती वेदना ज्ञायते, बहूपकरणाश स्तेनानां
अथ भागादविषये कर्तव्यता स्पष्टयतिगम्या भवन्ति । एतेषु चापकरणेषु असंयतेन परिभुज्यमा- असिवे अगम्ममाणे, गुरुगा नियमा विराहणा दुविहा । नेषु अधिकरणं, भाराकान्तानां च, यदि वा-अनुपयागो भ
तम्हा खलु गंतव्वं, विहिणा जो वलियो हेट्ठा॥२७॥ धति, बहुपकरणान् वा रष्ट्वा गौल्मिकाः-स्थानपाला उपद्र- अशिव समुत्पचे सति यदि न गम्यते ततश्चत्वारो बेयुः. लोको वा यात्-अहो बहुलो लोभो भारवहाच एते
गुरवः , तत्र च तिष्ठतां नियमात् द्विविधा संयमाऽऽमनो एवमुडाहो भवति ।
विषया यात्मनः परस्य चेति विराधना । यत एवं तस्मा(३१) अथैतहोषादुपकरणमुज्झन्ति ततो यत्नेन विना
त् खलु-निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिरित्याहयत्प्राप्नुवन्ति तनिष्पनं प्रायश्चित्तम्
योऽधस्तादोघनिर्युको "संवच्छर वारसए. ण होहि असिवं चम्मकरगसत्थादी, दुलिंगकप्पे अचिलिमिणिभगहणे।। ति ते तो विति" इत्यादि गाथाभिर्वर्मितः। शेषाण्यप्यबतसविपरिणमुहाहो, कंदाइवधो य कुच्छा य ॥१४॥
मौदर्यादीनि निदानानि यथैवौघनियुक्तौ तथैव वक्तव्यानीति । पूर्वार्द्धपश्चा पदानां यथासंख्येन योजना कार्या, तद्यथा
उवगरण पुरुषभणियं, अप्पडिलेहिंति चउगुरुम प्राणा। चर्मकरकं यदि न गृहन्ति ततस्त्रसानां--पूतरकादीनां वि- भोमाणपंत सत्थिय, अतिपतिय अप्पपत्थयणे।। ६२१ ।। राधना, शस्त्रकोशस्यादिशब्दात्-गुलिकाखालादीनामग्रहण उपकरणं पूर्वभणितं चर्मकरकादिकं तदगृहानस्य चतुकण्टकादिशल्यविद्धानां शैक्षादीनां च विपरिणामो भवति, गुरुकाः, सार्थ या यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः, लिङ्गद्वयं-गृहिलिङ्गम् , अन्यपाषण्डिकलिकंच। तयोरुपक- प्रासादयश्च दोषाः । सार्थः कदाचिदवमानेन स्वपक्षपरपरणे अगृहामाणे स्वलिङ्गनेव रात्रौ भक्तग्रहणे पिशिताऽऽ- शकतेनातीवोद्विजितो भवेत् , यद्वा-सार्थिका अतिप्राविग्रहणे वा उडाहः स्यात् , अध्यकरूपं विना कम्पमूलादी- स्तिका वा सार्थचिन्तकाः प्रान्ताः भवेयुः अल्पपथ्यदनो मां वधो भवति, चिलिमिलिकाया अग्रहणे उज्ज्वल्या भु- वा-स्वल्पशम्बलः स सार्थः । अत एतद्दोषपरिहारार्थ सार्थी बानान् विलोक्य जनो जुगुप्सां कुर्यात् ।
प्रत्युपेक्षितव्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org